BhG 1.7-9

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama
nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃ-jayaḥ
aśvatthāmā vikarṇaś ca saumadattis tathaiva ca

anye ca bahavaḥ śūrā mad-arthe tyakta-jīvitāḥ
nānā-śastra-praharaṇāḥ sarve yuddha-viśāradāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he dvijottama (O best among the twiceborn!),
asmākam tu (on the contrary, among us) ye (those who) viśiṣṭāḥ (distinguished) mama sainyasya (of my army) nāyakāḥ (the leaders) [santi] (are),
tān (them) nibodha (you must know).
te (of your) saṁjñārtham (for the sake of good understanding) tān (about them) bravīmi (I speak):
bhavān (your honour), bhīṣmaḥ ca (and Bhīṣma), karṇaḥ ca (and Karṇa), samitiṁ-jayaḥ kṛpaḥ ca (and victorious Kṛpa), aśvatthāmā (Aśvathāman), vikarṇaḥ ca (and Vikarṇa), saumadattiḥ tathā eva ca (and also the son of Somadatta),
anye ca (and others) bahavaḥ śūrāḥ (many heroes), sarve yuddha-viśāradāḥ (all proficient in battle), mad-arthe tyakta-jīvitāḥ (those who have given up their lives for my sake) nānā-śastra-praharaṇāḥ (wielding various weapons) [santi] (are).

 

grammar

asmākam asmat sn. 6n.3our;
tu av.but, then, or, and;
viśiṣṭāḥ viśiṣṭa (vi-śiṣ – to distinguish) PP 1n.3 m.excellent, distinguished;
ye yat sn. 1n.3 m.those who;
tān tat sn. 2n.3 m.them;
nibodha ni-budh (to know) Imperat. P 2v.1you must know;
dvijottama dvi-ja-uttama 8n.1 m.; TP: dvijeṣūttamaḥ iti saḥO best among twiceborn (yo dvir jataḥ sa dvijaḥ – one who was born twice, he is twiceborn – man after receiving upanayana initiation or a bird; uttama – uppermost, highest, superlative of: ud – upwards, above);
nāyakāḥ nāyaka 1n.3 m.leaders (from: – to lead, nāya – leader, means, policy);
mama asmat sn. 6n.1my;
sainyasya sainya 6n.1 m.of the army, of that which is related to army (from: senā – the army);
saṁjñā-artham av. samyak jñānāyāḥ artham itifor the sake of good understanding (from: sam-jñā – to be of one opinion, to understand, saṁjñā – agreement, mutual understanding, made known, named; arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use, suffix: for the sake of, on account of);
tān tat sn. 2n.3 m.them;
bravīmi brū (to speak) Praes. P 3v.1I speak;
te yuṣmat sn. 6n.1 of your (shortened form of: tava);

******

bhavān bhavant 1n.1 m.your honour (from: bhū – to be, bha-vant – honorific form of address, looks like PPr of: bhū, but differs in declension in: nominative singular; -mant / -vant – suffix denoting one who possesses);
bhīṣmaḥ bhīṣma 1n.1 m.frightful, Bhīṣma (from: bhī – to scare);
ca av.and;
karṇaḥ karṇa 1n.1 m.ear, Karṇa (from: karṇ – to pierce, to bore);
ca av.and;
kṛpaḥ kṛpa 1n.1 m.pity, compassion, Kṛpa (from: kṛp – to lament, to pity, to long for; kṛpā – grief, pity, compassion, tenderness);
ca av.and;
samitiṁ-jayaḥ samitiṁ-jaya 1n.1 m.; yaḥ samitiṁ jayati saḥwho conquers the assembly (from: sam-i – to come together, to assemble, samiti – assembly; ji – to conquer, jaya – victory);
aśvatthāmā aśva-sthā-man 1n.1 m.having the strenght of a horse, Aśvatthāman (from: aśva – horse; sthā – to stand, sthā – standing, stationary, being; -mant / -vant – suffix denoting one who possesses);
vikarṇaḥ vi-karṇa 1n.1 m.earless, Vikarṇa (from: karṇ – to pierce, to bore, karṇa – ear);
ca av.and;
saumadattiḥ sauma-datti 1n.1 m.; somadattasya putra itison of Somadatta – Bhūriśravas (from: soma – nectar; – to give, PP datta – given, datti – gift);
tathā av.in that manner, so, in like manner;
eva av.certainly, just, merely;
ca av.and;

