BhG 10.15

svayam evātmanātmānaṃ vettha tvaṃ puruṣottama
bhūta-bhāvana bhūteśa deva-deva jagat-pate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he puruṣottama (O best among men!) he bhūta-bhāvana (O Creator of beings!) he bhūteśa (O Ruler of beings!) he deva-deva (O God of gods!) he jagat-pate (O Lord of the world!),
tvam svayam eva (indeed you yourself) ātmanā (by yourself) ātmānam (yourself) vettha (you know).

 

grammar

svayam av.personally, on one’s own;
eva av.certainly, just, merely;
ātmanā ātman 3n.1 m.by the self;
ātmānam ātman 2n.1 m.self;
vettha vid (to know, to understand) Perf. P 2v.1 (meaning Praes.) – you know;
tvam yuṣmat sn. 1n.1you;
puruṣottama puruṣa-uttama 8n.1 m.; TP: puruṣāṇām uttametiO best among men (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people; ut-tama – uppermost, highest, superlative of: ud – upwards, above);
bhūta-bhāvana bhūta-bhāvana 8n.1 m.; yo bhūtāni bhāvayati saḥO you who creates [all] beings (from: bhū – to be, PP bhūta – been, real, world; caus PP bhāvana – causing to be, creator, imagination);
bhūteśa bhūta-iśa 8n.1 m.; TP: bhūtānām īśeti – O ruler of beings (from: bhū – to be, PP bhūta – been, real, world, istoty, byty; xīś – to own, to reign, īśa – ruler, lord);
deva-deva deva-deva 8n.1 m.; TP: devānām deveti – O god of gods (from: div – to shine, to play, deva – god, divinity);
jagat-pate jagat-pati 8n.1 m.; TP: jagataḥ pata itiO lord of the world (from: gam – to go, jagat – world, moving, mankind; pati – husband, lord);

 

textual variants

vettha → vetsi (you know);
 
 



Śāṃkara


yatas tvaṃ devādīnām ādiḥ, ataḥ—

svayam eva ātmanātmānaṃ vettha jānāsi tvaṃ niratiśaya-jñānaiśvarya-balādi-śaktimantam īśvaram | puruṣottama ! bhūtāni bhāvayatīti bhūta-bhāvanaḥ | he bhūtabhāvana ! bhūteśa ! bhūtānām īśitaḥ ! he deva-deva ! jagat-pate !

 

Rāmānuja


he puruṣottama, ātmanā, ātmānam tvāṃ svayam eva svena jñānenaiva vettha / bhūtabhāvana; sarveṣāṃ bhūtānām utpādayitaḥ, bhūteśa sarveṣāṃ niyantaḥ, devadeva daivatānām api paramadaivata, yathā manuṣyamṛgapakṣisarīsṛpādīn saundaryasauśīlyādikalyāṇaguṇagaṇair daivatāni atītya vartante, tathā tāni sarvāṇi daivatāny api tais tair guṇais atītya vartamāna, jagatpate jagatsvāmin

 

Śrīdhara


kiṃ tarhi ? svayam iti | svayam eva tvam ātmānaṃ vettha jānāsi nānyaḥ | tad apy ātmanā svenaiva vettha | na sādhanāntareṇa | atyādareṇa bahudhā sambodhayati he puruṣottama ! puruṣottamatve hetu-garbhāṇi viśeṣaṇāni sambodhanāni | he bhūta-bhāvana bhūtotpādaka | bhūtānām īśa niyantaḥ | devānām ādityādīnāṃ deva prakāśaka | jagat-pate viśva-pālaka

 

