BhG 11.13

tatraika-sthaṃ jagat kṛtsnaṃ pravibhaktam aneka-dhā
apaśyad deva-devasya śarīre pāṇḍavas tadā

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tadā (then) pāṇḍavaḥ (son of Pāṇḍu) deva-devasya (of the gods of gods) tatra śarīre (there in the body) anekadhā (in many ways) pravibhaktam (divided) eka-stham (which is situated in one place) kṛtsnam jagat (whole world) apaśyat (he saw).

 

grammar

tatra av. there (from: tat; indeclinable locative with an ending -tra);
eka-stham eka-stha 2n.1 n.; yad ekasmin sthāne tiṣthati tatwhich is situated in one place (from: eka – one; sthā – to stand, stha – suffix: being in);
jagat jagat 2n.1 n.world, moving, mankind (from: gam – to go);
kṛtsnam kṛtsna 2n.1 n.whole;
pravibhaktam pra-vi-bhakta (pra-vi-bhāj – to divide, to separate) PP 2n.1 n.divided, separated;
aneka-dhā av.in many ways, in various ways (from: eka – one; -dhā – suffix to form manifold numerals);
apaśyat dṛś (to see) Imperf. P 1v.1he saw;
deva-devasya deva-deva 6n.1 m.; TP: devānām devasyeti – of the god of gods (from: div – to shine, to play, deva – god, divinity);
śarīre śarīra 7n.1 n.in the body (from: śri – to lean on, to rest on; or from: śṝ – to break, to crush, śarīra – easy to be destroyed, the body);
pāṇḍavaḥ pāṇḍava 1n.1 m.son of Pāṇḍu (from: pāṇḍu – white, pale);
tadā av.at that time, then;

 

textual variants


tadā → tathā (in that manner);
 
 



Śāṃkara


kiṃ ca—
tatra tasmin viśva-rūpa ekasmin sthitam eka-sthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā deva-pitṛ-manuṣyādi-bhedair apaśyad dṛṣṭavān deva-devasya hareḥ śarīre pāṇḍāvo’rjunas tadā
 

Rāmānuja


tatra anantāyām avistāre, anantabāhūdaravaktranetre, aparimitatejaske, aparimitadivyāyudhopete, svocitāparimitadivyabhūṣaṇe, divyamālyāmbaradhare, divyagandhānulepane, anantāścaryamaye, devadevasya divye śarīre anekadhā pravibhaktaṃ brahmādivividhavicitradevatiryaṅmanuṣyasthāvarādibhoktṛvargapṛthivyantarikṣasvargapātālātalavitalasutalādibhogasthānabhogyabhogopakaraṇabhedabhinnaṃ prakṛtipuruṣātmakaṃ kṛtsnaṃ jagat, „ahaṃ sarvasya prabhavo mattas sarvaṃ pravartate”, „hanta te kathayiṣyāmi vibhūtīr ātmanaś śubhāḥ”, „aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ”, ādityānām ahaṃ viṣṇuḥ” ityādinā, „na tad asti vinā yat syān mayā bhūtaṃ carācaram”, „viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat” ityantenoditam, ekastham ekadeśastham; pāṇḍavo bhagavatprasādalabdhataddarśanānuguṇadivyacakṣur apaśyat
 

Śrīdhara


tataḥ kiṃ vṛttam ity apekṣāyām āha saṃjayaḥ tatreti | anekadhā pravibhaktaṃ nānā-vibhāgenāvasthitaṃ kṛtsnaṃ jagad devadevasya śarīre tad-avayavatvenaikatraivaa pṛthag-avasthitaṃ tadā pāṇḍavo ‚rjuno ‚paśyat
 

Madhusūdana


ihaikasthaṃ jagat kṛtsnaṃ paśyādya sa-carācaram iti bhagavad-ājñaptam apy anubhūtavān arjuna ity āha tatraikastham iti | ekastham ekatra sthitaṃ jagat kṛtsnaṃ pravibhaktam anekadhā | deva-pitṛ-manuṣyādi-nānā-prakārair apaśyad devadevasya bhagavataḥ tatra viśvarūpe śarīre pāṇḍavo ‚rjunas tadā viśvarūpāścarya-darśana-daśāyām
 

Viśvanātha


tatra tasmin yuddha-bhumāv eva devadevasya śarīre jagat brahmāṇḍaṃ kṛtsnaṃ sarvam eva gaṇayitum aśakyam ity arthaḥ | pravibhaktaṃ pṛthak pṛthaktayā sthitam ekastham ekadeśasthaṃ pratiromakūpasthaṃ pratikukṣisthaṃ vety arthaḥ | anekadhā mṛnmayaṃ hiraṇmayaṃ maṇimayaṃ vā pañcāśat-koṭi-yojana-pramāṇaṃ śata-koṭi-yojana-pramāṇaṃ lakṣa-koṭy-ādi-yojana-pramāṇaṃ vety arthaḥ
 

Baladeva


tataḥ kim abhūd ity apekṣāyām āha tatreti | tatra yuddha-bhūmau devadevasya kṛṣṇasya vyañjita-sahasra-śiraske śarīre śrī-vigrahe kṛtsnaṃ nikhilaṃ jagad brahmāṇḍaṃ tadā pāṇḍavo ‚paśyat | pravibhaktaṃ pṛthak-pṛthag-bhūtam ekastham iti prāgvat | anekadheti mṛṇmayaṃ svarṇa-mayaṃ ratna-mayaṃ vā laghu-madhye bṛhad-bhūtaṃ vety arthaḥ
 
 



Both comments and pings are currently closed.