BhG 11.17

kirīṭinaṃ gadinaṃ cakriṇaṃ ca tejo-rāśiṃ sarvato dīptimantam
paśyāmi tvāṃ durnirīkṣyaṃ samantād dīptānalārka-dyutim aprameyam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[aham] (I) kirīṭinam (who has a diadem) gadinam (who has a club) cakriṇam ca (and who has a disc) sarvataḥ (from all sides) dīpti-mantam (who has brightness) tejo-rāśim (with a mass of light) dīptānalārka-dyutim (whose lustre is like blazing fire and the sun) aprameyam (immeasurable) durnirīkṣyam (difficult to behold) tvām (you) samantāt (on all sides) paśyāmi (I see).

 

grammar

kirīṭinam kirīṭin 2n.1 m.who has a diadem (from: kirīṭa – diadem, crown; -in, -min, -vin – sufixes meaning one who possesses);
gadinam gadin 2n.1 m.who has a club (from: gadā – mace, club; -in, -min, -vin – sufixes meaning one who possesses);
cakriṇam cakrin 2n.1 m.who has a disc (from: car – to move or from: kṛ – to do, cakra – wheel, cycle, discus; -in, -min, -vin – sufixes meaning one who possesses);
ca av.and;
tejo-rāśim tejo-rāśi 2n.1 m.; BV: yasya tejaso rāśir asti tamwho has a mass of light (from: tij – to sharpen, to tolerate, tejas – sharpness, heat, splendour, light; rāśi – heap, mass, multitude);
sarvataḥ av.from all sides, everywhere, entirely (from: sarva – all, whole; indeclinable ablative with an ending -tas);
dīptimantam dīptimant 2n.1 m.who has brightness (from: xdīp – to blaze, to shine, dīpti – brightness, light; -mant / -vant – suffix denoting one who possesses);
paśyāmi dṛś (to see) Praes. P 3v.1I see;
tvām yuṣmat sn. 2n.1you;
durnirīkṣyam durnirīkṣya (duḥ-niḥ-xīkṣ – to see with difficulty) PF 2n.1 m.difficult to behold;
samantāt av. (5n.1) – from all sides, completely (from: sam-anta – being on every side, entire, having the ends together);
dīptānalārka-dyutim dīpta-anala-arka-dyuti 2n.1 m.; DV / BV: yasya dīptasyānalasyārkasya ca dyutir asti tamwhose lustre is like blazing fire and the sun (from: xdīp – to blaze, to shine, PP dīpta – blazing, flaming; an – to breath, to live, anala – fire; xarc – to shine, to praise, arka – Sun; div – to shine, dyu – day, heaven, brightness, dyuti – majesty, brightness, splendour);
aprameyam a-pra-meya (pra- – to measure) PF 2n.1 m.not to be measured, immeasurable;

 

textual variants


tvāṃ → tvā (you);
durnirīkṣyaṃ → durnirīkṣaṃ (seen with difficulty);
 
 



Śāṃkara


kiṃ ca—
kirīṭiānaṃ kirīṭāṃ nāma śirobhūṣaṇaviśeṣas tat yasyāsti saḥ kirīṭī taṃ kirīṭiānam, tathā gadinaṃ gadāsya vidyate iti gadī taṃ gadinam, tathā cakriṇaṃ caktram asyāstīti cakrī taṃ cakriṇaṃ ca, tejo-rāśiṃ tejaḥpujaṃ sarvatodīptimantaṃ sarvatodīptir asyāstīti sarvatodīptimān, taṃ sarvatodīptimantaṃ paśyāmi tvāṃ durnirīkṣyaṃ samantāt samantataḥ sarvatra dīptānalārkadyutim analaś cārkaś cānalārkau dīptau analārkau dīptānalārkau tayoḥ dīptānalārkayoḥ dyutiriva dyutis tejo yasya tava sa tvaṃ dīptānalārkadyutis taṃ tvāṃ dīptānalārkadyatim aprameyaṃ na prameyam aśakyaparicchedam ity etat
 

Rāmānuja


tejorāśiṃ sarvato dīptimantaṃ samantād durnirīkṣaṃ dīptānalārkadyutim aprameyaṃ tvāṃ kirīṭinaṃ gadinaṃ cakriṇaṃ ca paśyāmi
 

Śrīdhara


kiṃ ca kirīṭinam iti | kirīṭinaṃ mukuṭavantam | gadinaṃ gadāvantaṃ | cakriṇaṃ cakravantaṃ ca | sarvato dīptimantam tejaḥ-puñja-rūpaṃ tathā durnirīkṣyaṃ draṣṭum aśakyam | tatra hetuḥ – dīptayor analārkayor dyutir iva dyutis tejo yasya tam | ataevāprameyam evaṃbhūta iti niścetum aśakyaṃ tvāṃ samantataḥ paśyāmi
 

Madhusūdana


tam eva viśvarūpaṃ bhagavantaṃ prakārānantaraṃ viśinaṣṭi kirīṭinam iti | kirīṭa-gadā-cakra-dhāriṇaṃ ca sarvato dīptimantam tejo-rāśiṃ ca | ataeva durnirīkṣyaṃ divyena cakṣuṣā vinā nirīkṣitum aśakyam | sayakāra-pāṭhe duḥśabdo ‚pahnava-vacanaḥ | anirīkṣyam iti yāvat | dīptayor analārkayor dyutir iva dyutir yasya tam aprameyam iti paricchettum aśakyaṃ samantāt sarvataḥ paśyāmi divyena cakṣuṣā | ato ‚dhikāri-bhedād durnirīkṣaṃ paśyāmīti na virodhaḥ
 

Viśvanātha


no commentary up to the verse BhG 11.18
 

Baladeva


vidhāntareṇa tam eva viśinaṣṭi kirīṭinam iti | durnirīkṣyam api tvām ahaṃ paśyāmi tat-prasādād divya-cakṣur-lābhāt | durnirīkṣyāyāṃ hetuḥ – samantād dīptānaleti | aprameyam idam ittham iti pramātum aśakyam
 
 



Both comments and pings are currently closed.