BhG 2.21

vedāvināśinaṃ nityaṃ ya enam ajam avyayam
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!),
yaḥ (which) puruṣaḥ (person) enam (this) nityam (eternal), ajam (unborn), avyayam (unchangeable), avināśinam (indestructible) veda (he knows),
saḥ (he) katham (how?) kam (whom?) ghātayati (he causes to kill), [] (or) kam (whom?) hanti (he kills)?

 

grammar

veda vid (to know, to understand) Perf. P 1v.1 (meaning Praes.) – he knows;
avināśinam avināśin 2n.1 n.indestructible (from: vi-naś – to destroy, to vanish, vināśin – perishable);
nityam nitya 2n.1 m. eternal (from: nitya – continual, eternal);
yaḥ yat sn. 1n.1 m.he who;
enam etat sn. 2n.1 m.this;
ajam a-ja 2n.1 m.unborn (from: jan – to be born, ja – suffix: born);
avyayam a-vyaya 2n.1 n.unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);
katham av.how?, in what manner?, w jaki sposób?, from where, how?; introduces a question or implies amazement;
saḥ tat sn. 1n.1 m.he;
puruṣaḥ puruṣa 1n.1 m.person (from: pur – to precede, to lead or pṝ – to fill, to nourish, puru – abundance, pūru – people);
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
kaṁ kim 2n.1 m.whom?;
ghātayati han (to kill, to strike, to beat) Praes. caus. P 1v.1he causes to kill;
hanti han (to kill, to strike, to beat) Praes. P 1v.1 he kills;
kam kim sn. 2n.1 m.whom?;

 

textual variants


puruṣaḥ pārtha → puruṣa-vyāghra (O tiger among men);
kaṁ → kim (what?);
kaṁ ghātayati hanti kam → hanyate haṁti vā kathaṁ (in what way he is killed or kills?);
 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

The enlightened man has to renounce works.
Having started (in 2.19) the proposition that the Self is neither the agent nor the object of the action of slaying, and having stated in the next verse the immutability of the Self as the reason for that statement, the Lord concludes the proposition as follows; –

ya enaṃ vetti hantāram ity anena mantreṇa hanana-kriyāyāḥ kartā karma ca na bhavati iti pratijñāya, na jāyate ity anena avikriyatvaṃ hetum uktvā pratijñātārtham upasaṃharati

Whoso knows Him as indestructible, eternal, unborn and inexhaustible, –
How, O son of Pritha, and whom, does such a man cause to slay, and whom does he slay?

vedāvināśinaṃ nityaṃ ya enam ajam avyayam |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ||2.21||

He who knows the Self (described in the last verse) as indestructible, i.e., devoid of the final change called death, as eternal, i.e., devoid of change called transformation, as unborn and inexhaustible, i.e., devoid of birth and decline, –

veda vijānāti avināśinam antya-bhāva-vikāra-rahitaṃ nityaṃ vipariṇāma-rahitaṃ yo veda iti saṃbandhaḥ enaṃ pūrveṇa mantreṇokta-lakṣaṇam ajaṃ janma-rahitam avyayam apakṣaya-rahitaṃ |

how does an enlightened man of this description do the act of slaying, or how does he cause another to slay? He slays nobody at all, nor does he at all cause another to slay. – In both the places, denial is meant, since no question can have been asked.”

kathaṃ kena prakāreṇa sa vidvān puruṣo ’dhikṛtaḥ hanti hanana-kriyāṃ karoti, kathaṃ vā ghātayati hantāraṃ prayojayati | na kathaṃcit kaṃcit hanti, na kathaṃcit kaṃcit ghātayati iti ubhayatra ākṣepaḥ evārthaḥ praśnārthāsaṃbhavāt |

The reason f for the denial of slaying applying to all actions alike, what the Lord means to teach in this section appears to be the denial of all action whatsoever in the case of the enlightened; the denial, however, of the specific act of slaying being only meant as an example.

