BhG 11.3

evam etad yathāttha tvam ātmānaṃ parameśvara
draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he parameśvara (O Supreme Lord!), he puruṣottama (O best among men!),
yathā (as) tvam (you) ātmānam (yourself) āttha (you described),
etat evam [asti] (thus indeed it is).
te (your) aiśvaram rūpam (majestic form) draṣṭum (to see) icchami (I desire).

 

grammar

evam av.thus;
etat etat sn. 1n.1 n.this;
yathā av.as (correlative of: tathā);
āttha ah (to speak – inflected only in Perf., other forms from: brū) Perf. P 2v.1you spoke;
tvam yuṣmat sn. 1n.1you;
ātmānam ātman 2n.1 m.self;
parameśvara parama-īśvara 8n.1 m.O Supreme Lord (from: para – beyond, ancient, final, the best, the supreme, parama –  supreme, the highest; xīś – to own, to reign, īśa / īśvara – ruler, lord);
draṣṭum dṛś (to see) inf.to see;
icchāmi iṣ (to desire) Praes. P 3v.1I desire;
te yuṣmat sn. 6n.1your (shortened form of: tava);
rūpam rūpa 2n.1 n. shape, figure, beauty (from: rūp – to form);
aiśvaram aiśvara 2n.1 n.majesty, supremacy, might (from: xīś – to own, to reign, īśa / īśvara – ruler, lord);
puruṣottama puruṣa-uttama 8n.1 m.; TP: puruṣāṇām uttametiO best among men (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people; ut-tama – uppermost, highest, superlative of: ud – upwards, above);

 

textual variants


yathāttha tvam → yathā tattvam (as in truth);
parameśvaraparameśvaram / puruṣottama (the Supreme Lord / O best among men);
aiśvaramaiśvaryam (majesty);
puruṣottama → parameśvara / puruṣottamam (O Supreme Lord / the best among men);
 
 



Śāṃkara


evam etan nānyathā yathā yena prakāreṇa āttha kathayasi tvam ātmānaṃ parameśvara | tathāpi draṣṭum icchāmi te tava jñānaiśvarya-śakti-bala-vīrya-tejobhiḥ saṃpannam aiśvaraṃ vaiṣṇavaṃ rūpaṃ puruṣottama
 

Rāmānuja


he parameśvara, evam etad ity avadhṛtam, yathātha tvam ātmānaṃ bravīṣi / puruṣottama āśritavātsalyajaladhe tavāiśvaraṃ tvadasādhāraṇaṃ sarvasya praśāsitṛtve, pālayitṛtve, sraṣṭṛtve, saṃhartṛtve bhartṛtve, kalyāṇaguṇākaratve, parataratve, sakaletaravisajātīyatve ‚vasthitaṃ rūpaṃ draṣṭuṃ sākṣātkartum icchāmi
 

Śrīdhara


kiṃ ca evam etad iti | bhavāpyayau hi bhūtānām ity ādi mayā śrutam | yathā cedānīm ātmānaṃ tvam āttha viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat ity evaṃ kathayasi he parameśvara | evam eva tat | atrāpy aviśvāso mama nāsti | tathāpi he puruṣottama tavaiśvarya-śakti-vīrya-tejobhiḥ sampannaṃ tad-rūpaṃ kautūhalād ahaṃ draṣṭum icchāmi
 

Madhusūdana


he parameśvara yathā yena prakāreṇa sopādhikena nirupādhikena ca niratiśaiśvaryeṇātmānaṃ tvam āttha kathayasi tvam evam etan nānyathā | tvad-vacasi kutrāpi mamāviśvāsa-śaṅkā nāsty evety arthaḥ | yadyapy evaṃ tathāpi kṛtārthī-bubhūṣayā draṣṭum icchāmi te tava rūpam aiśvaraṃ jñānaiśvarya-śakti-bala-vīrya-tejobhiḥ sampannam adbhutaṃ he puruṣottama | sambodhanena tvad-vacasy aviśvāso mama nāsti didṛkṣā ca mahatī vartata iti sarvajñatvāt tvaṃ jānāsi sarvāntaryāmitvāc ceti sūcayati
 

Viśvanātha


idānīm ātmānaṃ tvam yathāttha viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti, tac caivam eva mama nātra ko ‚py aviśvāso ‚stīti bhāvaḥ | kintu tad api saṃhṛtārtho bubhūṣayā tavaiśvaraṃ tad-rūpaṃ draṣṭum icchāmi yenaikāṃśeneśvara-rūpeṇa tvaṃ jagat viṣṭabhya vartase | tasyaiva te rūpam aham idānīṃ cakṣurbhyāṃ draṣṭum icchāmīty arthaḥ
 

Baladeva


evam iti viṣṭabhyāham idaṃ ity ādinā yathā tam ātmānaṃ svam āttha bravīṣi, tad etad evam eva na tava me saṃśaya-leśo ‚pi tathāpi tavaiśvaraṃ sarva-praśāstṛ tad-rūpam ahaṃ kautukād draṣṭum icchāmi | he parameśvara he puruṣottameti sambodhayan mama tad-didṛkṣāṃ jānāsy eva | tāṃ pūrayeti vyañjayati | madhura-rasāsvādinaḥ kaṭu-rasa-jighṛkṣāvat-tvan-mādhuryānubhavino me tvad-aiśvaryānu-bubhī̀uṣābhyudetīti bhāvaḥ
 
 



Both comments and pings are currently closed.