BhG 11.colophon

iti śrī-mahābhārate bhiṣma-parvaṇi trayastriṃśo ‘dhyāyaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


translation

Thus [ends] the thirty-third chapter in Bhīṣma-parvan in the venerable Mahābhārata.

 

textual variants


iti śrī-mahābhārate śata-sāhasryāṃ saṃhitāyāṃ vaiyāsakyāṃ bhīṣma-parvaṇi*

In the venerable Mahābhārata, [which is] Vyāsa’s saṁhitā [composed] of one hundred thousand [verses], in Bhīṣma-parvan

śrīmad-bhagavad-gītāsu upaniṣatsu brahma-vidyāyāṃ yoga-śāstre śrī-kṛṣṇārjuna-saṃvāde viśva-rūpa-darśanaṃ / viśva-rūpa-darśana-yogo / vibhūti-yoga-viśva-rūpaṃ / viśva-rūpīyo / śrī-kṛṣṇa-viśva-rūpa-darśano / bhagavad-viśva-rūpa-darśana-yogo / viśva-rūpa-pradarśanaṃ nāmaikdādaśo ‘dhyāyaḥ

in glorious songs of the Lord, in the upaniṣads, in the knowledge of brahman, in the science of yoga, in the dialogue of Śrī Kṛṣṇa and Arjuna thus [ends] the eleventh  chapter entitled: Beholding the Form of All / The Yoga of Beholding the Form of All / The Form of All and Yoga of Power / The Shape of All / Beholding the Glorious Kṛṣṇa’s Form of All / Beholding the Lord’s Form of All / Showing the Form of All.

* This part of a colophon comes from: Śrīmad-Bhagavad-gītā (Bengali script), commentary of: Śrīdhara Svāmipāda “Subodhinī”, Bengali translation: Nārāyaṇa-dāsa Bhakti-sudhā-kara, Gaudīya mission Kalkuta 1996r.

 
 



Śrīdhara


devair api sudurdarśaṃ tapo-yajñādi-koṭibhiḥ |
bhaktāya bhagavān evaṃ viśva-rūpam adarśayat ||
iti śrī-śrīdhara-svāmi-kṛtāyāṃ bhagavad-gītā-ṭīkāyāṃ subodhinyāṃ
viśva-rūpa-darśaṃ nāma ekādaśo ‚dhyāyaḥ ||
 

Madhusūdana


śiṣya-śrī-madhusūdana-sarasvatī-viracitāyāṃ śrīmad-bhagavad-gītā-gūḍhārtha-dīpikāyām viśva-rūpa-darśana-nirūpaṇaṃ nāma ekādaśo ‚dhyāyaḥ
 

Viśvanātha


kṛṣṇasyaiva mahaiśvaryaṃ mamaivāsmin raṇe jayaḥ |
ity arjuno niścikāyety-adhyāyārtho nirūpitaḥ ||
iti sārārtha-varṣiṇyāṃ harṣiṇyāṃ bhakta-cetasām |
gītāsv ekādaśo ‚dhyāyaḥ saṅgataḥ saṅgataḥ satām ||
 

Baladeva


pūrṇaḥ kṛṣṇo ‚vatāritvāt tad-bhaktānāṃ jayo raṇe |
bhārate pāṇḍu-putrāṇām ity ekādaśa-nirṇayaḥ ||
iti śrīmad-bhagavad-gītopaniṣad-bhāṣye ekādaśo ‚dhyāyaḥ
 
 

Both comments and pings are currently closed.