BhG 11.9-11

saṃjaya uvāca
evam uktvā tato rājan mahā-yogeśvaro hariḥ
darśayāmāsa pārthāya paramaṃ rūpam aiśvaram
aneka-vaktra-nayanam anekādbhuta-darśanam
aneka-divyābharaṇaṃ divyānekodyatāyudham
divya-mālyāmbara-dharaṃ divya-gandhānulepanam
sarvāścarya-mayaṃ devam anantaṃ viśvato-mukham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.



syntax


saṁjayaḥ (Saṁjaya) uvāca (he spoke):
he rājan (O king!),
tataḥ (then) mahā-yogeśvaraḥ (the master of great yoga) hariḥ (Hari) evam (thus) uktvā (after speaking)
pārthāya (to the son of Pṛthā) paramam aiśvaram rūpam (the supreme majestic form)
aneka-vaktra-nayanam (in which are many mouths and eyes) anekādbhuta-darśanam (in which are many wonderful visions) aneka-divyābharaṇam (in which are  many divine ornaments) divyānekodyatāyudham (in which are many divine upraised weapons) divya-mālyāmbara-dharam (which wears divine garlands and garments) divya-gandhānulepanam (whose ointment is of divine fragrance) sarvāścarya-mayam (which is made of all wonders) viśvato-mukham (which is made of all wonders) devam (divine) anantam (endless) darśayāmāsa (he showed).

 

grammar

saṁjayaḥ sam-jaya 1n.1 m.conquest, complete victory, Saṁjaya  (from: sam-ji – to conquer completely, jaya – victory);
uvāca vac (to speak) Perf. P 1v.1he spoke;
evam av.thus;
uktvā vac (to speak) absol.after speaking;
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
rājan rājan 8n.1 m.O king! (from: raj – to reign);
mahā-yogeśvaraḥ mahā-yoga-īśvara 1n.1 m.; TP: mahānto yogasyeśvara iti the master of great yoga (from: mah – to magnify, mahant – great; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; xīś – to own, to reign, īśa / īśvara – ruler, lord);
hariḥ hari 1n.1 m.bearing; yellow, reddish brown, fire, the Sun, lion, monkey; Hari (from: hṛ to carry away; Raghu-vaṁśa 3.49: harir yathaikaḥ puruṣottamaḥ smṛtaḥ – as Hari is known the best of men);
darśayāmāsa dṛś (to see) caus. Perf. (periphrastic) P 1v.1he showed;
pārthāya pārtha 4n.1 m.to the son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
paramam parama 2n.1 n. supreme, the highest (superlative of: para – beyond, ancient, final, the best, the supreme);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
aiśvaram aiśvara 2n.1 n.majesty, supremacy, might (from: xīś – to own, to reign, īśa / īśvara – ruler, lord);

*****

aneka-vaktra-nayanam aneka-vaktra-nayana 2n.1 n.; DV / BV: yasmin anekāni vaktrāṇi ca nayanāni ca santi tat in which are many mouths and eyes (from: an-eka – not one, many; vac – to speak, vaktra – mouth, face; – to lead, nayana – leading, eye);
anekādbhuta-darśanam aneka-adbhuta-darśana 2n.1 n.; BV: yasmin anekāni adbhutāni darśanāni santi tat in which are many wonderful visions (from: an-eka – not one, many; ad-bhuta – supernatural, marvellous, wonderful; dṛś – to see, darśa – view, appearance, darśana – seeing, observing, vision);
aneka-divyābharaṇam aneka-divya-ābharaṇa 2n.1 n.; BV: yasmin anekāni divyāny ābharaṇāni santi tat in which are  many divine ornaments (from: an-eka – not one, many; div – to shine, diva – heaven, divya – divine; bhṛ – to bear, to carry, to hold, bhara – bearing, carrying, ā-bharaṇa – ornaments);
divyānekodyatāyudham divya-aneka-udyata-āyudha 2n.1 n.; BV: yasmin anekāni divyāny udyatāny āyudhāni santi tat in which are many divine upraised weapons (from: div – to shine, diva – heaven, divya – divine; an-eka – not one, many; ud-yam – to raise, to undertake, PP udyata – upraised, undertaken; yudh – to fight, ā-yuddha – weapons);

