BhG 11.12

divi sūrya-sahasrasya bhaved yuga-pad utthitā
yadi bhāḥ sadṛśī syād bhāsas tasya mahātmanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yadi (if) divi (in heaven) sūrya-sahasrasya (of a thousand of suns) bhāḥ (effulgence) yugapat (together) utthitā (risen) bhavet (it would be),
[tarhi] (then) [prabhā] (this effulgence) tasya mahātmanaḥ (of that one whose self is great) bhāsaḥ (of effulgence) sadṛśī (similar) syāt (it would be).

 

grammar

divi div 7n.1 f.in heaven (from: div – to shine);
sūrya-sahasrasya sūrya-sahasra 6i.x1 n.; TP: sūryāṇāṁ sahasram itiof a thousand of suns (from: sūrya – Sun; sahasra – a thousand);
bhavet bhū (to be) Pot. Ā 1v.1it would be;
yuga-pat av. – being in the same yoke; together, simultaneously (from: yuj – to yoke, to join, to engage, yuga – aeon, an age of the world; pad – to fall, to go, to apply to);
utthitā utthitā (ut-sthā – to rise) PP 1n.1 f.risen;
yadi av. if (correlative of: tarhi);
bhāḥ bhās 1n.1 f.effulgence, light, majesty (from: bhās – to shine, to be bright);
sadṛśī sa-dṛśī 1n.1 f.similar, resembling (from: sa = sama – as prefix: the same; dṛś – to see; requires instrumental, genitive or locative);
tat sn. 1n.1 f.this;
syāt as (to be) Pot. P 1v.1it would be;
bhāsaḥ bhās 6n.1 f. of effulgence, light, majesty (from: bhās – to shine, to be bright);
tasya tat sn. 6n.1 m.of that;
mahātmanaḥ mahā-ātman 6n.1 m.; BV: yasyātmā mahān asti tasyaof one whose self is great (from: mah – to magnify, mahant – great; ātman – self);

 

textual variants


divi sūrya-sahasrasyadivya-sūrya-sahasrasya (a thousands of divine suns);
sā syād → sūrād (than the sun);
 
 



Śāṃkara


yā punar bhagavato viśva-rūpasya bhāḥ, tasyā upamocyate—
antarikṣe vā divi sūryāṇāṃ sahasraṃ sūrya-sahasraṃ tasya yugapad utthitasya sūrya-sahasrasya yā yugapad utthitā bhāḥ, sā yadi, sadṛśī syāt tasya mahātmano viśva-rūpasyaiva bhāsaḥ | yadi vā na syāt, tato viśva-rūpasyaiva bhā atiricyate ity abhiprāyaḥ
 

Rāmānuja


tām eva devaśabdanirdiṣṭāṃ dyotamānatāṃ viśinaṣṭi
tejaso ‚parimitatvadarśanārtham idam; akṣayatejassvarūpam ityarthaḥ
 

Śrīdhara


viśva-rūpa-dīpter nirupamatvam āha divīti | divyākāśe | sūrya-sahasrasya yugapad utthitasya yadi yugapad utthitā bhāḥ prabhā bhavet tarhi sā tadā mahātmano viśvarūpasya bhāsaḥ prabhāyā kathañcit sadṛśī syāt | anyopamā nāsty evety arthaḥ | tathādbhutaṃ rūpaṃ darśayāmāseti pūrveṇaivānvayaḥ
 

Madhusūdana


devam ity uktaṃ vivṛṇoti divīti | divi antarikṣe sūryāṇāṃ sahasrasyāparimita-sūrya-samūhasya yugapad uditasya yugapad utthitā bhāḥ prabhā yadi bhavet tadā sā tasya mahātmano viśvarūpasya bhāso dīpteḥ sadṛśī tulyā yadi syād yadi vā na syāt tato ‚pi nūnaṃ viśvarūpasyaiva bhā atiricyetety ahaṃ manye | anyā tūpamā nāsty evety arthaḥ | atrāvidyamānādhyavasāyāt tad-abhāvenopamābhāva-parādbhūtopamā-rūpam ārūpeyam atiśayoktir utprekṣā vyañjayantī sarvathā nirupamatvam eva vyanakti ubhau yadi vyomni pṛthak-pravāhāv ity ādivat
 

Viśvanātha


ekadaiva yadi bhāḥ kāntir utthitā bhavet tadā tasya mahātmano viśvarūpa-puruṣasya bhāsaḥ prabhāyāḥ kānteḥ kathañcit sadṛśī bhavet
 

Baladeva


tad-dīpter nairupamyam āha divīti | divi ākāśe yugapad utthitasya sūrya-sahasrasya bhāḥ kāntiś ced yugapad utthitā bhavet tarhi sā tasya mahātmano viśva-rūpasya harer bhāsa ekasyāḥ kānteḥ sadṛśī syāt tadeti | sambhāvanāyāṃ laṭ | adbhūtopameyam ucyate tayotprekṣā | vyaṅgā satī sarvathā tat-kānter nairupamyaṃ vyañjayati | tādṛg-rūpaṃ darśayāmāseti pūrveṇānvayaḥ
 
 



Both comments and pings are currently closed.