BhG 10.11

teṣām evānukampārtham aham ajñāna-jaṃ tamaḥ
nāśayāmy ātma-bhāva-stho jñāna-dīpena bhāsvatā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


teṣām eva (just for them) anukampārtham (for the sake of compassion) aham ātma-bhāva-sthaḥ (I who stay in the feelings of the self) bhāsvatā jñāna-dīpena (with a shining lamp of knowledge) ajñāna-jam tamaḥ (darkness born of ignorance) nāśayāmi (I destroy).

 

grammar

teṣām tat sn. 6n.3 m.for them;
eva av.certainly, just, merely;
anu-kampā-artham av.for the sake of compassion (from: anu-kamp – to feel compassion; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
aham asmat sn. 1n.1I;
ajñāna-jam ajñāna-ja 2n.1 n.born of ignorance (from: jñā – to know, to understand, a-jñāna – ignorance; jan – to be born, ja – suffix: born);
tamaḥ tamas 2n.1 n.darkness, gloom, dullness, passivity, one of the three guṇas (from: tam – to choke, to faint, to perish, to stop);
nāśayāmi naś (to disappear, to be lost, to perish) Praes. caus. P 3v.1I cause to perish, I destroy;
ātma-bhāva-sthaḥ ātma-bhāva-stha 1n.1 m.; ya ātmano bhave tiṣṭhati saḥwho stays in the feelings of the self (from: ātman – self; bhū – to be, bhāva – state, existence, nature, emotions; sthā – to stand, stha – suffix: being in);
jñāna-dīpena jñāna-dīpa 3n.1 m.; TP: jñānasya dīpenetiwith a lamp of knowledge (from: jñā – to know, to understand, jñāna – knowledge, wisdom, intelligence; dīp – to blaze, to shine, dīpa – a lamp);
bhāsvatā bhāsvant 3n.1 m.with shining, with having light (from: bhās – to shine, to be bright; -mant / -vant – suffix denoting one who possesses);

 
 



Śāṃkara


kim-arthaṃ kasya vā tvat-prāpti-pratibandha-hetor nāśakaṃ buddhi-yogaṃ teṣāṃ tvad-bhaktānāṃ dadāsi ? ity apekṣāyām āha—

teṣām eva kathaṃ nu nāma śreyaḥ syāt ity anukampārthaṃ dayā-hetor aham ajñāna-jam avivekato jātaṃ mithyā-pratyaya-lakṣaṇaṃ mohāndhakāraṃ tamo nāśayāmi, ātma-bhāva-stha ātmano bhāvo’ntaḥ-karaṇāśayas tasminn eva sthitaḥ san jñāna-dīpena viveka-pratyaya-rūpeṇa bhakti-prasāda-snehābhiṣiktena mad-bhāvanābhiniveśa-vāteritena brahmacaryādi-sādhana-saṃskāra-vat-prajñāvartinā viraktāntaḥ-karaṇādhāreṇa viṣaya-vyāvṛtta-citta-rāga-dveṣākaluṣita-nivātāpavaraka-sthena nitya-pravṛttaikāgrya-dhyāna-janita-samyag-darśana-bhāsvatā jñāna-dīpenety arthaḥ

 

Rāmānuja


kiñ ca,

teṣām evānugrahārtham aham, ātmabhāvasthaḥ teṣāṃ manovṛttau viṣayatayāvasthitaḥ madīyān kalyāṇaguṇagaṇāṃś cāviṣkurvan madviṣayajñānākhyena bhāsvatā dīpena jñānavirodhiprācīnakarmarūpājñānajaṃ madvyatiriktapūrvābhyastaviṣayaprāvaṇyarūpaṃ tamo nāśayāmi

 

Śrīdhara


buddhi-yogaṃ dattvā ca tasyānubhava-paryantaṃ tam āviṣkṛtyāvidyā-kṛtaṃ saṃsāraṃ nāśayāmīty āha teṣām iti | teṣām anukampārtham anugrahārtham evājñānāj jātaṃ tamaḥ saṃsārākhyaṃ nāśayāmi | kutra sthitaḥ san kena vā sādhanena tamo nāśayasi ? ata āha ātma-bhāva-stho buddhi-vṛttau sthitaḥ san | bhāsvatā visphuratā jñāna-lakṣaṇena dīpena nāśayāmi

 

