BhG 1.11

ayaneṣu ca sarveṣu yathā bhāgam avasthitāḥ
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


sarveṣu ca (and on all) ayaneṣu (on the paths) yathā bhāgam (according to division) avasthitāḥ (who are arrayed) sarve eva hi (certainly all indeed) bhavantaḥ (your honours) bhīṣmam eva (just Bhīṣma) abhirakṣantu (they must protect).

 

grammar

ayaneṣu ayana 7n.3 n.on the paths (vyūha-praveśa-mārgeṣu – on the paths of entrance ino the army);
ca av.and;
sarveṣu sarva sn. 7n.3 n.on all;
yathā bhāgam av.according to the division (from: yathā – according as; bhāga – part, division);
avasthitāḥ avasthita (ava-sthā – to be present) PP 1n.3 m.arrayed, placed;
bhīṣmam bhīṣma 2n.1 m.frightful, Bhīṣma (from: bhī – to scare);
eva av.certainly, just, merely;
abhirakṣantu abhi-rakṣ (to protect on all sides) Imperat. P 1v.3they must protect;
bhavantaḥ bhavant 1n.3 m.your honours (from: bhū – to be, bha-vant – honorific form of address, looks like PPr of: bhū, but differs in declension in: nominative singular; -mant / -vant – suffix denoting one who possesses);
sarve sarva sn. 1n.3 m.all;
eva av.certainly, just, merely;
hi av.because, just, indeed, surely;

 

textual variants

ca (in the first pada) → tu (but);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

duryodhanaḥ svayam eva bhīmābhirakṣitaṃ pāṇḍavānāṃ balam, ātmīyaṃ ca bhīṣmābhirakṣitaṃ balam avalokya ātma-vijaye tasya balasya paryāptatām ātmīyasya balasya tad-vijaye cāparyāptatām ācāryāya nivedya, antar viṣaṇṇo’bhavat

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tasmād yuṣmābhiḥ sāvadhānair bhavituvyam ity āha ayaneṣu vyūha-praveśa-mārgeṣu yathā-bhāgaṃ vibhaktāḥ svāṃ svāṃ raṇa-bhūmim aparityajyaivāvasthitā bhavanto bhīṣmam evābhitas tathā rakṣantu yathānyair yudhyamāno ‚yaṃ pṛṣṭhataḥ kaiścin na hanyate | bhīṣma-balenaivāsmākaṃ jīvitam iti bhāvaḥ

 

Viśvanātha

the same as of Śrīdhara

 

Baladeva

athaivaṃ mad-ukti-bhāvaṃ vijñāyācāryaś ced udāsīta tadā mat-kārya-kṣatir iti vibhāvya tasmin sva-kārya-bhāram arpayann āha ayaneṣv iti | ayaneṣu sainya-praveśa-vartmasu yathābhāgaṃ vibhaktāṃ svāṃ svāṃ yuddha-bhūmim aparityajyāvasthitā bhavanto bhavad-ādayo bhīṣmame evābhito rakṣantu yuddhābhiniveśāt pārśvataḥ pṛṣṭhataś cāpaśyantaṃ taṃ yathānyo na vihanyāt tathā kurvantv ity arthaḥ | senāpatau bhīṣme nirbodhe mad-vijaya-siddhir iti bhāvaḥ |
ayam āśayaḥ – bhīṣmo ‚smākaṃ pityāmahaḥ | bhavāṃs tu guruḥ | tau yuvām asmad ekānta-hitaiṣiṇau viditau | yāvakṣa-sadasi mad-anyāyaṃ vidantāv api draupadyā nyāyaṃ pṛṣṭau nāvocatāṃ mayā tu pāṇḍaveṣu pratītaṃ snehābhāsaṃ tyājayituṃ tathā niveditam iti

 
 



Both comments and pings are currently closed.