BhG 11.46

kirīṭinaṃ gadinaṃ cakra-hastam icchāmi tvāṃ draṣṭum ahaṃ tathaiva
tenaiva rūpeṇa catur-bhujena sahasra-bāho bhava viśva-mūrte

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he viśva-murte (O form of everything!), he sahasra-bāho (O thousand-armed one!),
tathā eva (just so) aham (I) tvām (you) kirīṭinam (who has a diadem) gadinam (who has a club) cakra-hastam (with disc in hand) draṣṭum icchāmi (I desire to see),
tena eva (just with that) catur-bhujena rūpeṇa (four-armed form) bhava (you must appear).

 

grammar

kirīṭinam kirīṭin 2n.1 m.who has a diadem (from: kirīṭa – diadem, crown; -in, -min, -vin – sufixes meaning one who possesses);
gadinam gadin 2n.1 m.who has a club (from: gadā – mace, club; -in, -min, -vin – sufixes meaning one who possesses);
cakra-hastam cakra-hasta 2n.1 m.; BV: yasya haste cakram asti saḥ in whose hand is a disc (from: car – to move or from: kṛ – to do, cakra – wheel, cycle, discus; hasta – hand);
icchāmi iṣ (to desire) Praes. P 3v.1I desire;
tvām yuṣmat sn. 2n.1you;
draṣṭum dṛś (to see) inf.to see;
aham asmat sn. 1n.1I;
tathā av.in that manner, so, in like manner;
eva av.certainly, just, merely;
tena tat sn. 3n.1 n.by that;
eva av.certainly, just, merely;
rūpeṇa rūpa 3n.1 n. with the form (from: rūp – to form);
catur-bhujena catur-bhuja 3n.1 n.; BV: yasya catvāro bhujāḥ santi tena with the four-armed (from: catur – four; bhuja – the arm, hand);
sahasra-bāho sahasra-bāhu 8n.1 m.; BV: yasya sahasraṁ bāhavaḥ santi tvam O you who have thousand arms (from: sahasra – a thousand; baṁh – to grow, to increase, bāhu – the arm);
bhava bhū (to be) Imperat. P 2v.1you must be;
viśva-mūrte viśva-mūrti 8n.1 n.; BV: yasya viśvaṁ mūrtir asti tvamO you whose form is of everything! (from: viś – to enter, viśva – all, whole, world; mūrti – form, shape, embodiment);

 

textual variants


tvāṁ → tvā (you);
catur-bhujena → bhujadvayena (with the two-armed);
viśva-mūrte → viśva-mūrteḥ (from one whose form is of everything);
 
 



Śāṃkara


kirīṭinaṃ kirīṭavantaṃ tathā gadinaṃ gadāvantaṃ cakra-hastam icchāmi tvāṃ prārthaye tvāṃ draṣṭum aham, tathaiva pūrvavad ity arthaḥ | yata evam, tasmāt tenaiva rūpeṇa vasudeva-putra-rūpeṇa catur-bhujena, sahasra-bāho ! vārtamānikena viśva-rūpeṇa, bhava viśva-mūrte | upasaṃhṛtya viśva-rūpam, tenaiva rūpeṇa bhavety arthaḥ
 

Rāmānuja


tathaiva pūrvavat, kirīṭinaṃ gadinaṃ cakrahastaṃ tvāṃ draṣṭum icchāmi / atas tenaiva pūrvasiddhena caturbhujena rūpeṇa yukto bhava / sahasrabāho viśvamūrte idānīṃ sahasrabāhutvena viśvaśarīratvena dṛśyamānarūpas tvaṃ tenaiva rūpeṇa yukto bhavetyarthaḥ
 

Śrīdhara


tad eva rūpaṃ viśeṣayann āha kirīṭinam iti | kirīṭavantam gadāvantaṃ cakra-hastaṃ ca tvāṃ draṣṭum icchāmi | pūrvaṃ yathā dṛṣṭo ‚si tathaiva | ataeva he sahasra-bāho | he viśva-mūrte ! idaṃ viśva-rūpam upasaṃhṛtya tenaiva kirīṭādi-yuktena caturbhujena bhavāvirbhava | tad anena śrī-kṛṣṇam arjunaḥ pūrvam api kirīṭādi-yuktam eva paśyatīti gamyate | yat tu pūrvam uktaṃ viśva-rūpa-darśane kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmīti | tad-bahu-kirīṭādy-abhiprāyeṇa | yad vā etāvantaṃ kālaṃ yaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca suprasannam apaśyaṃ tam evedānīṃ tejo-rāśiṃ durnirīkṣyaṃ paśyāmībhy evam atra vacanasya vyaktir ity avirodhaḥ
 

Madhusūdana


tad eva rūpaṃ vivṛṇoti kirīṭinam iti | kirīṭavantam gadāvantaṃ cakra-hastaṃ ca tvāṃ draṣṭum icchāmy ahaṃ tathaiva pūrvavad eva | atas tenaiva rūpeṇa catur-bhujena vasudevātmajatvena bhava he idānīṃ sahasra-bāho he viśva-mūrte | upasaṃhṛtya viśvarūpaṃ pūrva-rūpeṇaiva prakaṭo bhavety arthaḥ | etena sarvadā caturbhujādi-rūpam arjunena bhagavato dṛśyata ity uktam
 

Viśvanātha


viśeṣayann āha kirīṭinam iti | kirīṭavantam gadāvantaṃ cakra-hastaṃ ca tvāṃ draṣṭum icchāmi | pūrvaṃ yathā dṛṣṭo ‚si tathaiva | ataeva he sahasra-bāho | he viśva-mūrte ! idaṃ viśva-rūpam upasaṃhṛtya tenaiva kirīṭādi-yuktena caturbhujena bhavāvirbhava | tad anena śrī-kṛṣṇam arjunaḥ pūrvam api kirīṭādi-yuktam eva paśyatīti gamyate | yat tu pūrvam uktaṃ viśva-rūpa-darśane kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmīti | tad-bahu-kirīṭādy-abhiprāyeṇa | yad vā etāvantaṃ kālaṃ yaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca suprasannam apaśyaṃ tam evedānīṃ tejo-rāśiṃ durnirīkṣyaṃ paśyāmībhy evam atra vacanasya vyaktir ity avirodhaḥ
 

Baladeva


tat kīdṛg ity āha kirīṭinam iti | he samprati sahasra-bāho ! he viśva-mūrte ! idaṃ rūpam antarbhāvya divyābhinetṛ-naṭavat tenaiva caturbhujena rūpeṇa viśiṣṭaḥ san prādurbhava
 
 



Both comments and pings are currently closed.