Madhusūdana


dīyamānasya buddhi-yogasyātma-prāptau phalaṃ madhya-vartinaṃ vyāpāram āha teṣām iti | teṣām eva kathaṃ śreyaḥ syād ity anugrahārtham ātma-bhāvasya ātmākārāntaḥ-karaṇa-vṛttau viṣayatvena sthito ‚haṃ sva-prakāśa-caitanyānandādvaya-lakṣaṇa ātmā tenaiva mad-viṣayāntaḥkaraṇa-pariṇāma-rūpeṇa jñāna-dīpena dīpa-sadṛśena jñānena bhāsvatā cid-ābhāsa-yuktenāpratibaddhena ajñāna-jam ajñānopādānakaṃ tamo mithyā-pratyaya-lakṣaṇaṃ sva-viṣayāvaraṇam andhakāraṃ tad-upādānājñāna-nāśena nāśayāmi sarva-bhramopādānasyājñānasya jñāna-nivartyatvād upādāna-nāśa-nivartyatvāc copādeyasya |

yathā dīpenāndhakāre nivartanīye dīpotpattim antareṇa na karmaṇo ‚bhyāsasya vāpekṣā vidyamānasyaivaa ca vastuno ‚bhivyaktis tato nānutpannasya kasyacid utpattis tathā jñānenājñāne nivartanīye na jñānotpattim antareṇānyasya karmaṇo ‚bhyāsasya vāpekṣā vidyamānasyaiva ca brahma-bhāvasya mokṣasyābhivyaktis tato nānutpannasyotpattir yena kṣayitvaṃ karmādi-sāpekṣatvaṃ vā bhaved iti rūpakālaṅkāreṇa sūcito ‚rthaḥ | bhāsvatety anena tīvra-pavanāder ivāsaṃbhāvanādeḥ pratibandhakasyābhāvaḥ sūcitaḥ | jñānasya ca dīpa-sādharmyaṃ sva-viṣayāvaraṇa-nivartakatvaṃ sva-vyavahāre sajātīya-parānapekṣatvaṃ svotpatty-atirikta-sahakāry-anapekṣatvam ity ādi rūpaka-bījaṃ draṣṭavyam

 

Viśvanātha


nanu ca vidyādi-vṛttiṃ vinā kathaṃ tvad-adhigamaḥ ? tasmāt tair api tad-arthaṃ yatanīyam eva ? tatra nahi nahīty āha teṣām eva na tv anyeṣāṃ yoginām anukapārthaṃ mad-anukampā yena prakāreṇa syāt tad-artham ity arthaḥ | tair mad-anukampā-prāptau kāpi cintā na kāryā yatas teṣāṃ mad-anukampā-prāpty-artham aham eva yatamāno varta eveti bhāvaḥ | ātma-bhāvasthas teṣāṃ buddhi-vṛttaau sthitaḥ | jñānaṃ mad-eka-prakāśyatvān na sāttvikaṃ nirguṇatve ‚pi bhakty-uttha-jñānato ‚pi vilakṣaṇaṃ yat tad eva dīpas tena | aham eva nāśayāmīti taiḥ kathaṃ tad-arthaṃ prayatanīyam ? teṣāṃ nityābhiyuktānāṃ yoga-kṣemaṃ vahāmy ahaṃ [Gītā 9.22] iti mad-uktes teṣāṃ vyavahārikaḥ pāramārthikaś ca sarvo ‚pi bhāro mayā voḍham aṅgīkṛta eveti bhāvaḥ |

śrīmad-gītā sarva-sāra-bhūtā bhūtāpatāpa-hṛt |
catuḥ-ślokīyam ākhyātā khyātā sarva-niśarma-kṛt

 

Baladeva


nanu cirantanasyāvidyā-timirasya sattvāt teṣāṃ hṛdi kathaṃ tat-prakāśaḥ syād iti cet tatrāha teṣām eveti | teṣām eva māṃ vinā prāṇān dhartum asamarthānāṃ mad-ekāntinām eva, na tu sa-niṣṭhānām anukampārthaṃ mat-kṛpā-pātratvārtham | aham evātma-bhāvastho ‚ravinda-koṣe bhṛṅga iva tad-bhāve sthito divya-svarūpa-guṇāṃs tatra prakāśayaṃs tad-viṣayaka-jñāna-rūpeṇa bhāsvatā dīpena jñāna-virodhy-anādi-karma-rūpājñāna-jaṃ mad-anya-viṣaya-spṛhā-rūpaṃ tamo nāśayāmi | teṣām ekānta-bhāvena prasādito ‚haṃ yoga-kṣemavad buddhi-vṛtter udbhāvanaṃ tad-varti-tamo-vināśaṃ ca karomīti tat-sarva-nirvāha-bhāro mamaiveti na taiḥ kutrāpy arthe prayatitavyam ity uktam |

navamādi-dvaye gītā-garbhe ‚smin yat prakīrtitam |
tad eva gītā-śāstrārtha-sāraṃ bodhyaṃ vicakṣaṇaiḥ

 
 



Both comments and pings are currently closed.