BhG 11.23

rūpaṃ mahat te bahu-vaktra-netraṃ mahābāho bahu-bāhūru-pādam
bahūdaraṃ bahu-daṃṣṭrā-karālaṃ dṛṣṭvā lokāḥ pravyathitās tathāham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he mahā-bāho (O mighty-armed one!),
te (your) bahu-vaktra-netram (in which are many mouths and eyes) bahu-bāhūru-pādam (in which are many arms, thighs and feet) bahūdaram (in which are many bellies) bahu-daṁṣṭrā-karālam (which is dreadful with many tusks) mahat rūpam (great form) dṛṣṭvā (after seeing)
lokāḥ (worlds) pravyathitāḥ (are perturbed)
tathā aham (as well as me) [pravyathitaḥ] (I am perturbed).

 

grammar

rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
mahat mahant 2n.1 n.great (mah – to magnify);
te yuṣmat sn. 6n.1your (shortened form of: tava);
bahu-vaktra-netram bahu-vaktra-netra 2n.1 n.; BV: yasmin bahūni vaktrāṇi ca netrāṇi ca santi tat in which are many mouths and eyes (from: bahu – many, great; vac – to speak, vaktra – mouth, face; – to lead, netra – leading, an eye);
mahābāho mahā-bāhu 8n.1 m.; BV: yasya bāhū mahāntau staḥ saḥO you who have mighty arms (from: mah – to magnify, mahant – great; baṁh – to grow, to increase, bāhu – the arm);
bahu-bāhūru-pādam bahu-bāhu-ūru-pāda 2n.1 n.; DV / BV: yasmin bahavo bāhavaś ca ūravaś ca pādāś ca santi tat in which are many arms, thighs and feet  (from: bahu – many, great; baṁh – to grow, to increase, bāhu – the arm; ūru – thigh, shank; pad – to fall, to go, to apply to, pāda – foot, part);
bahūdaram bahu-udara 2n.1 n.; BV: yasmin bahūni udarāṇi santi tat in which are many bellies (from: bahu – many, great; udara – belly);
bahu-daṁṣṭrā-karālam bahu-daṁṣṭrā-karāla 2n.1 n.; TP: bahubhir daṁṣṭrābhiḥ karālam iti which is dreadful with many tusks (from: bahu – many, great; daṁś – to bite, daṁṣṭrā – tooth, tusk; karāla – opening wide, terrible);
dṛṣṭvā dṛś (to see) absol.after seeing;
lokāḥ loka 1n.3 m. worlds;
pravyathitāḥ pravyathita (pra-vyath – to tremble, to waver, to be agitated, to be afraid) PP 1n.3 m.which are perturbed;
tathā av.in that manner, so, in like manner;
aham asmat sn. 1n.1I;

 
 



Śāṃkara


yasmāt—
rūpaṃ mahad atipramāṇaṃ te tava bahu-vaktra-netraṃ bahūni vaktrāṇi mukhāni cakṣūṃṣi ca yasmin tad rūpaṃ bahu-vaktra-netram | he mahā-bāho ! bahu-bāhūru-pādaṃ bahavo bāhava ūravaḥ pādāś ca yasmin rūpe tad bahu-bāhūru-pādam | kiṃ ca, bahūdaraṃ bahūni udarāṇi yasminn iti bahūdaram | bahu-daṃṣṭrā-karālaṃ bahvībhir daṃṣṭrābhiḥ karālaṃ vikṛtaṃ tad bahu-daṃṣṭrā-karālam | dṛṣṭvā rūpam īdṛśaṃ lokā laukikāḥ prāṇinaḥ pravyathitāḥ pracalitā bhayena | tathāham api
 

Rāmānuja


bahvībhir daṃṣṭrābhir atibhīṣaṇākāraṃ lokāḥ pūrvoktāḥ pratikūlānukūlamadhyasthās trividhāḥ sarva eva ahaṃ ca tad evam īdṛśaṃ rūpaṃ dṛṣṭvā atīva vyathitā bhavāmaḥ
 

Śrīdhara


kiṃ ca rūpam iti | he mahā-bāho mahad atyūrjitaṃ tava rūpaṃ dṛṣṭvā lokāḥ sarve pravyathitā atibhītāḥ | tathāhaṃ ca pravyathito ‚smi | kīdṛśaṃ rūpaṃ dṛṣṭvā | bahūni vaktrāṇi netrāṇi ca yasmiṃs tat | bahavo bāhava ūravaḥ pādāś ca yasmiṃs tat | bahūny udarāṇi yasmiṃs tat | bahvībhir daṃṣṭrābhiḥ karālaṃ vikṛtam | raudram ity arthaḥ
 

Madhusūdana


loka-trayaṃ pravyathitam ity uktam upasaṃharati rūpam iti | he mahā-bāho te tava rūpaṃ dṛṣṭvā lokāḥ sarve ‚pi prāṇinaḥ pravyathitās tathāhaṃ pravyathito bhayena | kīdṛśaṃ te rūpaṃ ? mahad atipramāṇam | bahūni vaktrāṇi netrāṇi ca yasmiṃs tat | bahavo bāhava ūravaḥ pādāś ca yasmiṃs tat | bahūny udarāṇi yasmiṃs tat | bahubhir daṃṣṭrābhiḥ karālam atibhayānakaṃ dṛṣṭvaiva mat-sahitāḥ sarve lokā bhayena pīḍitā ity arthaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.24
 

Baladeva


loka-trayaṃ pravyathitam ity uktam upasaṃharati rūpaṃ mahad iti | bahubhir daṃṣṭrābhiḥ karālam raudram | sphuṭam anyat | tathāham ity asyottareṇa sambandhaḥ
 
 



Both comments and pings are currently closed.