hetv-arthasya ca avikriyatvasya tulyatvāt viduṣaḥ sarva-karma-pratiṣedha eva prakaraṇārtho ’bhipreto bhagavatā | hantes tu ākṣepaḥ udāharaṇārthatvena kathitaḥ |

(Objection): – What special reason for the absence of action in the case of an enlightened man does the Lord see when denying actions in the wordshow does such a man slay?
(Answer): – The immutability of the Self has already been given as the reason for the absence of all actions.

viduṣaḥ kaṃ karmāsaṃbhave hetu-viśeṣaṃ paśyan karmāṇy ākṣipati bhagavān kathaṃ sa puruṣaḥ iti | nanu ukta evātmano ’vikriyatvaṃ sarva-karmāsaṃbhava-kāraṇa-viśeṣaḥ |

(Objection): – True, it has been given; but that cannot be a sufficient reason, since the enlightened man is distinct from the immutable Self. We cannot indeed say that a man who has known an immovable pillar can have no action to do.

satyam uktaḥ | na tu sa kāraṇa-viśeṣaḥ, anyatvāt viduṣo ’vikriyād ātmanaḥ | na hi avikriyaṃ sthāṇuṃ viditavataḥ karma na saṃbhavati iti cet |

(Answer): – This objection does not apply. For, the enlightened man is identical with the Self. Enlightenment (vidvatta) does not pertain to the aggregate of the body, etc. Therefore, as the only other alternative, the enlightened man should be identical with the Self, who is not included in the aggregate and is immutable. No action being possible in the case of an enlightened man, it is but just to deny all action in the words „how does such a man slay?”

na, viduṣaḥ ātmatvāt na dehādi-saṃghātasya vidvattā | ataḥ pāriśeṣyāt asaṃhata ātmā vidvān avikriyaḥ iti tasya viduṣaḥ karmāsaṃbhavāt ākṣepo yuktaḥ kathaṃ sa puruṣaḥ iti |

Now, for instance, the Self, while remaining immutable, is, by reason of His not being distinguished from intellectual states (buddhi-vṛttis), imagined, through ignorance, to be the percipient of objects, such as sound, perceived by the intellect and other means.

yathā buddhyādy-āhṛtasya śabdādy-arthasya avikriya eva san buddhi-vṛtty-aviveka-vijñānena avidyayā upalabdhā ātmā kalpyate |

Similarly, the Self is imagined to be enlightened, merely because of avidya associating Him with that intellectual perception – which is unreal – which takes the form of discrimination between the Self and the not-Self, while in reality the Self has undergone no change whatever.

evam eva ātmānātma-viveka-jñānena buddhi-vṛttyā vidyayā asatya-rūpayaiva paramārthato ’vikriya eva ātmā vidvān ucyate |

From this assertion of impossibility of action in the case of an enlightened man, the conclusion of the Lord is evident, that those acts which are enjoined by the scripture are intended for the unenlightened.

viduṣaḥ karmāsaṃbhava-vacanāt yāni karmāṇi śāstreṇa vidhīyante tāni aviduṣo vihitāni iti bhagavato niścayo ’vagamyate |

Works are meant for the unenlightened.
(Objection): – Even knowledge is intended for the unenlightened only, as it would be useless – like grinding the flour over again – to impart knowledge to those who already possess it. Wherefore, it is hard to explain the distinction that works are meant for the unenlightened, and not for the enlightened.

nanu vidyāpi aviduṣa eva vidhīyate, vidita-vidyasya piṣṭa-peṣaṇavat vidyā-vidhānānarthakyāt | tatra aviduṣaḥ karmāṇi vidhīyante na viduṣaḥ iti viśeṣo nopapadyate iti cet |

