BhG 11.15

arjuna uvāca
paśyāmi devāṃs tava deva dehe sarvāṃs tathā bhūta-viśeṣa-saṃghān
brahmāṇam īśaṃ kamalāsana-stham ṛṣīṃś ca sarvān uragāṃś ca divyān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjunaḥ (Arjuna) uvāca (he spoke):
he deva (O God!),
tava dehe (in your body) [aham] (I) sarvān devān (all divinities) tathā (as well) bhūta-viśeṣa-saṅghān (hosts of various beings) kamalāsana-stham brahmāṇam (Brahmā situated on a lotus seat) īśam (ruler) sarvān ca ṛṣīn (and all the sages) divyān ca uragān (and divine serpents) paśyāmi (I see).
 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
paśyāmi dṛś (to see) Praes. P 3v.1I see;
devān deva 2n.3 m.the gods, divinities (from: div – to shine, to play);
tava yuṣmat sn. 6n.1your;
deva deva 8n.1 n.O God! O Divinity! (from: div – to shine, to play);
dehe deha 7n.1 m.in the body (from: dih – to anoint, to smear);
sarvān sarva sn. 2n.3 n.all;
tathā av.in that manner, so, in like manner;
bhūta-viśeṣa-saṁghān bhūta-viśeṣa-saṁgha 2n.3 n.; TP: bhūtānāṁ viśeṣāṇāṁ saṅghān iti hosts of various beings (from: bhū – to be, PP bhūta – been, real, world; śiṣ – to leave, vi-śeṣa – distinction, peculiarity; sam-xhan – to strike together, to join, saṁ-gha – collection, assemblage, crowd);
brahmāṇam brahman 2n.1 m.Brahmā (from: bṛh – to increase);
īśam īśa 2n.1 m.ruler, lord; Śiva (from: xīś – to own, to reign);
kamalāsana-stham kamala-āsana-stha 2n.1 m.; yaḥ kamalasyāsane tiṣthati saḥwho is situated on a lotus seat (from: kamala – pink, lotus; ās – to sit, to exist, āsana a seat; sthā – to stand, -stha – suffix: being in);
ṛṣīn ṛṣi 2n.3 m.sages, seers;
ca av.and;
sarvān sarva sn. 2n.3 m.all;
uragān uraga 2n.3 m.moving on chest, serpents (from: ura = uras – chest; gam – to go, -ga – suffix: moving, going);
ca av.and;
divyān divya 2n.3 m.divine (from: div – to shine, diva – heaven);

 

textual variants


bhūta-viśeṣa-saṅghān → bhūta-viśeṣa-saṁgān / bhūtam aśeṣa-saṅghān (various beings come together / existence, complete hosts);
divyān → dīptān / saṁghān (shining / hosts);
 
 



Śāṃkara


kathaṃ ? yat tvayā darśitaṃ viśva-rūpam, tad ahaṃ paśyāmīti svānubhavam āviṣkurvann arjuna uvāca—
paśyāmy upalabhe he deva, tava dehe devān sarvān, tathā bhūta-viśeṣa-saṃghān bhūta-viśeṣāṇāṃ sthāvara-jaṅgamānāṃ nānā-saṃsthāna-viśeṣāṇāṃ saṃghā bhūta-viśeṣa-saṃghās tān, kiṃ ca—brahmāṇaṃ catur-mukham īśam īśitāraṃ prajānāṃ kamalāsana-sthaṃ pṛthivī-padma-madhye meru-karṇikāsana-stham ity arthaḥ | ṛṣīṃś ca vasiṣṭhādīn sarvān, uragāṃś ca vāsuki-prabhṛtīn divyān divi bhavān
 

Rāmānuja


deva; tava dehe sarvān devān paśyāmi; tathā sarvān prāṇiviśeṣāṇāṃ saṃghān, tathā brahmāṇaṃ caturmukham aṇḍādhipatim, tatheśaṃ kamalāsanasthaṃ kamalāsane brahmaṇi sthitam īśaṃ tanmate ‚vasthitaṃ tathā devarṣipramukhān sarvān ṛṣīn, uragāṃś ca vāsukitakṣakādīn dīptān
 

Śrīdhara


bhāṣaṇam evāha paśyāmīti saptadaśabhiḥ | he deva ! tava dehe devānām ādityādīn paśyāmi | tathā sarvān bhūta-viśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānā-saṃsthānānāṃ saṃghān samūhān | tathā brahmāṇam caturmukham īśam īśitāraṃ sarveṣāṃ kamalāsana-stham pṛthvī-padma-madhye meru-karṇikāsana-sthaṃ bhagavan-nābhi-kamalāsanastham iti vā | tathā ṛṣīṃś ca sarvān vaśiṣṭādīn brahma-putrān | uragāṃś ca divyān prākṛtān vāsuki-prabhṛtīn paśyāmīti sarvatrānvayaḥ
 

Madhusūdana


yad bhagavatā darśitaṃ viśvarūpaṃ tad bhagavad-dattena divyena cakṣuṣā sarva-lokādṛśyam api paśyāmy aho mama bhāgya-prakarṣa iti svānubhavam āviṣkurvan arjuna uvāca paśyāmīti | paśyāmi cākṣuṣa-jñāna-viṣayīkaromi he deva tava dehe viśvarūpe devān vasv-ādīn sarvān | tathā bhūta-viśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānā-saṃsthānānāṃ saṃghān samūhān | tathā brahmāṇam caturmukham īśam īśitāraṃ sarveṣāṃ kamalāsana-stham pṛthvī-padma-madhye meru-karṇikāsana-sthaṃ bhagavan-nābhi-kamalāsanastham iti vā | tathā ṛṣīṃś ca sarvān vaśiṣṭādīn brahma-putrān | uragāṃś ca divyān prākṛtān vāsuki-prabhṛtīn paśyāmīti sarvatrānvayaḥ
 

Viśvanātha


bhūta-viśeṣāṇāṃ jarāyujādīnāṃ saṅghān | kamalāsana-sthaṃ pṛthvī-padma-karṇikāyāṃ sumerau sthitaṃ brahmāṇam
 

Baladeva


kim abhāṣata tad āha paśyāmīti saptadaśabhiḥ | tathā bhūta-viśeṣāṇāṃ jarāyujādīnāṃ saṃghān paśyāmi | brahmāṇam caturmukham kamalāsane caturmukhe sthitam tad-antaryāmiṇam īśam garbhodaka-śayam urugān vāsuky-ādīn sarpān
 
 



Both comments and pings are currently closed.