Madhusūdana


yatas tvaṃ teṣāṃ sarveṣām ādir aśakya-jñānaś cātaḥ svayam iti | svayam evānyonyapadeśādikam antareṇaiva tvam evātmānā svarūpeṇātmānaṃ nirupādhikaṃ sopādhikaṃ ca | nirupādhikaṃ pratyaktvenāviṣayatayā sopādhikaṃ ca niratiśaya-jñānaiśvaryādi-śaktimattvena vettha jānāsi nānyaḥ kaścit | anyair jñātum aśakyam ahaṃ kathaṃ jānīyām ity āśaṅkām apanudan premautkaṇṭhyena bahudhā sambodhayati he puruṣottama tvad-apekṣayā sarve ‚pi puruṣā apakṛṣṭā eva | atas teṣām aśakyaṃ sarvottamasya tava śakyam evety abhiprāyaḥ | puruṣottamatvam eva vivṛṇoti punaś caturbhiḥ sambodhanaiḥ | bhūtāni sarvāṇi bhāvayaty utpādayatīti he bhūta-bhāvana sarva-bhūta-pitaḥ | pitāpi kaścin neṣṭas tatrāha he bhūteśa sarva-bhūta-niyantaḥ | niyantāpi kaścin nārādhyas tatrāha he deva-deva devānāṃ sarvārādhyānām apy ārādhyaḥ | ārādhyo ‚pi kaścin na pālayitṛtvena patis tatrāha he jagat-pate hitāhitopadeśaka-veda-praṇatṛtvena sarvasya jagataḥ pālayitaḥ | etādṛśa-sarva-viśeṣaṇa-viśiṣṭas tvaṃ sarveṣāṃ pitā sarveṣāṃ guruḥ sarveṣāṃ rājātaḥ sarvaiḥ prakāraiḥ sarveṣām ārādhya iti kiṃ vācyaṃ puruṣottamas tvaṃ taveti bhāvaḥ

 

Viśvanātha


tasmāt tvaṃ svayam evātmānaṃ vettha iti eva-kāreṇa tavārjatva-janmavattvādīnāṃ durghaṭānām api vāstavatvam eva tvad-bhakto vetti tac ca kena prakāreṇeti tu so ‚pi na vettīty arthaḥ | tad apy ātmanā svenaiva vettha na sādhanāntareṇa | ataeva tvaṃ puruṣeṣu mahat-sraṣṭādiṣv api madhya uttamaḥ | na kevalam uttama eva, yato bhūta-bhāvanaḥ | bhūtā bhūta-bhāvana-rūpā ye tad-ādayaḥ parameṣṭhy-antās teṣām īśaḥ | na kevalam īśa eva, yato devais tair eva devaḥ krīḍā yasyeti tvat-krīḍopakāra-bhūtā eva te ity arthaḥ | tad apy apārakāruṇya-vaśād jagad-vartinā man mādṛśānām api tvam eva patir bhavasi iti catūrṇāṃ sambodhana-padānām arthaḥ | yad vā puruṣottamatvam eva vivṛṇoti he bhūta-bhāvana sarva-bhūta-pitaḥ ! pitāpi kaścin neṣṭe ? tatrāha he bhūteśa ! bhūteśo ‚pi kaścin nārādhyas tatrāha he devadeva ! devārādhyo ‚pi kaścin na pālayatīti tatrāha he jagat-pate

 

Baladeva


svayam eva tvam ātmānā svenaiva jñānenātmānaṃ saṃvettha idam ittham iti jānāsi | ye deveṣu dānaveṣu ca tvad-bhaktās te tādṛśīṃ tvan-mūrtiṃ vastu-bhūtāṃ jānanty eva tasyās tathātve kathaṃ tāṃ na jānantīty eva-kārāt | he puruṣottama sarva-puruṣeśvara ! puruṣottamas tvaṃ vivṛṇvan sambodhayati he bhūta-bhāvana ! sarva-prāṇi-janaka ! bhūta-bhāvano ‚pi kaścin neṣṭo, tatrāha he bhūteśa ! sarva-prāṇi-niyantaḥ ! bhūteśo ‚pi kaścin na pūjyas tatrāha he devadeva ! sarvārādhyānām api devānām ārādhya ! devadevo ‚pi kaścin na rakṣakas tatrāha he jagat-pate ! hitāhitopadeśena jīvikārpaṇena ca viśva-pālaka ! īdṛśasya te tattvaṃ susiddham iti
 
 



Both comments and pings are currently closed.