BhG 11.26-27

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ sarve sahaivāvani-pāla-saṃghaiḥ
bhīṣmo droṇaḥ sūta-putras tathāsau sahāsmadīyair api yodha-mukhyaiḥ
vaktrāṇi te tvaramāṇā viśanti daṃṣṭrā-karālāni bhayānakāni
ke-cid vilagnā daśanāntareṣu saṃdṛśyante cūrṇitair uttamāṅgaiḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


amī ca sarve (and they all) dhṛtarāṣṭrasya putrāḥ (sons of Dhṛtarāṣṭra) tathā (and) bhīṣmaḥ (Bhīṣma) droṇaḥ (Droṇa) asau sūta-putraḥ (that son of a charioteer) avani-pāla-saṅghaiḥ eva saha (just wtih the hosts of earth-protectors) asmatīyaiḥ yodha-mukhyaiḥ saha api (and even with our chief warriors) tvām tvaramāṇāḥ (to you hurrying) daṁṣṭrā-karālāni (dreadful teeth) bhayānakāni vaktrāṇi (fearful mouths) viśanti (they enter).
[teṣu] (among them) kecit (some persons) cūrṇitaiḥ (with crushed) uttamāṅgaiḥ [saha] (with heads) daśanāntareṣu (between the teeth) vilagnāḥ (stuck) saṁdṛśyante (they are seen).

 

grammar

amī adas sn. 1n.3 m.those (pronoun indicating sth far, not seen with the eyes);
ca av.and;
tvām yuṣmat sn. 2n.1you;
dhṛtarāṣṭrasya dhṛta-rāṣṭra 6n.1 m.of one by whom the kingdom is held, of Dhṛtarāṣṭra (from: dhṛ – to hold PP dhṛta – held; rāṣṭra – kingdom);
putrāḥ putra 1n.3 m.sons (from: puṣ – to flourish, to thrive, putra – child, offspring; traditionally:pu-tra – one who saves from hell);
sarve sarva sn. 1n.3 m.all;
saha av. along with (postposition, requires instrumental);
eva av.certainly, just, merely;
avani-pāla-saṁghaiḥ avani-pāla-saṁgha 3n.3 m.; TP: avanyāḥ pālaiḥ saṁghair iti with hosts of earth-protectors (from: avani – river, earth, soil; pāl – to guard, to govern, pāla – protector, king; sam-xhan – to strike together, to join, saṁ-gha – collection, assemblage, crowd);
bhīṣmaḥ bhīṣma 1n.1 m.frightful; Bhīṣma (from: bhī – to scare);
droṇaḥ droṇa 1n.1 m.cloud full of rain, tree, Droṇa;
sūta-putraḥ sūta-putra 1n.3 m.; TP: sūtasya putra itison of a charioteer; Karṇa (from: – to set in motion, to urge, to beget, PP sūta – urged, begotten; charioteer; puṣ – to flourish, to thrive, putra – child, offspring; traditionally: pu-tra – one who saves from hell);
tathā av.in that manner, so, in like manner;
asau adas sn. 1n.1 m.that (pronoun indicating sth far, not seen with the eyes);
saha av. along with (postposition, requires instrumental);
asmatīyaiḥ asmatīya 3n.3 m.with our;
api av.although, moreover, besides, even;
yodha-mukhyaiḥ yodha-mukhya 3n.3 m.; TP: yodhānāṁ mukhyair iti with the chiefs among warriors (from: yudh – to fight, caus. yodha – warrior, battle; mukha – face, mouth, front, surface, mukhya – being at the head, principal, chief);