(Answer): – This objection does not apply. For, the distinction can be explained by the existence or non-existence of something to be performed in the two cases respectively. (To explain): There remains something for the unenlightened man to do, on understanding the meaning of the injunctions regarding the Agnihotra &c. He thinks that the Agnihotra and other sacrificial rites are to be performed, and that the many necessary accessories thereto should be acquired. He thinks further, „I am the agent, this is my duty.” Nothing, on the contrary, remains to be performed subsequent to the realization of the truth of such teachings as are contained in 2.20 etc., regarding the, real nature of the Self. No other conviction arises except that the Self is one and non-agent. Wherefore, the distinction referred to can be accounted for.

na, anuṣṭheyasya bhāvābhāva-viśeṣopapatteḥ | agnihotrādi-vidhy-artha-jñānottara-kālam agnihotrādi-karma aneka-sādhanopasaṃhāra-pūrvakam anuṣṭheyaṃ kartā aham, mama kartavyam ity evaṃ prakāra-vijñānavato ’viduṣaḥ yathā anuṣṭheyaṃ bhavati, na tu tathā na jāyate ity ādy ātma-svarupa-vidhy-artha-jñānottara-kāla-bhāvi kiṃcid anuṣṭheyaṃ bhavati | kintu nāhaṃ kartā, nāhaṃ bhoktā ity ādy ātmaikatvākartṛtvādi-viṣaya-jñānāt nānyad utpadyate iti eṣa viśeṣa upapadyate |

In the case of him who thinks that the Self is the doer of actions, there will necessarily arise the idea that he has this or that thing to do. A man who possesses this sort of knowledge is qualified for actions, and on him actions are enjoined. Such a man is unenlightened, for it is said that „both these know not aright” (2.19).

yaḥ punaḥ kartā aham iti vetti ātmānam, tasya mama idaṃ kartavyam iti avaśyaṃ bhāvinī buddhiḥ syāt | tad-apekṣayā so ’dhikriyate iti taṃ prati karmāṇi saṃbhavanti | sa ca avidvān ubhau tau na vijānītaḥ iti vacanāt |

In 2.21, the enlightened man is specified, and with reference to him actions are denied in the words „how does such a man slay?”

viśeṣitasya ca viduṣaḥ karmākṣepa-vacanāt kathaṃ sa puruṣaḥ iti |

Therefore the enlightened man who has seen the immutable Self and the man who is eager for emancipation have only to renounce all works.

tasmāt viśeṣitasya avikriyātma-darśinaḥ viduṣaḥ mumukṣo ca sarva-karma-saṃnyāse eva adhikāraḥ |

Hence it is that Lord Narayaṇa distinguishes the enlightened Sankhyas from the unenlightened followers of works, and teaches to them respectively two distinct paths (3.3).

ata eva bhagavān nārāyaṇaḥ sāṃkhyān viduṣo ’viduṣa ca karmiṇaḥ pravibhajya dve niṣṭhe grāhayati – jñāna-yogena sāṃkhyānāṃ karma-yogena yoginām (BhG 3.3.) iti |

Accordingly, Vyasa said to his son, „Now there are two paths.” (MBh 12.233.6). In the same connection, Vyasa said that the path of works is the first, and that renunciation comes next. Our Lord will refer to this distinction again and again in this work. (vide 3.27, 28; 5.13, &c.)

