BhG 10.23

rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣa-rakṣasām
vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


rudrāṇām ca (and among the Rudras) [aham] (I) śaṁkaraḥ asmi (I am Śaṁkara),
yakṣa-rakṣasāṁ (among the yakṣas and rakṣasas) [aham] (I) vitteśaḥ [asmi] (I am the Ruler of Wealth),
vasūnāṁ ca (and among the Vasus) [aham] (I) pāvakaḥ asmi (I am fire),
śikhariṇām (amog the peaks) aham (I) meruḥ [asmi] (I am Meru).

 

grammar

rudrāṇām rudra 6n.3 m.among the Rudras (from: ru – to roar, rudra – roaring, terrible; one of the lists of eleven Rudras: aja, ekapāda, ahirbradhna, pinākin, aparājita, tryambaka, maheśvara, vṛṣākapi, śambhu, hara, īśvara);
śaṁkaraḥ śaṁ-kara 1n.1 m.causing prosperity, Śiva (from: śam – to calm, to put to an end, to destroy; kṛ – to do, kara – a a doer, cause);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
vitteśaḥ vitta-īśa 1n.1 m.; TP: vittānām īśa itiruler of wealth, Kuvera (from: vid – to find, to get, PP vitta – aquired, gained, wealth; xīś – to own, to reign, īśa – ruler, lord);
yakṣa-rakṣasām yakṣa-rakṣas 6n.3 m.; DV: yakṣāṇāṁ ca rākṣasāṁ ceti among the yakṣas and rakṣasas (from: yakṣ – to speed on, yakṣa – heavenly being, a servant of Kuvera; rakṣ – to protect, rakṣas – protector, evil being, forest demon eating humans);
vasūnām vasu 6n.3 m.among the Vasus (vas – to dwell, vasun. wealth, m. Vasu (one of eight), Kuvera, Śiva, Sun, fire; one of the lists of eight Vasus: bhava, dhruva, soma, viṣṇu, anila, anala, pratyuṣa, vibhava);
pāvakaḥ pāvaka 1n.1 m.pure, fire (from: – to purify);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
meruḥ meru 1n.1 m.Meru (a mountain in the shape of a lotus pistil in the centre of the universe, the abode of divinities);
śikhariṇām śikharin 6n.3 m.among those with peaks, among mountains (śi – to sharpen, śikhara – point, peak, end; -in, -min, -vin – sufixes meaning one who possesses);
aham asmat sn. 1n.1I;

 

textual variants


yakṣa-rakṣasām → yakṣa-rākṣasām (among the yakṣas and rākṣasas);
 
 



Śāṃkara


rudrāṇām ekādaśānāṃ śaṃkaraś cāsmi | vitteśaḥ kuvero yakṣa-rakṣasāṃ yakṣāṇāṃ rakṣasāṃ ca | vasūnām aṣṭanāṃ pāvakaś cāsmy agniḥ | meruḥ śikhariṇāṃ śikharavatām aham

 

Rāmānuja


rudrāṇām ekādaśānāṃ śaṅkaro ‚ham asmi / yakṣarakṣasāṃ vaiśravaṇo ‚ham / vasūnām aṣṭānāṃ pāvako ‚ham / śikhariṇāṃ śikharaśobhināṃ parvatānāṃ madhye merur aham

 

Śrīdhara


rudrāṇām iti | rakṣasām api krūratvādi-sāmyād yakṣaiḥ sahaikīkṛtya nirdeśaḥ | teṣāṃ madhye vitteśaḥ kuvero ‚smi | pāvako ‚gniḥ | śikhariṇāṃ śikharatām ucchritānāṃ madhye meruḥ

 

Madhusūdana


rudrāṇām ekādaśānāṃ madhye śaṅkaraḥ | vitteśo dhanādhyakṣaḥ kubero yakṣa-rakṣasāṃ yakṣānāṃ rākṣasānāṃ ca | vasūnām aṣṭānāṃ pāvako ‚smi | meruḥ sumeruḥ śikhariṇām śikharavatām atyucchritānāṃ parvatānām

 

Viśvanātha


vitteśaḥ kuveraḥ

 

Baladeva


rudrāṇām ekādaśānāṃ madhye śaṅkarākhyo rudro ‚ham | yakṣa-rakṣasām ādhipo vitteśaḥ kuvero ‚ham | vasūnām aṣṭānāṃ madhye pāvako ‚gnir aham | śikhariṇām atyucchritānāṃ madhye meruḥ svarṇācalo ‚ham
 
 



Both comments and pings are currently closed.