BhG 11.14

tataḥ sa vismayāviṣṭo hṛṣṭa-romā dhanaṃjayaḥ
praṇamya śirasā devaṃ kṛtāñjalir abhāṣata

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tataḥ (then) saḥ vismayāviṣṭaḥ (he filled with wonder) hṛṣṭa-romā (with hairs standing on end) kṛtāñjaliḥ (with folded hands) dhanañjayaḥ (the winner of wealth) śirasā (with the head) devam (to the divinity) praṇamya (after bowing) abhāṣata (he spoke).

 

grammar

tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
saḥ tat sn. 1n.1 m.he;
vismayāviṣṭaḥ vismaya-āviṣṭa 1n.1 m.; TP: vismayenāviṣṭa iti filled with wonder (from: vi-√smi – to wonder, to be proud, vismaya – wonder, surprise, perplexity; ā-viś – to approach, to enter, PP āviṣṭa – entered, filled);
hṛṣṭa-romā hṛṣṭa-roman 1n.1 m.; BV: yasya romāṇi hṛṣṭāni santi saḥ whose hairs stand on end (from: hṛṣ – to be excited, to become erect, PP hṛṣṭa – bristling, rejoiced; ruh – to ascend, to rise, roma / roman – the hair on the body);
dhanaṁjayaḥ dhanaṁ-jaya 1n.1 m.; yo dhanaṁ jayati saḥwinner of wealth, Dhanaṁjaya (from: dhana – booty, prey, riches; ji – to conquer, jaya – victory);
praṇamya pra-nam (to bend, to bow) absol.after bowing;
śirasā śiras 3n.1 n.with the head;
devam deva 2n.1 n.god, divinity (from: div – to shine, to play);
kṛtāñjaliḥ kṛta-añjali 1n.1 m.; BV: yenāñjaliḥ kṛto ‘sti saḥ who did folded hands (from: kṛ – to do, PP kṛta – done, made; añj – to decorate, to annoint, to honour, añjali – respect, salutation, joined palms slighty hollowed);
abhāṣata bhāṣ (to speak) Imperf. Ā 1v.1he spoke;

 

textual variants


devam → viṣṇum (Viṣṇu);
 
 



Śāṃkara


tatas taṃ dṛṣṭvā sa vismayenāviṣṭo vismayāviṣṭo hṛṣṭāni romāṇi yasya so’yaṃ hṛṣṭa-romā cābhavad dhanañjayaḥ | praṇamya prakarṣeṇa namanaṃ kṛtvā prahvī-bhūtaḥ san śirasā devaṃ viśva-rūpa-dharaṃ kṛtāñjaliḥ namaskārārthaṃ saṃpuṭīkṛta-hastaḥ sann abhāṣata uktavān
 

Rāmānuja


tato dhanañjayo mahāścaryasya kṛtsnasya jagataḥ svadehaikadeśenāśrayabhūtaṃ kṛtsnasya pravartayitāraṃ ca āścaryatamānantajñānādikalyāṇaguṇagaṇaṃ devaṃ dṛṣṭvā vismayāviṣṭo hṛṣṭaromā śirasā daṇḍavat praṇamya kṛtāñjalir abhāṣata
 

Śrīdhara


evaṃ dṛṣṭvā kiṃ kṛtavān iti ? tatrāha tata iti | tato darśanāntaram | visamyenāviṣṭo vyāptaḥ san hṛṣṭāny utpulakitāni romāṇi yasya sa dhanañjayaḥ | tam eva devaṃ śirasā praṇamya kṛtāñjaliḥ sampuṭākṛta-hasto bhūtvā | abhāṣatoktavān
 

Madhusūdana


evam adbhuta-darśane ‚py arjuno na vibhayāṃcakāra nāpi netre saṃcacāra, nāpi saṃbhramāt kartavyaṃ visasmāra, nāpi tasmād deśād apasasāra, kintv atidhīratvāt tat-kālocitam eva vyavajahāra, mahati citta-kṣobhe ‚pīty āha tata iti | tatas tad-darśanād anantaraṃ vismayenādbhuta-darśana-prabhāvenālaukika-citta-camatkāra-viśeṣeṇāviṣṭo vyāptaḥ | ataeva hṛṣṭa-romā pulakitaḥ san sa prakhyāta-mahādeva-saṅgrāmādi-prabhāvo dhanaṃjayo yudhiṣṭhira-rājasūya uttara-go-grahe ca sarvātrājño jitvā dhanam āhṛtavān iti prathita-mahā-parākramo ‚tidhīraḥ sākṣād agnir iti vā mahā-tejasvitvāt | devaṃ tam eva viśvarūpa-dharaṃ nārāyaṇaṃ śirasā bhūmi-lagnena praṇamya prakarṣeṇa bhakti-śraddhātiśayena natvā namaskṛtya kṛtāñjaliḥ sampuṭīkṛta-hasta-yugaḥ sann abhāṣatoktavān |
atra vismayākhya-sthāyi-bhāvasyārjuna-gatasyālambana-vibhāvena bhagavatā viśvarūpeṇoddīpana-vibhāvenāsakṛt-tad-darśanenānubhāvena sāttvika-romaharṣeṇa namaskāreṇāñjali-kareṇa ca vyabhicāriṇā cānubhāvākṣiptena vā dhṛti-mati-harṣa-vitarkādinā paripoṣāt sa-vāsanānāṃ śrotṝṇāṃ tādṛśaś citta-camatkāro ‚pi tad-bhedānadhyavasāyāt paripoṣaṃ gataḥ paramānandāsvāda-rūpeṇādbhuta-raso bhavatīti sūcitam
 

Viśvanātha


no commentary up to the verse BhG 11.15
 

Baladeva


evaṃ kṛṣṇa-tattvavid arjunas tasmin sattvena jñātaṃ sahasra-śīrṣatvam adhunā vīkṣyādbhutaṃ rasam anvabhūd ity āha tata iti | taṃ vyañjalita-tad-rūpaṃ kṛṣṇaṃ vilokyety arthaḥ | dhanaṃjayeti dhīro ‚pi vismayenāviṣṭo hṛṣṭa-romā pulakito devaṃ śirasā bhū-lagnena praṇamya kṛtāñjaliḥ sann abhāṣata | atra bhaya-netra-saṃvaraṇādikaṃ tasya nābhūt kintv adbhuto raso ‚bhyudaid iti vyañjate | iha tādṛśo harir ālambano muhur muhus tad-vīkṣaṇam uddīpanaṃ praṇati-pāṇi-yogāv anubhāvau, romāñcaḥ sāttvikas tair ākṣiptā matir dhṛti-harṣādayaḥ sañcāriṇaḥ | etair ālambanādyaiḥ puṣṭo vismaya-sthāyi-bhāvo ‚dbhuta-rasaḥ
 
 



Both comments and pings are currently closed.