BhG 11.16

aneka-bāhūdara-vaktra-netraṃ paśyāmi tvā sarvato nanta-rūpam
nāntaṃ na madhyaṃ na punas tavādiṃ paśyāmi viśveśvara viśva-rūpa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he viśveśvara (O ruler of all!) he viśva-rūpa (O postaci wszystkiego!),
[aham] (I) aneka-bāhūdara-vaktra-netram (who has many arms, bellies, mouths and eyes) ananta-rūpam (whose forms are unlimited) tvā (you) sarvataḥ (from all sides) paśyāmi (I see),
punaḥ (again) [aham] (I) tava (your) ādim (beginning) madhyam (middle) antam (end) na paśyāmi (I do not see).

 

grammar

aneka-bāhūdara-vaktra-netram an-eka-bāhu-udara-vaktra-netra 2n.1 m.; BV: yasyānekāni bāhavaś codarāṇi ca vaktrāṇi ca netrāṇi ca santi tamwho has many arms, bellies, mouths and eyes (from: an-eka – not one, many; baṁh – to grow, to increase, bāhu – the arm; udara – belly; vac – to speak, vaktra – mouth, face; – to lead, netra – leading, an eye);
paśyāmi dṛś (to see) Praes. P 3v.1I see;
tvā yuṣmat sn. 2n.1you (shortened form of: tvām);
sarvataḥ av.from all sides, everywhere, entirely (from: sarva – all, whole; indeclinable ablative with an ending -tas);
ananta-rūpam ananta-rūpa 2n.1 m.; BV: yasyānantāni rūpāṇi santi tamwhose forms are unlimited (from: anta – the end, limit, boundary, death, an-anta – without end, endless; rūp – to form, rūpa – shape, figure, beauty);
na av.not;
antam anta 2n.1 m.end, limit, settlement, inside, nature;
na av.not;
madhyam madhya 2n.1 n. middle;
na av.not;
punaḥ av.back, again;
tava yuṣmat sn. 6n.1your;
ādim ādi 2n.1 m.beginning, origin;
paśyāmi dṛś (to see) Praes. P 3v.1I see;
viśveśvara viśva-īśvara 8n.1 n.; KD: viśvasyeśvareti O ruler of all! (from: viś – to enter, viśva – all, whole, world; xīś – to own, to reign, īśa / īśvara – ruler, lord);
viśva-rūpa viśva-rūpa 8n.1 n.; BV: yasya viśvaṁ rūpam asti saḥO you whose form is of everything! (from: viś – to enter, viśva – all, whole, world; rūp – to form, rūpa – shape, figure, beauty);

 

textual variants


tvā → tvām (you);
tavādiṁ → tvādyaṁ (you primeval);
viśveśvarasarveśvara (O ruler of all);
viśva-rūpa → viśva-rūpaṁ ([I see you] whose form is of everything);
 
 



Śāṃkara


aneka-bāhūdara-vaktra-netram aneke bāhavar udarāṇi vaktrāṇi netrāṇi ca yasya tava sa tvam aneka-bāhūdara-vaktra-netras tam aneka-bāhūdara-vaktra-netram | paśyāmi tvā tvāṃ sarvataḥ sarvatrānanta-rūpam anantāni rūpāṇy asya ity ananta-rūpas tam ananta-rūpam | nāntam, anto’vasānam, na madhyam, madhyaṃ nāma dvayoḥ koṭyor antaram | na punas tavādiṃ—na devasyāntaṃ paśyāmi, na madhyaṃ paśyāmi, na punar ādiṃ paśyāmi | he viśveśvara viśva-rūpa
 

Rāmānuja


anekabāhūdaravaktranetram anantarūpaṃ tvāṃ sarvataḥ paśyāmi; viśveśvara viśvasya niyantaḥ, viśvarūpa viśvaśarīra! yatas tvam anantaḥ, atas tava nāntaṃ na madhyaṃ na punas tavādiṃ ca paśyāmi
 

Śrīdhara


kiṃ ca aneketi | anekāni bāhv-ādīni yasya tādṛśaṃ tvāṃ paśyāmi | anantāni rūpāṇi yasya taṃ tvāṃ sarvataḥ paśyāmi | tava tvaṃ taṃ madhyamādiṃ ca na paśyāmi
 

Madhusūdana


yatra bhagavad-dehe sarvam idaṃ dṛṣṭavān, tam eva viśinaṣṭi aneketi | bāhava udarāṇi vaktrāṇi netrāṇi cānekāni yasya tam aneka-bāhūdara-vaktra-netraṃ paśyāmi | tvā tvāṃ sarvataḥ sarvatrānantāni rūpāṇi yasyeti taṃ | tava tu punar nāntam avasānaṃ na madhyaṃ nāpy ādiṃ paśyāmi sarva-gatatvāt | he viśveśvara ! he viśva-rūpa ! sambodhana-dvayam atisambhramāt
 

Viśvanātha


he viśveśvara ādi-puruṣa
 

Baladeva


yatra dehe devādīn dṛṣṭavāṃs taṃ viśinaṣṭi aneketi | he viśvarūpa prathama-puruṣa!
 
 



Both comments and pings are currently closed.