BhG 12.17

yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati
śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ (he who) na hṛṣyati (does not rejoice) na dveṣṭi (does not hate) na śocati (does not lament) na kāṅkṣati (does not desire),
yaḥ śubhāśubha-parityāgī (he who abandons auspicious nad inauspicious) bhaktimān (who has devotion)
sa (he) me (to me) priyaḥ (dear).

 

grammar

yaḥ yat sn. 1n.1 m.he who;
na av.not;
hṛṣyati hṛṣ (to be excited) Praes. P 1v.1he rejoices;
na av.not;
dveṣṭi dviṣ (to hate) Praes. P 1v.1he hates;
na av.not;
śocati śuc (to lament, to bewail) Praes. P 1v.1he laments;
na av.not;
kāṅkṣati kāṅkṣ (to desire, to expect) Praes. P 1v.1he desires;
śubhāśubha-parityāgī śubha-aśubha-parityāgin 1n.1 m.; DV / TP: śubhasya cāśubhasya ca parityāgīti who abandons the good and bad (from: śubh – to shine, śubha – splendid, pleasant, auspicious, good; pari-tyaj – to abandon, to give up, tyāga – leaving, abandonment; -in, -min, -vin – sufixes meaning one who possesses);
bhaktimān bhaktiman 1n.1 m.who has devotion (from: bhaj – to share, to love, to rejoice, to worship, bhakta – distributed, divided, loved; worshipper, devotee, loving, bhakti – devotion, love, fondness; -mant / -vant – suffix denoting one who possesses);
yaḥ yat sn. 1n.1 m.he who;
saḥ tat sn. 1n.1 m.he;
me asmat sn. 6n.1my (shortened form of: mama);
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);

 

textual variants


śubhāśubha-parityāgīśubhāśubha-phala-tyāgī (who abandons the fruit of good and bad);
bhakti-mānyaḥ yo mad-bhaktaḥ (he who is my devotee);

The second pada of verse 12.17 is the same as the second pada of verse BhG 18.54;

 
 



Śāṃkara


kiṃ ca—
yo na hṛṣyatīṣṭa-prāptau, na dveṣṭy aniṣṭa-prāptau, na śocati priya-viyoge, na cāprāptaṃ kāṅkṣati, śubhāśubhe karmaṇī parityaktuṃ śīlam asyeti śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ
 

Rāmānuja


yo na hṛṣyati yan manuṣyāṇāṃ harṣanimittaṃ priyajātam, tat prāpya yaḥ karmayogī na hṛṣyati; yac cāpriyam, tat prāpya na dveṣṭi; yac ca manuṣyāṇāṃ śokanimittaṃ bhāryāputravittakṣayādikam, tat prāpya na śocati; tathāvidham aprāptaṃ ca na kāṅkṣati; śubhāśubhaparityāgī pāpavat puṇyasyāpi bandhahetutvāviśeṣād ubhayaparityāgī / ya evaṃbhūto bhaktimān, sa me priyaḥ
 

Śrīdhara


kiṃ ca ya iti | priyaṃ prāpya yo na hṛṣyati | apriyaṃ prāpya yo na dveṣṭi | iṣṭārtha-nāśe sati yo na śocati | aprāptam arthaṃ yo na kāṅkṣati | śubhāśubhe puṇya-pāpe parityaktuṃ śīlaṃ yasya saḥ | evaṃ-bhūto bhūtvā yo mad-bhaktimān sa me priyaḥ
 

Madhusūdana


kiṃ ca ya iti | sama-duḥkha-sukha ity etad vivṛṇoti | yo na hṛṣyatīṣṭa-prāptau, na dveṣṭi aniṣṭa-prāptau na śocati prāpteṣṭa-viyoge | na kāṅkṣati aprāpteṣṭa-yoge | sarvārambha-parityāgīty etad vivṛṇoti śubhāśubhe sukha-sādhana-duḥkha-sādhane karmaṇī parityaktuṃ śīlam asyeti śubhāśubha-parityāgī bhaktimān yaḥ sa me priyaḥ
 

Viśvanātha


no commentary up to the verse BhG 12.18
 

Baladeva


yaḥ priyaṃ putra-śiṣyādi prāpya na hṛṣyati | apriyaṃ tat prāpya tatra na dveṣṭi | priye tasmin vinaṣṭe na śocati | aprāptam tan nākāṅkṣati | śubhaṃ puṇyam aśubhaṃ pāpaṃ tad-ubhayaṃ pratibandhakatva-sāmyāt parityaktuṃ śīlaṃ yasya saḥ
 
 



Both comments and pings are currently closed.