BhG 11.55

mat-karma-kṛn mat-paramo mad-bhaktaḥ saṅga-varjitaḥ
nirvairaḥ sarva-bhūteṣu yaḥ sa mām eti pāṇḍava

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pāṇḍava (O son of Pāṇḍu!),
yaḥ (he who) mat-karma-kṛt (who does my work) mat-paramaḥ (for whom I am the supreme) mad-bhaktaḥ (my devotee) saṅga-varjitaḥ (who is free from attachment) sarva-bhūteṣu nirvairaḥ (who is without enmity towards all beings),
saḥ (he) mām (to me) eti (he goes).

 

grammar

mat-karma-kṛt mat-karma-kṛt 1n.1 m.; yo mama karma karoti saḥwho does my work (from: mat – the basic form of a personal ponoun „I” singular used in compounds; kṛ – to do, karman – activity and its result; -kṛt – suffix indicates a doer);
mat-paramaḥ mat-parama 1n.1 m.; yasyāhaṁ paramaḥ ‘smi saḥfor whom I am the supreme, devoted to me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest);
mad-bhaktaḥ mad-bhakta 1n.1 m.; TP: mama bhakta itimy devotee (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
saṅga-varjitaḥ saṅga-varjita 1n.1 m.; TP: saṅgena varjita iti who is free from attachment (from: sam-gam – come together or sañj – to attach, to stick, to embrace, saṅga – clinging, contact, relation, desire, attachment; vṛj – to exclude, to avoid, caus. PP varjita – excluded, deprived of, without);
nirvairaḥ nir-vaira 1n.1 m.who is without enmity (from: niḥ out of, away from, without; vira – brave, a hero, vaira – enmity);
sarva-bhūteṣu sarva-bhūta 7n.3 m.; sarveṣu bhūteṣu ititowards all beings (from: sarva – all, whole; bhū – to be, PP bhūta – been, real, world);
yaḥ yat sn. 1n.1 m.he who;
saḥ tat sn. 1n.1 m.he;
mām asmat sn. 2n.1me;
eti i (to go) Praes. P 1v.1he goes;
pāṇḍava pāṇḍava 8n.1 m.O son of Pāṇḍu (from: pāṇḍu – white, pale);

 
 



Śāṃkara


adhunā sarvasya gītā-śāstrasya sāra-bhūto’rtho niḥśreyasārtho’nuṣṭheyatvena samuccityocyate—
mat-karma-kṛn mad-arthaṃ karma mat-karma, tat karotīti mat-karma-kṛt | mat-paramaḥ—karoti bhṛtyaḥ svāmi-karma, na tv ātmanaḥ paramā pretya gantavyā gatir iti svāminaṃ pratipadyate | ayaṃ tu mat-karma-kṛn mām eva paramāṃ gatiṃ pratipadyate iti mat-paramaḥ, ahaṃ paramaḥ parā gatir yasya so’yaṃ mat-paramaḥ | tathā mad-bhakto mām eva sarva-prakāraiḥ sarva-prakāraiḥ sarvātmanā sarvotsāhena bhajate iti mad-bhaktaḥ | saṅga-varjito dhana-putra-mitra-kalatra-bandhu-vargeṣu saṅga-varjitaḥ saṅgaḥ prītiḥ snehas tad-varjitaḥ | nirvairo nirgata-vairaḥ sarva-bhūteṣu śatru-bhāva-rahita ātmano’ tyantāpakāra-pravṛtteṣv api | ya īdṛśo mad-bhaktaḥ sa mām eti | aham eva tasya parā gatiḥ, nānyā gatiḥ kācit bhavati | ayaṃ tavopadeśa iṣṭo mayā upadiṣṭaḥ | he pāṇḍāva ! it
 