******

anye anya sn. 1n.3 m.others;
ca av.and;
bahavaḥ bahu 1n.3 m.many;
śūrāḥ śūra 1n.3 m.the heroes;
mad-arthe mad-artha 7n.1 m.; TP: mamārtha iti for my sake, for my purpose (from: mat – the basic form of a personal ponoun „I” singular used in compounds; arth – to strive to obtain, to desire, to request; artha – purpose, advantage, concern, object, wealth, use);
tyakta-jīvitāḥ tyakta-jīvita 1n.3 m.; BV: yeṣām jīvitam tyaktam asti tethose who have given up their lives; ye jīvitaṁ tyaktum adyavasitās te – those who have decided to give up their lives (from: tyaj – to abandon, to give up, PP tyakta – abandoned; jīv – to live, PP jīvita – living, life);
nānā-śastra-praharaṇāḥ nānā-śastra-praharaṇa 1n.3 m.; BV: yeṣām nānā śastrāṇi praharaṇa-sādhanāni santi te those who wield various weapons (from: nānā – differently, variously / different; śas – to cut; śastra – a weapon which is handled as opposed to weapon which is thrown – astra; pra-hṛ – to throw, to hit, praharaṇa – striking, throwing, weapon);
sarve sarva sn. 1n.3 m.they all;
yuddha-viśāradāḥ yuddha-viśārada 1n.3 m.; TP: yuddhe viśārada itiproficient in battle (from: yudh – to fight, yuddha – battle; vi-śārada – proficient, experienced, learned);

 

textual variants


nāyakāḥ → nāyakān (the leaders);
… → two padas, not found in critical edition, after verse 1.7:
sainye mahati ye sarve netāraḥ śūra-saṁmatāḥ / sainye mahati ye sarve te narāḥ sarva-saṁmatāḥ (those in the great army who are all the leaders and respected heroes / those in the great army who are respected by all);
kṛpaś ca samitiṃ-jayaḥ → kṛpaḥ śalyo jayadrathaḥ (Kṛpa, Śalya, Jayadratha);
saumadattiḥ → somadattiḥ / saumadattaḥ (Somadatti, Saumadatta);
tathaiva ca → jayadrathaḥ (Jayadratha);
mad-arthe → mad-arthaṃ (for my sake);
nānā-śastra-praharaṇāḥ → nānā-śāstra-praharaṇāḥ (those who throw various commands);
 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 1.11

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

asmākam iti | nibodha budhyasva | nāyakā netāraḥ | saṃjñārthaṃ samyag jñānārtham
tān eṣāha bhavān iti dvābhyām | bhavān droṇaḥ | samitiṃ saṃgrāmaṃ jayatīti tathā | saumadattiḥ somadattasya putro bhūriśravāḥ | anye ceti mad-arthe mat-prayojanārthaṃ jīvitaṃ tyaktum adhyavasitā ity arthaḥ | nānā anekāni śastrāni praharaṇa-sādhanāni yeṣāṃ te | yuddhe viśāradā nipuṇā ity arthaḥ

 

Viśvanātha

nibodha budhyasva | saṃjñārthaṃ samyag jñānārtham
saumadattir bhūriśravāḥ | tyakta-jīvitā iti jīvita-tyāgenāpi yadi mad-upakāraḥ syāt tadā tad api kartuṃ pravṛttā ity arthaḥ | vastutas tu mayaivaite nihatāḥ pūrvam eva nimitta-mātraṃ bhava savyasācin iti bhagavad-ukter duryodhana-sarasvatī satyam evāha sma

 

Baladeva

tarhi kiṃ pāṇḍava-sainyād bhīto ‚sīty ācārya-bhāvaṃ sambhāvyāntarjātām api bhītim ācchādayan dhārṣṭyenāha – asmākam iti | asmākaṃ sarveṣāṃ madhye ye viśiṣṭāḥ paramotkṛṣṭā budhyādi-bala-śālino nāyakā netāraḥ | tān saṃjñārthaṃ samyak jñānārthaṃ bravīmīti | pāṇḍava-premṇā tvaṃ cen no yotsyase, tadāpi bhīṣmādibhir mad-vijayaḥ setsyaty eveti tat kopotpādanārthaṃ dyotyam
bhavān iti | bhavān droṇaḥ | vikarṇo mad-bhrātā kaniṣṭhaḥ | saumadattir bhūriśravāḥ | samitiñjayaḥ saṃgrāma-vijayīti droṇādīnāṃ saptānāṃ viśeṣaṇam | nanv etāvanta eva mat-sainye viśiṣṭāḥ kintv asaṅkhyeyāḥ santīty āha anye ceti | bahavo jayadratha-kṛtavarma-śalya-prabhṛtayaḥ | tyaktety-ādi karmaṇi niṣṭhā jīvitāni tyaktuṃ kṛta-niścayā ity arthaḥ | itthaṃ ca teṣāṃ sarveṣāṃ mayi snehātirekāt śauryātirekād yuddha-pāṇḍityāc ca mad-vijayaḥ siddhyed eveti dyotyate

 
 



Both comments and pings are currently closed.