BhG 10.27

uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam
airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) aśvānām (among horses) mām (me) amṛtodbhavam uccaiḥśravasam (born from nectar Uccaiḥśravas) viddhi (you must know),
gajendrāṇām (among elephants) [mām] (me) airāvatam (Airāvata) [viddhi] (you must know),
narāṇām ca (among men) [mām] (me) narādhipam (ruler of men) [viddhi] (you must know).

 

grammar

uccaiḥśravasam uccaiḥ-śravas 2n.1 m.neighing aloud, long-eared, Uccaiḥśravas (from: ucca – high, loud, av. uccais – highly, loudly; śru – to hear, śravas – noise, ear);
aśvānām aśva 6n.3 m.among horses;
viddhi vid (to know, to understand) Imperat. P 2v.1you must know;
mām asmat sn. 2n.1me;
amṛtodbhavam amṛta-udbhava 2n.1 m.; TP: yasyodbhavo ‘mṛtād asti tamwho is born from nectar (from: mṛ – to die; PP mṛta – dead, a-mṛta – not dead, nectar, immortality; ud-bhū – to spring up from, to produce, udbhava – springing from, production);
airāvatam airāvat 2n.1 m.son of the ocean, Airāvata (from: irā – drink, enjoyment; irā-vant – granting drink / refreshment; ocean, cloud);
gajendrāṇām gaja-indra 6n.3 m.; TP: gajānām indrāṇām itiamong the kings of elephants (from: gaj – to sound, to roar, gaja – elephant; ind – to be powerful, indra – king, the best, lord of heaven);
narāṇām nara 6n.3 m.among men (from: nṛ man, mankind);
ca av.and;
narādhipam nara-adhi-pa 2n.1 n.; TP: narāṇām adhipam itiruler of men (from: nṛ man, mankind, nara – a man, a person; adhi – over, above, pa – ruler, in compounds shortened form of: pati, adhi-pa – ruler, king);

 

textual variants


uccaiḥśravasam → uccaiśravasam (Uccaiśravas);
airāvatamairāvaṇam (Airāvana);
narādhipam → narādhipaḥ / narottamaḥ (ruler of men / the best of men);
 
 



Śāṃkara


ucaiḥśravasam a vānām ucaiḥśravāḥ nāmā varājas taṃ māṃ viddhi vijānīhy amṛtodbhavam amṛta-nimitta-mathanodbhavam | airāvatam irāvatyāḥ apatyaṃ gajendrāṇāṃ hastīśvarāṇām, taṃ māṃ viddhīty anuvartate | narāṇāṃ ca manuṣyāṇāṃ narādhipaṃ rājānaṃ māṃ viddhi jānīhi

 

Rāmānuja


commentary under the verse BhG 10.29

 

Śrīdhara


uccaiḥśravasam iti | amṛtārthaṃ kṣīrodadhi-manthanād udbhūtam uccaiḥśravasam nāmāśvaṃ mad-vibhūtiṃ viddhi | amṛtodbhavam ity etad airāvate ‚pi sambadhyate | narādhipaṃ rājānaṃ māṃ mad-vibhūtiṃ viddhi

 

Madhusūdana


aśvānāṃ madhya uccaiḥśravasam amṛta-mathanodbhavam aśvaṃ māṃ viddhi | airāvataṃ gajam amṛta-mathanodbhavam gajendrāṇāṃ madhye māṃ viddhi | narāṇāṃ ca madhye narādhipaṃ rājānaṃ māṃ viddhīty anuṣajyate

 

Viśvanātha


amṛtodbhavam amṛta-mathanodbhūtam

 

Baladeva


aśvānāṃ madhye uccaiḥśravasam | gajendrāṇāṃ madhye airāvataṃ ca māṃ viddhi | amṛtodbhavam amṛtārthakāt kṣīrābdhi-mathanāj jātam iti dvayor viśeṣaṇam | narādhipaṃ rājānaṃ asahya-tejasaṃ dharmiṣṭham
 
 



Both comments and pings are currently closed.