Rāmānuja


vedādhyayanādīni sarvāṇi karmāṇi madārādhanarūpāṇīti yaḥ karoti, sa matkarmakṛt / matparamaḥ sarveṣām ārambhāṇām aham eva paramoddeśyo yasya, sa matparamaḥ / madbhaktaḥ atyarthamatpriyatvena matkīrtanastutidhyānārcanapraṇāmādibhir vinā ātmadhāraṇam alabhamāno madekaprayojanatayā yaḥ satataṃ tāni karoti, sa madbhaktaḥ / saṅgavarjitaḥ madekapriyatvenetarasaṅgam asahamānaḥ / nirvairas sarvabhūteṣu matsaṃśleṣaviyogaikasukhaduḥkhasvabhāvatvāt svaduḥkhasya svāparādhananimittatvānusaṃdhānāc ca sarvabhūtānāṃ paramapuruṣaparatantratvānusaṃdhānāc ca sarvabhūteṣu vairanimittābhāvāt teṣu nirvairaḥ / ya evaṃ bhūtaḥ, sa mām iti māṃ yathāvad avasthitaṃ prāpnoti; nirastāvidyādyaśeṣadoṣagandho madekānubhavo bhavatītyarthaḥ
 

Śrīdhara


ataḥ sarva-śāstra-sāraṃ paramaṃ rahasyaṃ śṛṇv ity āha mat-karma-kṛd iti | mad-arthaṃ karma karotīti mat-karma-kṛt | aham eva paramaḥ puruṣārtho yasya saḥ | mamaiva bhakta āśritaḥ | putrādiṣu saṅga-varjitaḥ | nirvairaś ca sarva-bhūteṣu | evaṃ bhūto yaḥ sa māṃ prāpnoti | nānya iti
 

Madhusūdana


adhunā sarvasya gītā-śāstrasya sāra-bhūto ‚rtho niḥśreyasārthinām anuṣṭhānāya puñjīkṛtyocyate mad iti | mad-arthaṃ karma veda-vihitaṃ karotīti mat-karma-kṛt | svargādi-kāmanāyāṃ satyāṃ katham evam iti nety āha mat-paramaḥ | aham eva paramaḥ prāptavyatvena niścito na tu svargādir yasya saḥ | ataeva mat-prāpty-āśayā mad-bhaktaḥ sarvaiḥ prakārair mama bhajana-paraḥ | putrādiṣu snehe sati katham evaṃ syād iti nety āha saṅga-varjitaḥ | bāhya-vastu-spṛhā-śūnyaḥ | śatruṣu dveṣe sati katham evaṃ syād iti nety āha nivairaḥ sarva-bhūteṣu | apakāriṣv api dveṣa-śūnyo yaḥ sa mām ety abhedena | he pāṇḍava ! ayam arthas tvayā jñātum iṣṭo mayopadiṣṭo nātaḥ paraṃ kiṃcit kartavyam astīty arthaḥ
 

Viśvanātha


atha bhakti-prakaraṇopasaṃhārārthaṃ saptamādhyāyādiṣu ye ye bhaktā uktās teṣāṃ sāmānya-lakṣaṇam āha mat-karma-kṛd iti | saṅga-varjitaḥ saṅga-rahitaḥ
 

Baladeva


atha sva-prāpti-karīm ananyāṃ bhaktim upadiśann upasaṃharati mad iti | mat-sambandhinī man-mandira-nirmāṇa-tad-vimārjana-mat-puṣpa-bāṭī-tulasī-kānana-saṃskāra-tat-sevanādīni karmādīni karotīti mat-karma-kṛt | mat-paramo mām eva na tu svargādikaṃ sva-pumarthaṃ jānan | mad-bhakto mac-chravaṇādi-nava-vidha-bhakti-rasa-nirataḥ | saṅga-varjito mad-vimukha-saṃsargam asahamānaḥ | sarva-bhūteṣu nirvairaḥ | teṣv api mad-vimukheṣu pratikūleṣu satsu vaira-śūnyaḥ | sva-kleśasya sva-pūrvakarma-nimittakatva-vimarśena teṣu vaira-nimittābhāvāt | evambhūto yo māṃ narākāraṃ kṛṣṇam eti labhate, nānyaḥ
 
 



Both comments and pings are currently closed.