BhG 11.5

śrī-bhagavān uvāca
paśya me pārtha rūpāṇi śataśo tha sahasraśaḥ
nānā-vidhāni divyāni nānā-varṇākṛtīni ca

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


śrī-bhagavān (the glorious Lord) uvāca (he spoke):
he pārtha (O son of Pṛthā!),
[tvam] (you) me (my) nānā-vidhāni (of various kinds) nānā-varṇākṛtīni ca (and of various colours and shapes) śataśaḥ (hundreds) atha sahasraśaḥ (and thousands) divyāni rūpāṇi (divine forms) paśya (you must see).

 

grammar

śrī-bhagavān śrī-bhagavant 1n.1 m.; TP: śriyā yukto bhagavān itithe Lord united with majesty (from: śrī – lustre, majesty, fortune; bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
uvāca vac (to speak) Perf. P 1v.1he spoke;
paśya dṛś (to see) Imperat. P 2v.1you must see;
me asmat sn. 6n.1my (shortened form of: mama);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
rūpāṇi rūpa 2n.3 n. shapes, figures (from: rūp – to form);
śataśaḥ av.hundreds (from: śata – sto);
atha av.then, now, moreover, certainly, rather;
sahasraśaḥ av.thousands (from: sahasra – a thousand);
nānā-vidhāni nānā-vidha 1n.3 n.which are of various kinds (from: nānā – differently, variously / different; vi-dhā – to divide, vidhā – division, part);
divyāni divya 2n.3 n.divine (from: div – to shine, diva – heaven);
nānā-varṇākṛtīni nānā-varṇa-ākṛti 1n.3 n.; BV: yeṣāṁ nānā-varṇāḥ nānākṛtayaḥ santi tāniwhich are of various colours and shapes (from: nānā – differently, variously / different; varṇ – to paint, to delineate, to tell, varṇa – colour, social class; ā-kṛ – to drive near, PP ā-kṛta – arranged, built, ā-kṛti – shape, appearance);
ca av.and;

 

textual variants


nānā-varṇākṛtīni → nānā-varṇa-kṛtīni / nānā-varṇākṛtāni (creating various colours / formed of various colours);
 
 



Śāṃkara


evaṃ codito’rjunena bhagavān uvāca—
paśya me pārtha ! rūpāṇi śataśo’tha sahasraśaḥ | anekaśa ity arthaḥ | tāni ca nānā-vidhāny aneka-prakārāṇi divi bhavāni divyāny aprākṛtāni nānā-varṇākṛtīni ca nānā vilakṣaṇā nīla-pītādi-prakārā varṇās tathākṛtayaś cāvayava-saṃsthāna-viśeṣo yeṣāṃ rūpāṇāṃ tāni nānā-varṇākṛtīnī ca
 

Rāmānuja


evaṃ kautūhalānvitena harṣagadgadakaṇṭhena pārthena prārthito bhagavān uvāca
paśya me sarvāśrayāṇi rūpāṇi; atha śataśaḥ sahasraśaś ca nānāvidhāni nānāprakārāṇi, divyāni aprākṛtāni, nānāvarṇākṛtīni śuklakṛṣṇādinānāvarṇāni, nānākārāṇi ca paśya
 

Śrīdhara


evaṃ prārthitaḥ sann atyadbhutaṃ rūpaṃ darśayiyan sāvadhāno bhavety evam arjunam abhimukhīkaroti śrī-bhagavān uvāca paśyeti caturbhiḥ | rūpasyaikatve ‚pi nānā-vidhatvāt rūpāṇīti bahu-vacanam | aparimitāny aneka-prakārāṇi | divyāny alaukikāni mama rūpāṇi paśya | varṇāḥ śukla-kṛṣṇādayaḥ | ākṛtayo ‚vayava-viśeṣāḥ | nānā aneke varṇā ākṛtayaś ca yeṣāṃ tāni nānā-varṇākṛtīni
 

Madhusūdana


evam atyanta-bhaktenārjunena prārthitaḥ san śrī-bhagavān uvāca paśyeti | atra krameṇa śloka-catuṣṭaye ‚pi paśyety āvṛttyātyadbhuta-rūpāṇi darśayiṣyāmi tvaṃ sāvadhāno bhavety arjunam abhimukhīkaroti bhagavān | śataśo ‚tha sahasraśa ity aparimitāni tāni ca nānā-vidhāny aneka-prakārāṇi divyāny atyadbhutāni nānā vilakṣaṇā varṇā nīla-pīta-divya-prakārās tathākṛtayaś cāvayava-saṃsthāna-viśeṣā yeṣāṃ tāni nānā-varṇākṛtīni ca me mama rūpāṇi paśya | arhe loṭ | draṣṭum arho bhava he pārtha
 

Viśvanātha


tataś ca svāṃśasya prakṛty-antaryāmiṇaḥ prathama-puruṣasya sahasra-śīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt iti puruṣa-sūkta-proktaṃ rūpaṃ prathamam idaṃ darśayāmi | paścāt prastutopayogitvena tasyaiva kāla-rūpatvam api jñāpayiṣyāmīti manasi vimṛṣyārjunaṃ prati sāvadhāno bhava ity abhimukhīkaroti | paśya iti rūpāṇīti | ekasminn api mat-svarūpe śataśo mat-svarūpāṇi mad-vibhūtīḥ
 

Baladeva


evam abhyarthito bhagavān prakṛty-antaryāmiṇaṃ sahasra-śirasaṃ praśāstṛtva-pradhānaṃ devākāraṃ svāṃśaṃ pradarśayituṃ prakṛtopayogitvāt tatraiva kālātmakatāṃ ca bodhayitum arjunam avadhāpayatīty āha paśyeti caturṣu | paśyeti padāvṛttir darśanīyānāṃ rūpāṇām atyadbhutatva-dyotanārthā ca bodhyā | me mama sahasra-śīrṣākāreṇa bhāsamānasyaikasyaiva śatāni sahasrāṇi ca vibhūti-bhūtāni rūpāṇi paśya arhe loṭ tāni praṣṭum arho bhavety arthaḥ
 
 



Both comments and pings are currently closed.