BhG 11.47

śrī-bhagavān uvāca
mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitam ātma-yogāt
tejo-mayaṃ viśvam anantam ādyaṃ yan me tvad anyena na dṛṣṭa-pūrvam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he arjuna (O Arjuna),
mayā prasannena (by my satisfaction) ātma-yogāt (from own yoga) tava (your) tejo-mayam (full of splendour) viśvam (world) anantam (endless) ādyam (the first) me (my) idam param rūpam (this supreme form) darśitam [asti] (is shown)
yat (that which) tvad-anyena (by the other than you) na dṛṣṭa-pūrvam (not seen before).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
mayā asmat sn. 3n.1by me;
prasannena prasanna (pra-sad – to settle down, to be pleased, to be successful) PP 3n.1 m.by the satisfaction;
tava yuṣmat sn. 6n.1your;
arjuna arjuna 8n.1 m.white, clear, O Arjuna;
idam idam 1n.1 n.this;
rūpam rūpa 1n.1 n. shape, figure, beauty (from: rūp – to form);
param para 1n.1 n.beyond, ancient, final, the best, the supreme;
darśitam darśita (dṛś – to see) caus. PP 1n.1 n. – shown;
ātma-yogāt ātma-yoga 5n.1 m.; TP: ātmanaḥ yogād iti by the own yoga / by yoga of the self (from: ātman – self; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy);
tejo-mayam tejo-maya 1n.1 n. – made of splendour (from: tij – to sharpen, to tolerate, tejas – sharpness, heat, splendour, prowess, semen; –maya – in compounds: made of, of the nature of);
viśvam viśva 1n.1 n.all, whole, world (from: viś – to enter);
anantam an-anta 1n.1 n.without end, endless (from: anta – the end, limit, boundary, death);
ādyam ādya 1n.1 n.first, main, excellent;
yat yat sn. 1n.1 n.that which;
me asmat sn. 6n.1my (shortened form of: mama);
tvat yuṣmat sn. 5n.1than you;
anyena anya sn. 3n.1 m.by the other;
na av.not;
dṛṣṭa-pūrvam dṛṣṭa-pūrva 1n.1 n.seen before (from: dṛś – to see, PP dṛṣṭa – seen; pūrva – previous, ancient);

 
 



Śāṃkara


arjunaṃ bhītam upalabhya, upasaṃhṛtya viśva-rūpam, priya-vacanena āśvāsayan śrī-bhagavān uvāca—
mayā prasannena, prasādo nāma tvayy anugraha-buddhiḥ, tadvatā prasannena mayā tava | he’rjuna ! idaṃ paraṃ rūpaṃ viśva-rūpaṃ darśitam ātma-yogād ātmana aiśvaryasya sāmarthyāt | tejo-mayaṃ tejaḥ-prāyaṃ viśvaṃ samastam anantam anta-rahitam ādau bhavam ādyaṃ, yad rūpaṃ me mama tvad-anyena tvatto’nyena kenacin na dṛṣṭa-pūrvam
 

Rāmānuja


yan me tejomayaṃ tejasāṃ rāśiḥ; viśvaṃ viśvātmabhūtam, anantam antarahitam; pradarśanārtham idam; ādimadhyāntarahitam; ādyam madvyatiriktasya kṛtsnasyādibhūtam, tvadanyena kenāpi na dṛṣṭapūrvaṃ rūpam tad idaṃ prasannena mayā madbhaktāya te darśitam; ātmayogād atmanas satyasaṃkalpatvayogāt
 

Śrīdhara


evaṃ prārthitas tam āśvāsayan bhagavān uvāca mayeti tribhiḥ | he arjuna kim iti tvaṃ bibheṣi ? yato mayā prasannena kṛpayā tavedaṃ param uttamaṃ rūpaṃ darśitam | ātmano mama yogād yoga-māyā-sāmārthyāt | paratvam evāha tejo-mayam | viśvam viśvātmakam | anantam ādyaṃ ca | yan mama rūpaṃ tvad-anyena tvādṛśād bhaktād anyena pūrvaṃ na dṛṣṭaṃ tat
 

Madhusūdana


evam arjunena prasādito bhaya-vādhitam arjunam upalabhyopasaṃhṛtya viśva-rūpam ucitena vacanena tam āśvāsayan śrī-bhagavān uvāca mayeti tribhiḥ | he ‚rjuna mā bhaiṣīḥ | yato mayā prasannena tvad-viṣaya-kṛpātiśayavatedaṃ viśva-rūpātmakaṃ paraṃ śreṣṭhaṃ rūpaṃ tava darśitam ātma-yogād asādhāraṇān nija-sāmarthyāt | paratvaṃ vivṛṇoti tejo-mayaṃ tejaḥ-pracuraṃ viśvam samastam anantam ādyaṃ ca yan mama rūpaṃ tvad-anyena kenāpi na dṛṣṭa-pūrvam pūrvaṃ na dṛṣṭam
 

Viśvanātha


bho arjuna ! draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama iti tvat-prārthanayaivedaṃ mayā mad-aṃśasya viśva-rūpa-puruṣasya rūpaṃ darśitam | katham atra te manaḥ pravyathitam abhūt ? yataḥ prasīda prasīdety uktyā tan-mānuṣam eva rūpaṃ me didṛkṣase, tasmāt kim idam āścaryaṃ brūṣe ity āha mayeti | prasannenaiva mayā tava tubhyam evedaṃ rūpaṃ darśitam | nānyasmai, yatas tvatto ‚nyena kenāpi etan na pūrvaṃ dṛṣṭam | tad api tvam etan na spṛhayasi kim iti bhāvaḥ
 

Baladeva


evaṃ prārthito bhagavān uvāca mayeti | he arjuna ! draṣṭum icchāmi te rūpam ity ādi tvat-prārthitaṃ prasannena mayedaṃ tejo-mayaṃ paramaiśvaraṃ rūpaṃ vaidūryavad abhinetṛ-naṭavac ca tvad-abhīṣṭe kṛṣṇe mayi sthitam eva tava darśitam | ātma-yogān nijācintya-śaktyā me mama yad rūpaṃ tvad-anyena janena pūrvaṃ na dṛṣṭam | tat-prasaṅgād idānīṃ tv anyair api devādibhir dṛṣṭaṃ bhakti-dṛśyaṃ mama tat-svarūpaṃ bhaktaṃ tvāṃ prati pradarśayatā mayā tvad-dṛṣṭasya bahu-sākṣikatvāya devādibhyo ‚pi bhaktimadbhyaḥ pradarśitam | yat tu gaja-sāhvaye duryodhanādibhir api viśvarūpaṃ dṛṣṭaṃ tan nedṛgvidham iti tvad-anyena na dṛṣṭa-pūrvam ity uktam
 
 



Both comments and pings are currently closed.