tathā ca putrāya āha bhagavān vyāsaḥ – dvāv imāv atha panthānau (MBh 12.233.6) ity ādi | tathā ca kriyā-pathaś caiva purastāt paścāt saṃnyāsaś ca iti | etam eva vibhāgaṃ punaḥ punar darśayiṣyati bhagavān – atattvavit ahaṃkāra-vimūḍhātmā kartāham iti manyate, tattvavit tu, nāhaṃ karomi (BhG 3.27-28) iti | tathā ca sarva-karmāṇi manasā saṃnyasyāste (BhG 5.13) ityādi ||
Knowledge of the Immutable Self is possible.
(Objection): – In this connection some conceited pedants say: To no man can arise the conviction ‚I am the immutable Self, the One, the non-agent, devoid of the six changes, such as birth, to which all things in the world are subject; ‚ which conviction arising, renunciation of all works is enjoined.
tatra kecit paṇḍitaṃ-manyā vadanti – janmādi-ṣaḍ-bhāva-vikriyā-rahito ’vikriyo ’kartā eko ’ham ātmā iti na kasyacit jñānam utpadyate, yasmin sati sarva-karma-saṃnyāsaḥ upadiśyate iti |
(Answer): – This objection does not apply here. For, in vain then would be the Scriptural teaching, such as „the Self is not born,” &c. (2.20). They (the objectors) may be asked why knowledge of the immutability, non-agency, unity, &c., of the Self cannot be produced by the Scripture in the same way as knowledge of the existence of dharma and a-dharma and of the doer passing through other births is produced by the teaching of the Scripture? tan na | na jāyate ityādi śāstropadeśānarthakya-prasaṅgāt | yathā ca śāstropadeśa-sāmarthyāt dharmādharmāstitva-vijñānaṃ kartuś ca dehāntara-saṃbandha-vijñānam utpadyate, tathā śāstrāt tasyaiva ātmano ’vikriyatvākartṛtvaikatvādi-vijñānaṃ kasmāt notpadyate iti praṣṭavyāḥ te |

(Opponent): – Because the Self is inaccessible to any of the senses.
(Answer): – Not so. For, the Scripture says „It can be seen by the mind alone.” (Bṛh-up. 4.4.19). The mind, refined by Śama and Dama – i. e., by the subjugation of the body, the mind and the senses – and equipped with the teachings of the Scripture and the

karaṇāgocaratvāt iti cet
na | manasaivānudraṣṭavyaṃ (Bṛh-up. 4.4.19) iti śruteḥ | śāstrācāryopadeśa-śama-damādi-saṃskṛtaṃ mana ātma-darśane karaṇam |

Teacher, constitutes the sense by which the Self may be seen. Thus, while the Scripture and inference (anumāna) teach the immutability of the Self, it is mere temerity to hold that no such knowledge can arise.

tathā ca tad adhigamāya anumāne āgame ca sati jñānaṃ notpadyata iti sāhasa-mātram etat | jñānaṃ ca utpadyamānaṃ tad-viparītam ajñānam avaśyaṃ bādhate ity abhyupagantavyam |

The enlightened should resort to Jñāna-Yoga.
It must be granted that the knowledge which thus arises necessarily dispels ignorance, its opposite. This ignorance has been already indicated in 2.19. It is there taught that the notion that the Self is the agent or the object of the action of slaying is a product of ignorance.

tac ca ajñānaṃ darśitaṃ hantā aham, hato ’smi iti ubhau tau na vijānīta iti | atra ca ātmanaḥ hanana-kriyāyāḥ kartṛtvaṃ karmatvaṃ hetu-kartṛtvaṃ ca ajñāna-kṛtaṃ darśitam |

That the agency, &c., of the Self is a product of ignorance holds good in the case of all actions alike, since the Self is immutable. It is only the agent, subject to variations of condition, that causes another person, who can be acted on by him, to do an action.

tac ca sarva-kriyāsv api samānaṃ kartṛtvādeḥ avidyā-kṛtatvam avikriyatvāt ātmanaḥ | vikriyāvān hi kartā ātmanaḥ karma-bhūtam anyaṃ prayojayati kuru iti |

This agency – direct and causative with respect to all actions alike – Lord Vasudeva denies in 2.21 in the case of an enlightened man, with a view to show that the enlightened man has nothing to do with any action whatsoever.

tad etat aviśeṣeṇa viduṣaḥ sarva-kriyāsu kartṛtvaṃ hetu-kartṛtvaṃ ca pratiṣedhati bhagavān vāsudevo viduṣaḥ karmādhikārābhāva-pradarśanārthaṃ vedāvināśinaṃ, kathaṃ sa puruṣaḥ (BhG 2.21) ity ādinā |

