BhG 11.28

yathā nadīnāṃ bahavo mbu-vegāḥ samudram evābhimukhā dravanti
tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhivijvalanti

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yathā (as) nadīnām (of rivers) bahavaḥ ambu-vegāḥ (many water currents) samudram eva (just to the ocean) abhimukhāḥ (faced) dravanti (they flow),
tathā (so) amī nara-loka-vīrāḥ (those heroes in the world of men) abhivijvalanti (blazing) tava vaktrāṇi (your mouths) viśanti (they enter).

 

grammar

yathā av.as (correlative of: tathā);
nadīnām nadī 6n.3 f.of rivers (from: nad – to roar, nada – roaring, river);
bahavaḥ bahu 1n.3 m.many;
ambu-vegāḥ ambu-vega 1n.3 m.; TP: ambūnāṁ vegā iti currents of water (from: ambu – water; vij – to speed, vega – force, impulse, urge);
samudram sam-udra 2n.1 m.gathering of waters, the ocean (from: udra – water);
eva av.certainly, just, merely;
abhimukhāḥ abhi-mukha 1n.3 m.turned towards, faced, friendly disposed (from: mukha – face);
dravanti dru (to run, to hasten) Praes. P 1v.3they hasten, they flow;
tathā av.in that manner, so, in like manner;
tava yuṣmat sn. 6n.1your;
amī adas sn. 1n.3 m.those (pronoun indicating sth far, not seen with the eyes);
nara-loka-vīrāḥ nara-loka-vīra 1n.3 m.; TP: narāṇāṁ loke vīrā itiheroes in the world of men (from: nṛ man, mankind, nara – a man, a person; loka – world; vīr – to be valiant, to display heroism, vīra – brave, a hero);
viśanti viś (to enter) Praes. P 1v.3they enter;
vaktrāṇi vaktra 2n.3 n. mouth, face (from: vac – to speak);
abhivijvalanti abhi-vi-jval (to burn, to glow) Praes. P 1v.3they burn;
or abhi-vi-jvalant (abhi-vi-jval – to burn, to glow) PPr 1n.3 n.blazing [mouths];

 

textual variants


dravanti → viśaṁti / vrajaṁti (they enter / they go);
nara-loka-vīrā → nara-deva-lokā (worlds of gods and people);
abhivijvalanti → abhito jvalaṁti / abhito vrajaṁti / samṛddha-vegāḥ (they burn nearby / nearby they go / increasing in speed);
 
 



Śāṃkara


kathaṃ praviśanti mukhāni ? ity āha—
yathā nadīnāṃ sravantīnāṃ bahavo’neke’mbūnāṃ vegā ambu-vegās tvarā-viśeṣāḥ samudram evābhimukhāḥ pratimukhā dravanti praviśanti | tathā tadvat tavāmī bhīṣmādayo nara-loka-vīrā manuṣya-loke śūrāḥ viśanti vaktrāṇy abhivijvalanti prakāśamānāni
 

Rāmānuja


commentary under the verse BhG 11.29
 

Śrīdhara


praveśam eva dṛṣṭāntenāha yatheti | nadīnām aneka-mārga-pravṛttānāṃ bahavo ‚mbūnāṃ vārīṇāṃ vegāḥ pravāhāḥ samudrābhimukhāḥ santo yathā samudram eva dravanti viśanti | tathāmī ye nara-loka-vīrās te viśanti tathaiva lokā ete janā api tava mukhāni praviśanti
 

Madhusūdana


rājñāṃ bhagavan-mukha-praveśane nidarśanam āha yatheti | yathā nadīnām aneka-mārga-pravṛttānāṃ bahavo ‚mbūnāṃ jalānāṃ vegāḥ vegavantaḥ pravāhāḥ samudrābhimukhāḥ santaḥ samudram eva dravanti viśanti tathā tavāmī nara-loka-vīrā viśanti vaktrāṇy abhitaḥ sarvato jvalanti abhivijvalantīti vā pāṭhaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


praveśe dṛṣṭāntāv āha yatheti dvyābhyām | tatra prathamo ‚dhī-pūrvake praveśe | dvitīyas tu dhī-pūrvake bodhyaḥ
 
 



Both comments and pings are currently closed.