BhG 1.14

tataḥ śvetair hayair yukte mahati syandane sthitau
mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tataḥ (then) śvetaiḥ (with white) hayaiḥ (with horses) yukte (yoked) mahati (on great) syandane (on a chariot) sthitau (they two standing) mādhavaḥ (Mādhava) pāṇḍavaḥ ca (and the son of Pāṇḍu) divyau eva (divine indeed) śaṅkhau (two conchshells) pradadhmatuḥ (they two blew).

 

grammar

tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
śvetaiḥ śveta 3n.3 m.with white;
hayaiḥ haya 3n.3 m.with horses;
yukte yukta (yuj – to yoke, to join, to engage) PP 7n.1 m.yoked;
mahati mahant 7n.1 m.on great (from: mah – to magnify);
syandane syandana 7n.1 m.on a war-chariot, on a swiftly moving chariot (from: syand – to move rapidly);
sthitau sthita (sthā – to stand) PP 1n.2 m.those two standing;
mādhavaḥ mādhava 1n.1 m. descendant of king Madhu (from: madhu – sweetness, honey);or TP: mātur dhava iti husband of the Mother – Lakṣmī (from: – mother, Lakṣmī; dhava – husband);
pāṇḍavaḥ pāṇḍava 1n.1 m.son of Pāṇḍu (from: pāṇḍu – white, pale);
ca av.and;
eva av.certainly, just, merely;
divyau divya 2n.2 m.two divine (from: div – to shine, diva – heaven);
śaṅkhau śaṅkha 2n.2 m.two conchshells;
pradadhmatuḥ pra-dhmā (to blow) Perf. P 1v.2 they two blew;

 

textual variants

yukte → yuktair (with yoked);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

tatas taṃ ghoṣam ākarṇya sarveśvareśvaraḥ pārtha-sārathī rathī ca pāṇḍu-tanayas trailokya-vijayopakaraṇa-bhūte mahati syandane sthitau trailokyaṃ kampayantau śrīmat-pāñcajanya-devadattau divyau śaṅkhau pradadhmatuḥ ||1.14||

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tataḥ pāṇḍava-sainye pravṛttaṃ yuddhotsāham āha tata ity ādibhiḥ pañcabhiḥ | tataḥ kaurava-sainya-vādya-kolāhalānantaraṃ mahati syandane rathe sthitau santau śrī-kṛṣṇārjunau divyau śaṅkhau prakarṣeṇa dadhmatur vādayāmāsatuḥ |

 

Viśvanātha

no commentary up to the verse BhG 1.18

 

Baladeva

atha pāṇḍava-sainye pravṛttaṃ yuddhosavam āha tata iti | anyeṣām api ratha-sthitatve saty api kṛṣṇārjunayoḥ ratha-sthitatvoktis tad-rathasyāgni-dattatvaṃ trailokya-vijetṛtvaṃ mahā-prabhavatvaṃ ca vyajyate

 
 



Both comments and pings are currently closed.