(Question): – What, then, has he to do?
(Answer): – This has been already answered in 3.3, that the Sankhyas should resort to Jñāna-Yoga or devotion to knowledge. So also, the Lord will teach renunciation of all works in the words, „Renouncing all actions by thought, the self-controlled man rests happily in the nine-gated city, – in the body – neither acting nor causing to act” (5.13).

kva punaḥ viduṣo ’dhikāra iti etad uktaṃ pūrvam eva jñāna-yogena sāṃkhyānām (BhG 3.3.) iti | tathā ca sarva-karma-saṃnyāsaṃ vakṣyati sarva-karmāṇi manasā (BhG 5.13) ity ādinā ||

(Objection): – Here the wordthoughtimplies that there is no renunciation of the acts of speech and body.
(Answer): – No, for there is the qualification, ‚all actions.’

nanu manasā (BhG 5.13) iti vacanāt na vācikānāṃ kāyikānāṁ ca saṃnyāsaḥ iti cet, na |
sarva-karmāṇi (BhG 5.13) iti viśeṣitatvāt |

(Objection): – The renunciation of all mental acts only is meant.
(Answer): – No. Since all acts of speech and body are preceded by mental activity, they cannot exist when the mind is inactive.

mānasānām eva sarva-karmaṇām iti cet, na |
mano-vyāpāra-pūrvakatvād vāk-kāya-vyāpārāṇāṃ mano-vyāpārābhāve tad-anupapatteḥ |

(Objection): – Then, let him renounce all other acts of mind except such as are necessary for those acts of speech and body which are enjoined by the Scripture.
(Answer): – No, for, there is the qualification, „neither acting nor causing to act.”

śāstrīyāṇāṃ vāk-kāya-karmaṇāṃ kāraṇāni mānasāni karmāṇi varjayitvā anyāni sarva-karmāṇi manasā saṃnyasyed (BhG 5.13) iti cet,
na
| naiva kurvan na kārayan (BhG 5.13) iti viśeṣaṇāt |

(Objection): – Then, the renunciation of all actions, here taught by the Lord, may be meant for the dying man, not for the living man.
(Answer): – No; for, then, the qualification ‚rests in the nine-gated city – in the body‚ would have no meaning. No man who is dying can by giving up all activity be said to rest in the body.

sarva-karma-saṃnyāso ’yaṃ bhagavatā /bhagavata uktaḥ mariṣyato na jīvata iti cet,
na
| nava-dvāre pure dehī āste (BhG 5.13) iti viśeṣaṇānupapatteḥ | na hi sarva-karma-saṃnyāsena mṛtasya tad-dehe āsanaṃ saṃbhavati |
(Objection): – Let us then construe the passage thus: Neither acting nor causing another to act, he, the disembodied soul of the enlightened man, deposits (sam + nyas) all activity in the body (i.e., knows that all activity belongs to the body, not to the Sslf) and rests happily. Let us not, on the contrary, construe, as you ha\e done, ‚he rests in the body,’ &c. akurvato ’kārayata ca dehe saṃnyasya iti saṃbandho na dehe āste iti cet, na |

(Answer): – No. Everywhere (in the śruti and in the smriti) is emphatically asserted that the Self is immutable. Moreover, the act of resting presupposes a place to rest in, whereas the act of renunciation does not presuppose it. And the Sanskrit verb ‚sam + nyas’ means ‚to renounce,’ not ‚to deposit.’

sarvatra ātmano ’vikriyatvāvadhāraṇāt | āsana-kriyāyāś cādhikaraṇāpekṣatvāt | tad-anapekṣatvāc ca saṃnyāsasya | saṃpūrvas tu nyāsa-śabdo ’tra tyāgārthaḥ, na nikṣepārthaḥ |
Therefore, the Gita-Śastra teaches that he who has acquired a knowledge of the Self should resort to renunciation only, not to works. This we shall show here and there in the following sections, wherever they treat of the Self. tasmāt gītā-śāstre ātma-jñānavataḥ saṃnyāsa eva adhikāro na karmaṇīti tatra tatra upariṣṭāt ātma-jñāna-prakaraṇe darśayiṣyāmaḥ ||2.21||