*****

vaktrāṇi vaktra 2n.3 n. mouth, face (from: vac – to speak);
te yuṣmat sn. 6n.1your (shortened form of: tava);
tvaramāṇāḥ tvaramāna (tvar – to hurry) PPr 1n.3 m.[while] hurrying;
viśanti viś (to enter) Praes. P 1v.3they enter;
daṁṣṭrā-karālāni daṁṣṭrā-karāla 2n.3 n.; TP: daṁṣṭrābhiḥ karālānītidreadful because of the tusks (from: daṁś – to bite, daṁṣṭrā – tooth, tusk; karāla – opening wide, terrible);
bhayānakāni bhayānaka 2n.3 n.fearful, terrible (from: bhī – to scare, bhaya – fear);
ke-cit kim-cit sn. 1n.3 m.some persons (from: kim – what?; -cit – indefinitive particle);
vilagnāḥ vilagna (vi-lag – to contact, to stick) PP 1n.3 m.connected, stuck, clung, departed;
daśanāntareṣu daśana-antara 7n.3 n.; TP: daśanānām antareṣv itibetween the teeth (from: daṁś – to bite, daśana – tooth, tusk; antara – inside, different, other);
saṁdṛśyante sam-dṛś (to see) Praes. pass. 1v.3they are seen;
cūrṇitaiḥ cūrṇita (cūrṇ – to grind, to crush) PP 3n.3 n.with crushed;
uttamāṅgaiḥ uttamāṅga 3n.3 n.; KD: uttamair aṅgair itiwith the highest parts of the body, with heads (from: ut-tama – uppermost, highest, superlative of: ud – upwards, above; aṅga – limb of the body, part, member);

 

textual variants


ca tvāṁ → sarve / ca tvā / hi tvā (all / and your / indeed your);
sarve → sarvaiḥ (with all);
vilagnā → vilagno / vimagnā (stuck / sunk);
daśanāntareṣu daśanāntarāle (between the teeth);

… → after the second pada of verse BhG 11.27 there are two padas not found in critical edition:
sahasra-sūryāta saṁnibhāni tathā jagad-grāsa-kṛta-kṣaṇāni
[enter in your mouth] … resembling thousands of suns
and waiting for the world to be swallowed…

… → after verse BhG 11.27 there are padas not found in critical edition:
nānārūpaiḥ puruṣair vadhyamānā viśanti te vaktram acintyarūpam
yaudhiṣṭhirā dhārtarāṣṭrāś ca yodhāḥ śastraiḥ kṛttā vividhaiḥ sarva eva
tvattejasā nihatā nūnam ete tathā hīme tvaccharīraṁ praviṣṭāḥ
Praised by people of various forms
warriors of Yudhiṣṭhira and Dhṛtarāṣṭra
enter your mouths of unthinkable shape,
and all are cut with various weapons, burned with your lustre,
into your body they enter.

 
 



Śāṃkara


yebhyo mama parājayāśaṅkā yāsīt sā cāpagatā | yataḥ—
amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ duryodhana-prabhṛtayaḥ—tvaramāṇāḥ viśantīti vyavahitena saṃbandhaḥ—sarve sahaiva sahitāḥ avani-pāla-saṃghair avaniṃ pṛthvīṃ pālayantīty avani-pālās teṣāṃ saṃghaiḥ, kiṃ ca bhīṣmo droṇaḥ sūta-putraḥ karṇas tathāsau sahāsmadīyair api dhṛṣṭadyumna-prabhṛtibhir yodha-mukhyair yodhānāṃ mukhyaiḥ pradhānaiḥ saha
kiṃ ca—
vaktrāṇi mukhāni te tava tvaramāṇās tvarā-yuktāḥ santo viśanti | kiṃ-viśiṣṭani mukhāni ? daṃṣṭrā-karālāni bhayānakāni bhayaṅkarāṇi | kiṃ ca, kecit mukhāni praviṣṭānāṃ madhye vilagnā daśanāntareṣu māṃsam iva bhakṣitaṃ saṃdṛśyanta upalabhyante cūrṇitaiś cūrṇīkṛtair uttamāṅgaiḥ śirobhiḥ
 

Rāmānuja


evaṃ sarvasya jagataḥ svāyattasthitipravṛttitvaṃ darśayan pārthasārathī rājaveṣacchadmanāvasthitānāṃ dhārtarāṣṭrāṇāṃ yaudhiṣṭhireṣv anupraviṣṭānāṃ ca asurāṃśānāṃ saṃhāreṇa bhūbhārāvataraṇaṃ svamanīṣitaṃ svenaiva kariṣyamāṇaṃ pārthāya darśayām āsa / sa ca pārtho bhagavataḥ sraṣṭrtvādikaṃ sarvāiśvaryaṃ sākṣātkṛtya tasminn eva bhagavati sarvātmani dhārtarāṣṭrādīnām upasaṃhāram anāgatam api tatprasādalabdhena divyena cakṣuṣā paśyann idaṃ covāca
amī dhṛtarāṣṭrasya putrāḥ duryodhanādayas sarve bhīṣmo droṇaḥ sūtaputraḥ karṇaś ca tatpakṣīyair avanipālasamūhaiḥ sarvaiḥ, asmadīyair api kaiścid yodhamukhyais saha tvaramāṇā daṃṣṭrākarālāni bhayānakāni tava vaktrāṇi vināśāya viśanti; tatra kecic cūrṇitair uttamāṅgair daśānāntareṣu vilagnās saṃdṛśyante
 

