BhG 11.24

nabhaḥ-spṛśaṃ dīptam aneka-varṇaṃ vyāttānanaṃ dīpta-viśāla-netram
dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he viṣṇo (O Viṣṇu!),
tvām (your) nabhaḥ-spṛśam (which touches the sky) dīptam (blazing) aneka-varṇam (many-coloured) vyāttānanam (with gaping mouths) dīpta-viśāla-netram (with large blazing eyes) [mahat rūpam] (great form) dṛṣṭvā hi (indeed after seeing)
[aham] (I) pravyathitāntar-ātmā (whose inner self is perturbed) dhṛtim (firmness) śamam ca (and tranquility) na vindāmi (I do not find).

 

grammar

nabhaḥ-spṛśam nabhaḥ-spṛśa 2n.1 n.; yan nabhaḥ spṛśati tat which touches the sky (from: nabhas – the sky; spṛś – to touch, spṛśa – dotyk;);
dīptam dīpta (xdīp – to blaze, to shine) PP 2n.1 n.blazing, flaming;
aneka-varṇam aneka-varṇa 2n.1 n.; BV: yasya varṇā aneke santi tat which has many colours (from: an-eka – not one, many; varṇa – colour, social class);
vyāttānanam vyātta-ānana 2n.1 n.; BV: yasyānanāni vyāttāni santi tat whose mouths are gaping (from: vi-ā- – to open wide, PP vyātta – opened wide; an – to breath, to live, āna / ānana – mouth);
dīpta-viśāla-netram dīpta-viśāla-netra 2n.1 n.; BV: yasya netrāṇi dīptāni viśālāni ca santi tat whose eyes are blazing and large (from: xdīp – to blaze, to shine, PP dīpta – blazing, flaming; viś – to enter, or vi-śṛ???, viśāla – wide, extensive, great, mighty; – to lead, netra – leading, an eye);
dṛṣṭvā dṛś (to see) absol.after seeing;
hi av.because, just, indeed, surely;
tvām yuṣmat sn. 2n.1you;
pravyathitāntarātmā pravyathita-antar-ātman 1n.1 m.; BV: yasya antar-ātmā pravyathitaḥ asti saḥ whose inner self is peturbed (from: pra-vyath – to tremble, to waver, to be agitated, to be afraid, PP.x pravyathita – perturbed; anta – end, limit, settlement, inside, nature, av. antaḥ – inside, within, in compounds: internal; ātman – self);
dhṛtim dhṛti 2n.1 f.firmness, determination (dhṛ – to hold, PP dhṛta – held);
na av.not;
vindāmi vid (to find) Praes. P 3v.1 I find, I obtain;
śamam śama 2n.1 m.tranquility, calmness (from: śam – to calm, to put to an end, to destroy);
ca av.and;
viṣṇo viṣṇu 8n.1 m.O pervader, O Viṣṇu! (from: vi-snu – to drip, to emit or vi-sru – to flow, to emit;
or may be from: viś – to enter or vi- – to reach, to fill, to penetrate or viṣ to perform;
the word does not contain suffix -snu – as it is eg in jiṣṇu – because vi unlike ji is not a verbal root;
here are some traditional definitions:
vyāptaṁ tvayaiva viśatā trailokyam sa-carācaram – the three worlds with moving and non-moving [creatures] are pervaded just by you Matsya-purāṇa 248.41;
viśeṣeṇa snauti prasravate gacchatīti viṣṇuḥ – Viṣṇu: particularly emits, flows forth, goesMbh.5.70.13;
viṣṇur viśater vā vyaśnoter vā – Viṣṇu [comes from] viśati or vyaśnoti [enters, reaches] Nirukti 12.18;
atha yad viśito bhavati tad viṣnur – thus what is let loose is Viṣṇu .
viṣṇāter viśater vā syād veveṣṭer vyāpti karmaṇaḥ
viṣṇur nirucyate sūryaḥ sarvaṁ sarvāntaraś ca yaḥ
The word Viṣṇu may come from these activities: viṣṇāti, viśati, veveṣṭi or vyāpti [acts, enters, is active, pervades]. Therefore the one who is all and is in all is called the Sun Bṛhad-devatā 2.69;

 

textual variants


aneka-varṇaṃ → aneka-vaktraṃ (which has many mouths);
tvāṃ → tvā (you);
 
 