*****

divya-mālyāmbara-dharam divya-mālya-ambara-dhara 2n.1 n.; yat divyāni mālyāni ca ambarāṇi ca dhārayatīti tat which wears divine garlands and garments (from: div – to shine, diva – heaven, divya – divine; mālā – line, beads, rosary, garland, mālya – wreath, garland; ambara – clothes, garment; dhṛ – to hold, dhara – holding);
divya-gandhānulepanam divya-gandha-anulepana 2n.1 n.; BV: yasya divyena gandhenānulepanam asti tat whose ointment is of divine fragrance (from: div – to shine, diva – heaven, divya – divine; gandha – fragrance; anu-lip – to annoint, anulepana – annointing [the body], ointment);
sarvāścarya-mayam sarva-āścarya-maya 2n.1 n. which is made of all wonders (from: sarva – all, whole; ā-car – to approach, āścarya – curious, marvellous, amazing, astonishing; –maya – in compounds: made of, of the nature of);
devam deva 2n.1 m.god, divinity (from: div – to shine, to play);
anantam an-anta 2n.1 n.without end, endless (from: anta – the end, limit, boundary, death);
viśvato-mukham viśvato-mukha 2n.1 n.; BV: yasya mukhāni viśvataḥ santi tatwhich is made of all wonders (from: viś – to enter, viśva – all, whole, world, av. viśvatas – from all sides, everywhere; mukha – face);

 

textual variants


tato rājan agrato rājan / mahā-rājan (in front, O king / O great king);
mahā-yogeśvaro → mahā-yogīśvaro (the master of great yogīs);
divya-mālyāmbara-dharaṁdivya-mālāṁbara-dharaṁ (whcih wears divine garlands and garments);
devam → viṣṇum (Viṣṇu);
 
 



Śāṃkara


evaṃ yathokta-prakāreṇoktvā tato’nantaraṃ rājan dhṛtarāṣṭra ! mahā-yogeśvaro mahāṃś cāsau yogeśvaraś mahā-yogeśvaro harir nārāyaṇo darśayāmāsa darśitavān pārthāya pṛthā-sutāya paramaṃ rūpaṃ viśva-rūpam aiśvaram
aneka-vaktra-nayanam anekāni vaktrāṇi nayanāni ca yasmin rūpe tad aneka-vaktra-nayanam, anekādbhuta-darśanam anekāny adbhutāni vismāpakāni darśanāni yasmin rūpe tad anekādbhuta-darśanaṃ rūpam | tathāneka-divyābharaṇam anekāni divyāny ābharaṇāni yasmin tad aneka-divyābharaṇam | tathā divyānekodyatāyudhaṃ divyāny anekāny asyādīni udyatāny āyudhāni yasmin tad divyānekodyatāyudham | darśayāmāseti pūrveṇa saṃbandhaḥ
kiṃ ca—
divya-mālyāmbara-dharaṃ divyāni mālyāni puṣpāṇy ambarāṇi vasrāṇi ca dhriyante yeneśvareṇa taṃ divya-mālyāmbara-dharam, divya-gandhānulepanaṃ divyaṃ gandhānulepanaṃ yasya taṃ divya-gandhānulepanam, sarvāścarya-mayaṃ sarvāścarya-prāyaṃ devam anantaṃ nāsyānto’stīty anantas tam, viśvato-mukhaṃ sarvato-mukhaṃ sarva-bhūtātma-bhūtatvāt, taṃ darśayāmāsa | arjuno dadarśeti vādhyāhriyate
 

Rāmānuja


evam uktvā sārathye ‚vasthitaḥ pārthamātulajo mahāyogeśvaro hariḥ mahāścaryayogānām īśvaraḥ parabrahmabhūto nārāyaṇaḥ paramam aiśvaraṃ svāsādhāraṇaṃ rūpaṃ pārthāya pitṛṣvasuḥ pṛthāyāḥ putrāya darśayām āsa / tad vividhavicitranikhilajagadāśrayaṃ viśvasya praśāsitṛ ca rūpam; tac cedṛśam
devaṃ dyotamānam, anantam kālatrayavarti; nikhilajagadāśrayatayā deśakālaparicchedānarham, viśvatomukham viśvadigvartimukham, svocitadivyāmbaragandhamālyābharaṇāyudhānvitam
 

