BhG 10.18

vistareṇātmano yogaṃ vibhūtiṃ ca janārdana
bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me mṛtam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he janārdana (O Janārdana!),
ātmanaḥ (your own) yogam (yoga) vibhūtim ca (and power) bhūyaḥ (again) vistareṇa (extensively) kathaya (you must tell).
me hi (indeed me) amṛtam śṛṇvataḥ (hearing the nectar) tṛptiḥ (satisfaction) na asti (there is not).

 

grammar

vistareṇa av. (3n.1) – extensively, fully (from: vi-stṛ – to spread out, to expand, vistara – extensive);
ātmanaḥ ātman 6n.1 m.of the self;
yogam yoga 2n.1 m.yoga, yoking, application, a means, one of the schools of Hindu philosophy (from:yuj – to yoke, to join, to engage);
vibhūtim vibhūti 2n.1 f.power, might, opulence (from: vi-bhū – to arise, to expand, to manifest);
ca av.and;
janārdana jana-ardana 8n.1 m.exciting / agitating people, O Janārdana (from: jan – to be born, to produce, jana – man, people, creature; ard – to torment, to hurt, ardana – tormenting, destroying);
or BV: yo janānām abhadram ardati saone who destroys inauspiciousness of people;
bhūyaḥ av.more, again, besides;
kathaya kath (to tell, to narrate) Imperat. P 2v.1you must tell;
tṛptiḥ tṛpti 1n.1 f.satisfaction (from: tṛp – to be satisfied);
hi av.because, just, indeed, surely;
śṛṇvataḥ śṛṇvant (śru – to hear) PPr 6n.1 m.of one hearing;
na av.not;
asti as (to be) Praes. P 1v.1there is;
me asmat sn. 6n.1my (shortened form of: mama);
amṛtam a-mṛta 2n.1 n.not dead, nectar, immortality (from: mṛ – to die; PP mṛta – dead);

 

textual variants

me ‘mṛtamme matam (my opinion);

 
 



Śāṃkara


vistareṇātmano yogaṃ yogaiśvarya-śakti-viśeṣaṃ vibhūtiṃ ca vistaraṃ dhyeya-padārthānāṃ he janārdana, ardater gati-karmaṇo rūpam, asurāṇāṃ deva-pratipakṣa-bhūtānāṃ janānāṃ narakādi-gamayitṛtvāt janārdano’bhyudaya-niḥśreyasa-puruṣārtha-prayojanaṃ sarvair janair yācyate iti vā | bhūyaḥ pūrvam uktam api kathaya | tṛptiḥ paritoṣo hi yasmān nāsti me mama śṛṇvatas tvan-mukha-niḥsṛta-vākyāmṛtam

 

Rāmānuja


„ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate” iti saṃkṣepeṇoktaṃ tava sraṣṭṛtvādiyogaṃ vibhūtiṃ niyamanaṃ ca bhūyo vistareṇa kathaya / tvayocyamānaṃ tvanmāhātmyāmṛtaṃ śṛṇvato me tṛptir nāsti; hi mamātṛptis tvayaiva viditetyabhiprāyaḥ

 

Śrīdhara


tad evaṃ bahirmukho ‚pi citte tatra tatra vibhūti-bhedena tvac-cintaiva yathā bhavet tathā vistareṇa kathayaty āha vistareṇeti | ātmanas tava yogaṃ sarvajñatva-sarva-śaktitvādi-lakṣaṇaṃ yogaiśvaryaṃ vibhūtiṃ ca vistareṇa punaḥ kathaya | hi yatas tava vākyam amṛta-rūpaṃ śṛṇvato mama tṛptir alaṃ buddhir nāsti

 

Madhusūdana


ataḥ vistareṇeti | ātmanas tava yogaṃ sarvajñatva-sarva-śaktitvādi-lakṣaṇam aiśvaryātiśayaṃ vibhūtiṃ ca dhyānālambanaṃ vistareṇa saṃkṣepeṇa saptame navame coktam api bhūyaḥ kathaya sarvair janair abhyudaya-niḥśreyasa-prayojanaṃ yācyasa iti | he janārdana ! ato mamāpi yācñā tvayy ucitaiva | uktasya punaḥ kathanaṃ kuto yācase tatrāha tṛptir alaṃ-pratyayenecchā-vicchittir nāsti hi yasmāc chṛṇvataḥ śravaṇena pibatas tvad-vākyam amṛtam amṛtavat pade pade svādu svādu | atra tvad-vākyam ity anukter apahnuty-atiśayokti-rūpaka-saṅkaro ‚yaṃ mādhuryātiśayānubhavenotkaṇṭhātiśayaṃ vyanakti

 

Viśvanātha


nana ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate [Gītā 10.8] ity anenaiva sarve padārthā mad-vibhūtayo mad-uktā eva vibhūtayas tathā iti matvā bhajante mām iti bhakti-yogaś cokta eva | tatrāha vistareṇeti | he janārdaneti mādṛśa-janānāṃ tvam eva hitopadeśa-mādhuryeṇa lobham utpādyārdayase yācayasīti vayaṃ kiṃ kurma iti bhāvaḥ | tvad-upadeśa-rūpam amṛtaṃ śṛṇvataḥ śruti-rasanayā svādayataḥ

 

Baladeva


nanu pūrva-pūrvatra ajo ‚pi sann [Gītā 4.6] ity ādinājatvādi-kalyāṇa-guṇa-yogo raso ‚ham [Gītā 7.8] ity ādinā vibhūtayaś cāsakṛt kathitāḥ, kiṃ punaḥ pṛcchasīti cet tatrāha vistareṇeti | sphuṭārthaṃ padyam | janārdaneti prāgvat | tvad-vākyam amṛtaṃ śṛṇvataḥ śrotra-rasanayāsvādayato mama tṛptir nāsti | atra tvad-vākyam ity anukter apahnutiḥ | prathamātiśayoktir vā tayoḥ saṅkaro vālaṅkāraḥ
 
 



Both comments and pings are currently closed.