BhG 11.25

daṃṣṭrā-karālāni ca te mukhāni dṛṣṭvaiva kālānala-saṃnibhāni
diśo na jāne na labhe ca śarma prasīda deveśa jagan-nivāsa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


te (your) daṁṣṭrā-karālāni (dreadful tusks) kālānala-sannibhāni ca (and similar to the fire of dissolution) mukhāni (faces) dṛṣṭvā eva (just after seeing)
[ahaṁ] (I) diśaḥ (directions) na jāne (I do not know),
[ahaṁ] ca (and I) śarma (shelter) na labhe (I do not obtain).
he deveśa (O lord of gods!), he jagan-nivāsa (O abode of the world!) prasīda (be satisfied).

 

grammar

daṁṣṭrā-karālāni daṁṣṭrā-karāla 2n.3 n.; TP: daṁṣṭrābhiḥ karālānītidreadful because of the tusks (from: daṁś – to bite, daṁṣṭrā – tooth, tusk; karāla – opening wide, terrible);
ca av.and;
te yuṣmat sn. 6n.1your (shortened form of: tava);
mukhāni mukha 2n.3 n.faces, mouths;
dṛṣṭvā dṛś (to see) absol.after seeing;
eva av.certainly, just, merely;
kālānala-saṁnibhāni kāla-anala-saṁnibha 2n.3 n.; TP: kālānalasya saṁnibhānītisimilar to the fire of dissolution (from: kal – to count, kāla – time; an – to breath, to live, anala fire; kālānala – fire which destroys the world at the end of manifestation; bhā – to shine, to be bright, saṁnibha – similar, like);
diśaḥ dik 2n.3 f.directions (from: diś – to show);
na av.not;
jāne jñā (to know, to understand) Praes. Ā 3v.1I know;
na av.not;
labhe labh (to obtain) Praes. Ā 3v.1I obtain;
ca av.and;
śarma śarman 2n.1 n.shelters, comforts, joy (from: śri – to lean on, to rest on);
prasīda pra-sad (to settle down, to be pleased, to be successful) Imperat. P 2v.1be satisfied;
deveśa deva-īśa 8n.1 m.; TP: devānām īśetiO lord of gods! (from: div – to shine, to play, deva – god, divinity; xīś – to own, to reign, īśa – ruler, lord);
jagan-nivāsa jagan-nivāsa 8n.1 m.; jagato nivāsetiO abode of the world! (from: gam – to go, jagat – world, moving, mankind; ni-vas – to dwell, to spend time, nivāsa – house, abode);

 

textual variants


deveśa → devīśa (O lord of the goddess!);
 
 



Śāṃkara


kasmāt ?
daṃṣṭrā-karālāni daṃṣṭrābhiḥ karālāni vikṛtāni te tava mukhāni dṛṣṭvaivopalabhya kālānala-saṃnibhāni pralaya-kāle lokānāṃ dāhako’gniḥ kālānalas tat-sadṛśāni kālānala-saṃnibhāni mukhāni dṛṣṭvety etat | diśaḥ pūrvāpara-vivekena na jāne diṅ-mūḍho jāto’smi | ato na labhe ca nopalabhe ca śarma sukham | ataḥ prasīda prasanno bhava he deveśa, jagan-nivāsa
 

Rāmānuja


yugāntakālānalavat sarvasaṃhāre pravṛttāni atighorāṇi tava mukhāni dṛṣṭvā diśo na jāne; sukhaṃ ca na labhe / jagatāṃ nivāsa deveśa brahmādīnām īśvarāṇām api paramamaheśvara! māṃ prati prasanno bhava / yathāhaṃ prakṛtiṃ gato bhavāmi, tathā kurv ityarthaḥ
 

Śrīdhara


daṃṣṭreti | he deveśa tava mukhāni dṛṣṭvā bhayāveśena diśo na jānāmi | śarma sukhaṃ ca na labhe | bho jagan-nivāsa prasanno bhava | kīdṛśāni mukhāni dṛṣṭvā ? daṃṣṭrābhiḥ karālāni kālānalaḥ vikṛtatvena pralayāgniḥ | tat-sadṛśāni
 

Madhusūdana


daṃṣṭrābhiḥ karālāni vikṛtatvena bhayaṅkarāṇi pralaya-kālānala-sadṛśāni ca te mukhāni dṛṣṭvaiva na tu tāni prāpya bhaya-vaśena diśaḥ pūrvāparādi-vivekena na jāne | ato na labhe ca śarma sukhaṃ tvad-rūpa-darśane ‚pi | ato he deveśa he jagannivāsa prasīda prasanno bhava māṃ prati | yathā bhavābhāvena tvad-darśanajaṃ sukhaṃ prāpnuyām iti śeṣaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.35
 

Baladeva


daṃṣṭreti | kālānalaḥ pralayāgnis tat-sannibhāni tat-tulyāni | śarma sukham
 
 



Both comments and pings are currently closed.