Śāṃkara


nabhaḥ-spṛśaṃ dyu-sparśam ity arthaḥ | dīptaṃ prajvalitam | aneka-varṇam aneke varṇā bhayaṅkarāḥ nānā-saṃsthānā yasmin tvayi taṃ tvām aneka-varṇam | vyāttānanaṃ vyāttāni vivṛtāni ānanāni mukhāni yasmin tvayi taṃ tvāṃ vyāttānanam | dīpta-viśāla-netraṃ dīptāni prajvalitāni viśālāni vistīrṇāni netrāṇi yasmin tvayi taṃ tvāṃ dīpta-viśāla-netraṃ dṛṣṭvā hi tvāṃ pravyathitāntarātmā pravyathitaḥ prabhīto’ntarātmā mano yasya mama so’haṃ pravyathitāntarātmā san dhṛtiṃ dhairyaṃ na vindāmi na labhe śamaṃ copaśamanaṃ manas-tuṣṭim | he viṣṇo
 

Rāmānuja


namaśśabdaḥ „tad akṣare parame vyoman”, „ādityavarṇaṃ tamasaḥ parastāt”, „kṣayantam asya rajasaḥ parāke”, „yo asyādhyakṣaḥ parame vyoman” ityādiśrutisiddhitriguṇaprakṛtyatītaparamavyomavācī; savikārasya prakṛtitattvasya, puruṣasya ca sarvāvasthasya, kṛtsnasyāśrayatayā nabhas spṛśam iti vacanāt; „dyāvāpṛthivyor idam antaraṃ hi vyāptam” iti pūrvoktatvāc ca / dīptam anekavarṇaṃ vyāttānanaṃ dīptaviśālanetraṃ tvāṃ dṛṣṭvā pravyathitāntarātmā atyantabhītamanāḥ dhṛtiṃ na vindāmi dehasya dhāraṇaṃ na labhe, manasaś cendriyāṇāṃ ca śamaṃ na labhe / viṣṇo vyāpin! / sarvavyāpinam atimātram atyadbhutam atighoraṃ ca tvāṃ dṛṣṭvā praśithikasarvāvayavo vyākulendriyaś ca bhavāmītyarthaḥ
 

Śrīdhara


na kevalaṃ bhīto ‚ham ity etāvad eva | api tu nabhaḥ-spṛśam iti | nabhaḥ spṛśatīti nabhaḥ-spṛk tam antarīkṣa-vyāpinam ity arthaḥ | dīptaṃ tejo-yuktam | aneke varṇā yasya tam | vyaktāni vivṛtāni ānanāni yasya tam | dīptāni viśālāni netrāṇi yasya tam | evambhūtaṃ hi tvāṃ dṛṣṭvā pravyathitāntarātmā mano yasya so ‚haṃ dhṛtiṃ dhairyam upaśamaṃ na labhe
 

Madhusūdana


bhayānakatvam eva prapañcayati nabha iti | na kevalaṃ pravyathita evāhaṃ tvāṃ dṛṣṭvā kintu pravyathito ‚ntarātmā mano yasya so ‚haṃ dhṛtiṃ dhairyaṃ dehendriyādi-dhāraṇa-sāmarthyaṃ śamaṃ ca manaḥ-prasādaṃ na vindāmi na labhe | he viṣṇo ! tvāṃ kīdṛśaṃ ? nabhaḥ-spṛśam antarīkṣa-vyāpinam | dīptaṃ prajvalitam aneka-varṇaṃ bhayaṅkara-nānā-saṃsthāna-yuktaṃ vyāttānanaṃ vivṛtta-mukhaṃ dīpta-viśāla-netraṃ prajvalita-vistīrṇa-cakṣuṣaṃ tvāṃ dṛṣṭvā pravyathitāntarātmāhaṃ dhṛtiṃ śamaṃ ca na vvindāmīty anvayaḥ
 

Viśvanātha


śamam upaśamam
 

Baladeva


tathaitad-rūpopasaṃhāra-phalakaṃ dainyaṃ prakāśayann āha nabhaḥ-spṛśam iti dvābhyām | ahaṃ ca tvāṃ dṛṣṭvā pravyathitāntarātmā bhītodvigna-manāḥ san dhṛtim upaśamaṃ ca na vindāmi na labhe | he viṣṇo ! kīdṛśaṃ ? nabhaḥ-spṛśam antarīkṣa-vyāpinam vyāttānanaṃ visṛtāsyam | vyaktārtham anyat | atra kāla-rūpatva-darśana-hetuko bhayānaka-rasaḥ svasyoktaḥ
 
 



Both comments and pings are currently closed.