BhG 10.28

āyudhānām ahaṃ vajraṃ dhenūnām asmi kāma-dhuk
prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


āyudhānām (among weapons) aham (I) vajram [asmi] (I am the thunderbolt),
dhenūnām (among cows) [aham] (I) kāmadhuk asmi (I am the wish-fulfilling cow),
prajanaḥ (procreating) [aham] (I) kandarpaḥ asmi (I am Kandarpa),
sarpāṇām (among the crawling) [aham] (I) vāsukiḥ asmi (I am Vāsuki).

 

grammar

āyudhānām ā-yudha 6n.3 n.among weapons (from: yudh – to fight);
aham asmat sn. 1n.1I;
vajram vajra 1n.1 n.the hard one, thunderbolt, diamond (from: vaj or uj – to be hard or strong);
dhenūnām dhenu 6n.3 f.among cows (from: duḥ – to milk, duḥ – milking, granting);
asmi as (to be) Praes. P 3v.1I am;
kāma-dhuk kāma-duḥ 1n.1 m.; ya kāmān dogdhi saḥ which yields desires / wish-fulfilling cow (from: kam – to wish, to love, to long for, kāma – wish, desire, pleasure; duḥ – to milk, duḥ – milking, granting; kāma-duḥ – wish-fulfilling cow);
prajanaḥ prajana 1n.1 m.procreating (from: pra-jan – to be born, to beget [progeny]);
ca av.and;
asmi as (to be) Praes. P 3v.1I am;
kandarpaḥ kandarpa 1n.1 m.passion, love, lust, god of love (from: kam – to wish, to love, to long for; dṛp – to be extravagant, to be proud, darpa – pride, arrogance);
sarpāṇām sarpa 6n.3 m.among snakes (from: sṛp – to creep, to crawl);
asmi as (to be) Praes. P 3v.1I am;
vāsukiḥ vāsuki 1n.1 m.Vāsuki, the king of snakes (from: vasu – perfect, good);

 

textual variants


vajro → vajraṁ (thunderbolt);
prajanaś cāsmi → prajansyāsmi / prajaneṣv api (among procreations I am / just among procreation);
 
 



Śāṃkara


āyudhānām ahaṃ vajraṃ dadhīcy-asthi-saṃbhavam | dhenūnāṃ dogdhrīṇām asmi kāma-dhuk vasiṣṭhasya sarva-kāmānāṃ dogdhrī, sāmānyā vā kāma-dhuk | prajanaḥ prajanayitāsmi kandarpaḥ kāmaḥ | sarpāṇāṃ sarpa-bhedānām asmi vāsukiḥ sarpa-rājaḥ

 

Rāmānuja


commentary under the verse BhG 10.29

 

Śrīdhara


āyudhānām iti | āyudhānāṃ madhye vajram asmi | kāmān dogdhīti kāma-dhuk | prajanaḥ prajotpatti-hetuḥ kandarpaḥ kāmo ‚smi | na kevalaṃ sambhoga-mātra-pradhānaḥ kāmo mad-vibhūtir aśāstrīyatvāt | sarpāṇām savidhānāṃ rājā vāsukir asmi

 

Madhusūdana


āyudhānāṃ astrāṇāṃ madhye vajraṃ dadhīcer asth-sambhavam astram aham asmi | dhenūnāṃ dogdhrīṇāṃ madhye kāmaṃ dogdhīti kāma-dhuk | samudra-mathanodbhavā vasiṣṭhasya kāma-dhenur aham asmi | kāmānāṃ madhye prajanaḥ prajanayitā putrotpatty-artho yaḥ kandarpaḥ kāmaḥ so ‚ham asmi | ca-kāras tv artho rati-mātra-hetu-kāma-vyāvṛtty-arthaḥ | sarpāś ca nāgāś ca jāti-bhedād bhidyante | tatra sarpāṇām madhye teṣāṃ rājā vāsukir aham asmi

 

Viśvanātha


kāma-dhuk kāma-dhenuḥ | kandarpānāṃ madhye prajanaḥ prajotpatti-hetuḥ kandarpo ‚ham

 

Baladeva


āyudhānāṃ madhye vajraṃ pavir aham | kāma-dhuk vāñchita-pūrayitrī kāma-dhenur aham | prajanaḥ santānotpādakaḥ kandarpaḥ kāmo ‚ham | rati-sukha-mātra-hetuḥ sa nāham iti ca-śabdāt | sarpāṇām eka-śirasāṃ madhye vāsukir aham
 
 



Both comments and pings are currently closed.