Śrīdhara


yac cānyad draṣṭum icchasīty anenāsmin saṅgrāme bhāvi-jaya-parājayādikaṃ ca mama dehe paśyeti yad bhagavatoktaṃ tad idānīṃ paśyann āha amī ceti pañcabhiḥ | amī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve | avani-pālānāṃ jayadrathādīnāṃ rājñāṃ saṅghaiḥ samūhaiḥ sahaiva | tava vaktrāṇi viśantīty uttareṇānvayaḥ | tathā bhīṣmaś ca droṇaś cāsau sūta-putraḥ karṇaś ca | na kevalaṃ ta eva viśanti | api tu pratiyoddhāro ‚smadīyā ye yodha-mukhyāḥ śikhaṇḍi-dhṛṣṭadyumnādayas taiḥ saha
vakrāṇīti ye ete sarve tvaramāṇā dhāvantas tava daṃṣṭrābhiḥ karālāni vikṛtāni bhayṅkarāṇi vaktrāṇi viśanti teṣāṃ madhye kecic cūrṇīkṛtair uttamāṅgaiḥ śirobhir upalakṣitā danta-sandhiṣu saṃśliṣṭāḥ saṃdṛśyante
 

Madhusūdana


asmākaṃ jayaṃ pareṣāṃ parājayaṃ ca sarvadā draṣṭum iṣṭaṃ paśya mama dehe guḍākeśa yac cānyad draṣṭum icchasīti bhagavad-ādiṣṭam adhunā paśyāmīty āha amīti pañcabhiḥ | amī ca dhṛtarāṣṭrasya putrā duryodhana-prabhṛtayaḥ śataṃ sodarā yuyutsuṃ vinā sarve tvāṃ tvaramāṇā viśantīty agretanenānvayaḥ | atibhaya-sūcakatvena kriyā-pada-nyūnatvam atra guṇa eva | sahaivāvanipālānāṃ khalv ādīnāṃ rājñāṃ saṃghais tvāṃ viśanti | na kevalaṃ duryodhanādaya eva viśanti kintu ajayatvena sarvaiḥ sambhāvito ‚pi bhīṣmo droṇaḥ sūta-putraḥ karṇas tathāsau sarvadā mama vidveṣṭā sahāsmadīyair api parakīyair iva dhṛṣṭadyumna-prabhṛtibhir yodha-mukhyais tvāṃ viśantīti sambandhaḥ
amī dhṛtarāṣṭra-putra-prabhṛtayaḥ sarve ‚pi te tava daṃṣṭrā-karālāni bhayānakāni vaktrāṇi te tvaramāṇā viśanti | tatra ca kecic cūrṇitair uttamāṅgaiḥ śirobhir viśiṣṭā daśanāntareṣu vilagnā viśeṣeṇa saṃlagnā dṛśyante mayā samyag asandehena
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


yac cānyad draṣṭum icchasi ity anenāsmin yuddhe bhaviṣyaj-jaya-parājayādikaṃ ca mad-dehe paśyeti yad bhagavatoktaṃ tad adhunā paśyann āha amī ceti pañcabhiḥ | amī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve ‚vanipāla-saṃghaiḥ śalya-jayadrathādi-bhūpa-vṛndaiḥ saha tvaramāṇāḥ santas te vaktrāṇi viśantīty uttareṇānvayaḥ | ajeyatvena khyātā ye bhīṣmādayas te ‚pi | asāv iti sarvadaiva mad-vidveṣīty arthaḥ | sūta-putraḥ karṇaḥ | na kevalaṃ ta eva kintv asmadīyā ye yodha-mukhyā dhṛṣṭadyumnādayaḥ taiḥ saheti te ‚pi praviśantīti sahoktir alaṅkāraḥ | kecid iti teṣāṃ madhye kecic cūrṇitair uttamāṅgair mastakaiḥ sahitā daśanāntareṣu danta-sandhiṣu vilagnāḥ saṃdṛśyante mayā
 
 



Both comments and pings are currently closed.