 

Rāmānuja

evam avināśitvenājatvena vyayānarhatvena ca nityam enam ātmānaṃ yaḥ puruṣo veda, sa puruṣo deva-manuṣya-tiryak-sthāvara-śarīrāvasthiteṣu ātmasu kam apy ātmānaṃ kathaṃ ghātayati ? kaṃ vā kathaṃ hanti ? kathaṃ nāśayati ? kathaṃ vā tat-prayojako bhavatīty arthaḥ ? etān ātmano ghātayāmi hanmi ity anuśocanam ātma-svarūpa-yāthātmyājñāna-mūlam evety abhiprāyaḥ

 

Śrīdhara

ataeva hantṛtvābhāvo ‚pi pūrvoktaḥ prasiddha ity āha vedāvināśinam ity ādi | nityaṃ vṛddhi-śūnyam | avyayam apakṣaya-śūnyam | ajam avināśinaṃ ca | yo veda sa puruṣaḥ kaṃ hanti | kathaṃ vā hanti ? evaṃ-bhūtasya vadhe sādhanābhāvāt | tathā svayaṃ prayojako bhūtvānyena kaṃ ghātayati ? kathaṃ vā ghātayati ? na kiñcid api | na kathañcid api ity arthaḥ | anena mayy api prayojakatvād doṣa-dṛṣṭiṃ mā kārṣīr ity uktaṃ bhavati

 