Śrīdhara


evam uktvā bhagavān arjunāya svarūpaṃ darśitavān | tac ca rūpaṃ dṛṣṭvārjunaḥ śrī-kṛṣṇaṃ vijñāpitavān itīmam arthaṃ ṣaḍbhiḥ ślokair dhṛtarāṣṭraṃ prati sañjaya uvāca evam uktveti | he rājan dhṛtarāṣṭra ! mahān cāsau yogeśvaraś ca hariḥ paramam aiśvaraṃ rūpam darśitavān
kathambhūtaṃ tad iti ? ata āha aneka-vaktra-nayanam iti | anekāni vaktrāṇi nayanāni ca yasmiṃs tat | anekānām adbhutānāṃ darśanam yasmiṃs tat | anekāni divyābharaṇāni yasmiṃs tat | divyāny anekāny udyatāny āyudhāni yasmiṃs tat
kiṃ ca divyeti | divyāni mālyāni ambarāṇi ca dhārayatīti tat | tathā divyo gandho yasya tādṛśaṃ anulepanaṃ yasya tat | sarvāścarya-mayam anekāścarya-prāyam | devam dyotanātmakam | anantam aparicchinnam | viśvataḥ sarvato mukhāni yasmiṃs tat
 

Madhusūdana


bhagavān arjunāya divyaṃ rūpaṃ darśitavān | sa ca tad dṛṣṭvā vismayāviṣṭo bhagavantaṃ vijñāpitavān itīmaṃ vṛttāntam evam uktvety ādibhiḥ ṣaḍbhiḥ ślokair dhṛtarāṣṭraṃ prati saṃjaya uvāceti | evam na tu māṃ śakyase draṣṭum anena cakṣuṣā divyaṃ dadāmi te cakṣur ity uktvā tato divya-cakṣuḥ-pradānād anantaraṃ he rājan dhṛtarāṣṭra sthiro bhava śravaṇāya | mahān sarvotkṛṣṭaś cāsau yogeśvaraś ceti mahā-yogeśvaro harir bhaktānāṃ sarva-kleśāpahārī bhagavān darśanāyogyaṃ api darśayāmāsa pārthāyaikānta-bhaktāya paramaṃ divyaṃ rūpam aiśvaram
tad eva rūpaṃ viśinaṣṭi aneketi | anekāni vaktrāṇi nayanāni ca yasmin rūpe | anekānām adbhutānāṃ vismaya-hetūnāṃ darśanam yasmin | anekāni divyāny ābharaṇāni bhūṣaṇāni yasmin | divyāny anekāny udyatāny āyudhāni astrāṇi yasmiṃs tat tathārūpam | divyāni mālyāni puṣpa-mayāni ratnamayāni ca tathā divyāmbarāṇi vastrāṇi ca dhriyante yena tad-divya-mālyāmbara-dharaṃ | divyo gandho ‚syeti divya-gandhas tad-anulepanam yasya tat | sarvāścarya-mayam anekādbhuta-pracuraṃ | devam dyotanātmakam | anantam aparicchinnaṃ viśvataḥ sarvato mukhāni yasmiṃs tad-rūpaṃ darśayāmāseti pūrveṇa sambandhaḥ | arjuno dadarśety adhyāhāro vā
 

Viśvanātha


viśvataḥ sarvato mukhāni yasya tat
 

Baladeva


evam uktvā hariḥ pārthāya viśva-rūpaṃ darśitavān | tac ca rūpaṃ vīkṣya pārtho harim evaṃ vijñāpitavān itīmam arthaṃ sañjayaḥ prāha evam ṣaḍbhiḥ | tato divya-cakṣur dānānantaraṃ he rājan dhṛtarāṣṭra ! mahāṃś cāsau yogeśvaraś ca hariḥ
aneketi anekāni sahasrāṇi vaktrāṇi nayanāni ca yasya tad-rūpaṃ sahasra-bāho bhava viśva-mūrte ity agrima-vākyāt | ihāneka-bahu-sahasra-śabdā asaṅkhyeyārtha-vācinaḥ | viśvataś cakṣur uta viśvatomukhaḥ ity ādi-jñāpakāt | anekānām adbhutānāṃ darśanam yatra tat divyo gandho yatra tādṛg anulepanaṃ yasya tat | devaṃ dyotamānam anantam apāraṃ viśvataḥ sarvato mukhāni yasya tat
 
 



Both comments and pings are currently closed.