BhG 10.25

maha-rṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram
yajñānāṃ japa-yajño smi sthāvarāṇāṃ himālayaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


maharṣīṇām (among great sages) aham (I) bhṛguḥ [asmi] (I am Bhṛgu),
girām (among words) [aham] (I) ekam akṣaram asmi (I am one syllable),
yajñānām (among sacrifices) [aham] (I) japa-yajñaḥ [asmi] (I am the sacrifice of muttering prayers),
sthāvarāṇāṁ (among the mountain ranges) [aham] (I) himālayaḥ asmi (I am the Himalayas).

 

grammar

maha-rṣīṇām maha-rṣi 6n.3 m.among great sages (from: mah – to magnify, mahant – great; ṛṣ – to flow, to move quickly, or dṛś – to see; ṛṣi – sage, seer);
bhṛguḥ bhṛgu 1n.1 m.Bhṛgu (from: bhrāj – to shine);
aham asmat sn. 1n.1I;
girām gir 6n.3 f.among words (from: gṝ – to invoke, to devour, gir – word, praise, hymn, speech);
asmi as (to be) Praes. P 3v.1I am;
ekam eka sn. 1n.1 n.one;
akṣaram a-kṣara 1n.1 n. imperishable, a syllable (from: kṣar – to flow, to perish, kṣara – perishable);
yajñānām yajña 6n.3 m.among sacrifices (from: yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship, name of Viṣṇu);
japa-yajñaḥ japa-yajña 1n.1 m.; TP: japasya yajña itisacrifice of muttering prayers (from: jap – to whisper, japa – silent recitation, muttering prayers; yaj – to consecrate, to sacrifice, to worship, yajña – sacrifice, worship, name of Viṣṇu);
asmi as (to be) Praes. P 3v.1I am;
sthāvarāṇām sthāvara 6n.3 m.among the non-moviing, among mountains (from: sthā – to stay, to exist);
himālayaḥ hima-ālaya 1n.1 m.; himasyālaya itiabode of snow, the Himalayas (from: hima – cold, frost, snow; ā- – to come close, to settle, ālaya – dwelling, house);

 

textual variants


asmi → api (also);
japa-yajño smi japa-yajño haṁ (I [am] the sacrifice of muttering prayers);
himālayaḥ → himācalaḥ / himālayam (non-moving cold / the Himalayas);
 
 



Śāṃkara


maharṣīṇāṃ bhṛgur aham | girāṃ vācāṃ pada-lakṣaṇānām ekam akṣaram oṃkāro’smi | yajñānāṃ japa-yajño’smi, sthāvarāṇāṃ sthiti-matāṃ himālayaḥ

 

Rāmānuja


maharṣīṇāṃ marīcyādīnāṃ bhṛgur aham / arthābhidhāyinaḥ śabdā giraḥ, tāsām ekam akṣaraṃ praṇavo ‚ham asmi / yajñānām utkṛṣṭo japayajño ‚smi / pūrvamātrāṇāṃ himavān aham

 

Śrīdhara


maharṣīṇām iti | girāṃ vācāṃ padātmikānāṃ madhye ekam akṣaram oṅkārākhyaṃ padam asmi | yajñānāṃ śrauta-smārtānāṃ madhye japa-rūpa-yajño ‚ham

 

Madhusūdana


maharṣīṇāṃ sapta-brahmaṇāṃ madhye bhṛgur atitejasvitvād aham | girāṃ vācāṃ pada-lakṣaṇānāṃ madhya ekam akṣaram padam oṃkāro ‚ham asmi | yajñānāṃ madhye japa-yajño hiṃsādi-doṣa-śūnyatvenātyanta-śodhako ‚ham asmi | sthāvarāṇāṃ sthitimatāṃ madhye himālayo ‚haṃ | śikharavatāṃ madhye hi merur aham ity uktam ataḥ sthāvaratvena śikharatvena cārtha-bhedāv adoṣaḥ

 

Viśvanātha


ekam akṣaraṃ praṇavaḥ

 

Baladeva


maharṣīṇāṃ brahma-putrāṇāṃ madhye ‚titejasvī bhṛgur aham | girāṃ pada-lakṣaṇānāṃ vācāṃ madhye ekam akṣaram praṇavo ‚ham asmi | yajñānāṃ madhye japa- yajño ‚smi | tasyāhiṃsātmakatvenotkṛṣṭatvāt sthāvarāṇāṃ sthitimatāṃ madhye himācalo ‚haṃ | atyuccatvenātisthairyeṇa cārtha-bhedān meru-himālayayor vibhūtyor bhedaḥ
 
 



Both comments and pings are currently closed.