Madhusūdana

nāyaṃ hanti na hanyata iti pratijñāya na hanyata ity upapāditam idānīṃ na hantīty upapādayann upasaṃharati | na vinaṣṭuṃ śīlaṃ yasya tam avināśinam antya-vikāra-rahitam | tatra hetuḥ – avyayaṃ na vidyate vyayo ‚vayavāpacayo guṇāpacayo vā yasya tam avyayam | avayavāpacayena guṇāpacayena vā vināśa-darśanāt tad-ubhaya-rahitasya na vināśaḥ sambhavatīty arthaḥ |
nanu janyatvena vināśitvam anumāsyāmahe nety āha – ajam iti | na jāyate ity ajam ādya-vikāra-rahitam | tatra hetuḥ – nityaṃ sarvadā vidyāmānaṃ, prāg-avidyamānasya hi janma dṛṣṭaṃ na tu sarvatā sata ity abhiprāyaḥ |
athavāvināśinam abādhyaṃ satyam iti yāvat | nityaṃ sarva-vyāpakam | tatra hetuḥ – ajam avyayaṃ | janma-vināśa-śūnyaṃ jāyamānasya vinaśyataś ca sarva-vyāpakatva-satyatvayor ayogāt |
evaṃ sarva-vikriyā-śūnyaṃ prakṛtam enaṃ dehinaṃ svam ātmānaṃ yo veda vijānāti śāstrācāryopadeśābhyāṃ sākṣātkaroti ahaṃ sarva-vikriyā-śūnyaḥ sarva-bhāsakaḥ sarva-dvaita-rahitaḥ paramānanda-bodha-rūpa iti sa evaṃ vidvān puruṣaḥ pūrṇa-rūpaḥ kaṃ hanti ? kathaṃ hanti ? kiṃ-śabda ākṣepe | na kam api hanti na katham api hantīty arthaḥ | tathā kaṃ ghātayati kathaṃ ghātayati kam api na ghātayati katham api na ghātayatīty arthaḥ | nahi sarva-vikāra-śūnyasyākartur hanana-kriyāyāṃ kartṛtvaṃ sambhavati | tathā ca śrutiḥ –
ātmānaṃ ced vijānīyād ayam asmīti pūruṣaḥ |
kim icchan kasya kāmāya śarīram anusaṃjvaret || [BAU 4.4.12]
iti śuddham ātmānaṃ viduṣas tad-ajñāna-nibandhanādhyāsa-nivṛttau tan-mūla-rāga-dveṣādy-abhāvāt-kartṛtva-bhoktṛtvādy-abhāvaṃ darśayati |
ayam atrābhiprāyo bhagavataḥ | vastu-gatyā ko ‚pi nakaroti na kārayati ca kiṃcit sarva-vikriyā-śūnya-svabhāvatvāt paraṃ tu svapna ivāvidyayā kartṛtvādikam ātmany abhimanyate mūḍhaḥ | tad uktam ubhau tau na vijānītaḥ [Gītā 2.19] iti | śrutiś ca – dhyāyatīva lelāyatīva [BAU 4.3.7] ity ādiḥ | ataeva sarvāṇi śāstrāṇy avidvad-adhikārikāṇi | vidvāṃs tu samūlādhyāsa-bādhān nātmani kartṛtvādikam abhimanyate sthāṇu-svarūpaṃ vidvān iva coratvam | ato vikriyā-rahitatvād advitīyatvāc ca vidvān na karoti kārayati cety ucyate | tathā ca śrutiḥ — vidvān na bibheti kutaścana [TaittU 2.9.1] iti | arjuno hi svasmin kartṛtvaṃ bhagavati ca kārayitṛtvam adhyasya hiṃsā-nimittaṃ doṣam ubhayatrāpy āśaśaṅke | bhagavān api viditābhiprāyo hanti ghātayatīti tad-ubhayam ācikṣepa | ātmani kartṛtvaṃ mayi ca kārayitṛtvam āropya pratyavāya-śaṅkāṃ mā kārṣīr ity abhiprāyaḥ |
avikriyatva-pradarśanenātmanaḥ kartṛtva-pratiṣedhāt sarva-karmākṣepe bhagavad-abhiprete hantir upalakṣaṇārthaḥ puraḥ-sphūrtikatvāt | pratiṣedha-hetos tulyatvāt karmāntarābhyanujñānupapatteḥ | tathā ca vakṣyati tasya kāryaṃ na vidyata [Gītā 3.17] iti | ato ‚tra hanana-mātrākṣepeṇa karmāntaraṃ bhagavatābhyanujñāyata iti mūḍha-jana-jalpitam apāstam | tasmād yudhyasvety atra hananasya bhagavatābhyanujñānād vāstava-kartṛtvādy-abhāvasya karma-mātre samatvād iti dik

 

Viśvanātha

ata evambhūta-jñāne sati tvaṃ yudhyamāno ‚pi ahaṃ yuddhe prerayann api doṣa-bhājau naiva bhavāva ity āha vedeti | nityam iti kriyā-viśeṣaṇam | avināśinam iti, ajam iti, avyayam ity etair vināśa-janyā apekṣayā niṣiddhāḥ | sa puruṣo mal-lakṣaṇaḥ kaṃ ghātayati, kathaṃ vā ghātayati, sa puruṣas tval-lakṣaṇaḥ kaṃ hanti ? kathaṃ vā hanti ?

 

Baladeva

evaṃ tattva-jñānavān yo dharma-buddhyā yuddhe pravartate yaś ca pravartayati, tasya tasya ca ko ‚pi na doṣa-gandha ity āha vedeti | enaṃ prakṛtam ātmānam avināśinam ajam avyayam apakṣaya-śūnyaṃ ca yo veda śāstra-yuktibhyāṃ jānāti, sa puruṣo yuddhe pravṛtto ‚pi kaṃ hanti kathaṃ vā hanti ? tatra pravartayann api kaṃ ghātayati kathaṃ vā ghātayati ? kim ākṣepe – na kam api na katham apīty arthaḥ | ntiyam iti vedana-kriyā-viśeṣaṇam

 
 



Both comments and pings are currently closed.