BhG 10.33

akṣarāṇām akāro smi dvaṃdvaḥ sāmāsikasya ca
aham evākṣayaḥ kālo dhātāhaṃ viśvato-mukhaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


akṣarāṇām (among syllables) [aham] (I) a-kāraḥ asmi (I am letter ‘a’),
sāmāsikasya ca (and among compounds) [aham] (I) dvandvaḥ [asmi] (I am the copulative compound),
aham eva (I indeed) akṣayaḥ kālaḥ [asmi] (I am the indestructible time),
aham (I) viśvato-mukhaḥ dhātā [asmi] (I am the constructor whose faces are everywhere).

 

grammar

akṣarāṇām a-kṣara 6n.3 n. of the syllables (from: kṣar – to flow, to perish, kṣara – perishable);
akāraḥ a-kāra 1n.1 m.letter ‘a’ (from: kṛ – to do, kāra – a doer; a word suffixed to a letter);
asmi as (to be) Praes. P 3v.1I am;
dvaṁdvaḥ dvaṁdva 1n.1 m.pair, copulative compound (from: dva – two, dvaṁdva – two-two, pair of opposites; compound in which all the elements are equally dominant, joined by conjunction ‘and’);
sāmāsikasya sāmāsika 6n.1 m.of that which is related to compounds (from: sam-ās – to sit together, to join, samāsa – compound, compisition of words, sāmāsika – related to compounds, there are six main types: tat-puruṣa, karma-dhāra, bahu-vrīhi, dvigu, dvandva, avyayībhāva);
ca av.and;
aham asmat sn. 1n.1I;
eva av.certainly, just, merely;
akṣayaḥ a-kṣaya 1n.1 m.indestructible (from: kṣi – to decrease, PF kṣaya – diminution, destruction);
kālaḥ kāla 1n.1 m.time;
dhātā dhātṛ 1n.1 m.maintainer, creator, constructor (from: dhā – to put);
ahaṁ asmat sn. 1n.1I;
viśvato-mukhaḥ viśvato-mukha 2n.1 m.; BV: yasya mukhā viśvataḥ santi taḥwhose faces are everywhere (from: viś – to enter, viśva – all, whole, world, av. viśvatas – from all sides, everywhere; mukha – face);

 

textual variants

viśvato-mukhaḥ → viśvato-mukham (whose faces are everywhere);
 
 



Śāṃkara


akṣarāṇāṃ varṇānām akāro varṇo’smi | dvandvaḥ samāso’smi sāmāsikasya ca samāsa-samūhasya | kiṃ cāham evākṣayaḥ kālaḥ prasiddhaḥ kṣaṇādy-ākhyaḥ, athavā parameśvaraḥ kālasyāpi kālo’smi | dhātāhaṃ karma-phalasya vidhātā sarva-jagato viśvato-mukhaḥ sarvato-mukhaḥ

 

Rāmānuja


akṣarāṇāṃ madhye „akāro vai sarvā vāk” iti śrutisiddhiḥ sarvavarṇānāṃ prakṛtir akāro ‚ham sāmāsikaḥ samāsasamūhaḥ; tasya madhye dvandvasamāso ‚ham / sa hy ubhayapadārthapradhānatvenotkṛṣṭaḥ / kalāmuhūrtādimayo ‚kṣayaḥ kālo ‚ham eva / sarvasya sraṣṭā hiraṇyagarbhaś caturmukho ‚ham

 

Śrīdhara


akṣarāṇām iti | akṣarāṇāṃ varṇānāṃ madhye akāro ‚smi | tasya sarva-vāṅmayatvena śreṣṭhatvāt | tathā ca śrutiḥ akāro vai sarvā vāk saiṣā sparśoṣambhir vyajyamānā bahvī nānā-rūpā bhavati [Ai.Ā. 1.3.6] iti | sāmāsikasya samāsa-samūhasya madhye dvandvaḥ rāma-kṛṣṇāv ity-ādi-sāmāso ‚smi | ubhaya-pada-pradhānatvena śreṣṭhatvāt | akṣayaḥ pravāha-rūpaḥ kālo ‚ham eva | kālaḥ kalayatām aham ity atrāyur gaṇanātmakaḥ saṃvatsara-śatādy-āyuḥ svarūpaḥ kāla uktaḥ | sa ca tasminn āyuṣi kṣīṇe sati kṣīyate | atra tu pravāhātmako ‚kṣayaḥ kāla ucyate iti viśeṣaḥ | karma-phala-vidhātṝṇāṃ madhye viśvatomukho dhātā | sarva-karma-phala-vidhātāhaṃ ity arthaḥ

 

Madhusūdana


akṣarāṇāṃ sarveṣāṃ varṇānāṃ madhye ‚kāro ‚ham asmi | a-kāro vai sarvā vāk [Ai.Ā. 1.3.6] iti śrutes tasya śreṣṭhatvaṃ prasiddham | dvandvaḥ samāsa ubhaya-padārtha-pradhānaḥ sāmāsikasya samāsa-samūhasya madhye ‚ham asmi | pūrva-padārtha-pradhāno ‚vyayībhāva uttara-padārtha-pradhānas tatpuruṣo ‚nyapadārtha-pradhāno bahuvrīhir iti teṣām ubhaya-padārtha-sāmyābhāvenāpakṛṣṭatvāt | kṣayi-kālābhimāny akṣayaḥ kālaḥ jñaḥ kāla-kālo guṇī sarva-vidyaḥ ity ādi-śruti-prasiddho ‚ham eva | kālaḥ kalayatām aham ity atra tu kṣayī kāla ukta iti bhedaḥ | karma-phala-vidhātṝṇāṃ madhye viśvatomukhaḥ sarvato mukho dhātā sarva-karma-phala-dāteśvaro ‚ham ity arthaḥ

 

Viśvanātha


sāmāsikasya samāsa-samūhasya madhye dvandvaḥ ubhaya-padārtha-pradhānatvena tasya samāseṣu śraiṣṭhyāt | akṣayaḥ kālaḥ saṃhartṝṇāṃ madhye mahākālo rudro viśvatomukhaś caturbhyo ‚haṃ dhātā sraṣṭṝṇāṃ madhye brahmā

 

Baladeva


akṣarāṇāṃ varṇānāṃ madhye ‚ham a-kāro ‚smi | a-kāro vai sarvā vāk [Ai.Ā. 1.3.6] iti śrutiś ca | sāmāsikasya samāsa-samūhasya madhye dvandvo ‚ham | avyayībhāva-tatpuruṣa-bahuvrīhiṣūbhaya-padārtha-pradhānatā-virahiṣu madhye tasyobhaya-padārtha-pradhānatayotkṛṣṭtatvāt | saṃhartṝṇāṃ madhye ‚kṣayaḥ | kālaḥ saṅkarṣaṇa-mukhotthaḥ kālāgnir aham | sraṣṭṝṇāṃ madhye viśvatomukhaś catur-vaktro dhātā vidhir aham
 
 



Both comments and pings are currently closed.