BhG 11.4

manyase yadi tac chakyaṃ mayā draṣṭum iti prabho
yogeśvara tato me tvaṃ darśayātmānam avyayam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he prabho (O powerful!), he yogeśvara (O lord of yoga!),
mayā (by me) tat [rūpam] (that form) śakyam (possible) draṣṭum iti (to see)
yadi (if) manyase (you think),
tataḥ (then) tvam (you) me (to me) avyayam ātmānam (unchangeable self) darśaya (you must show).
 

grammar

manyase man (to think) Praes. Ā 2v.1you think;
yadi av. if (correlative of: tarhi);
tat tat sn. 1n.1 n.that;
śakyam śakya (śak – to be able to) PF 1n.1 n. it is possible;
mayā asmat sn. 3n.1by me;
draṣṭum dṛś (to see) inf.to see;
iti av.thus (used to close the quotation);
prabho pra-bhu 8n.1 m.O perfect, O powerful, O master (from: pra- – prefix: in front, much; bhū – to be);
yogeśvara yoga-īśvara 8n.1 m.; TP: yogasyeśvaretiO lord of yoga! (from: yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means, one of the schools of Hindu philosophy; xīś – to own, to reign, īśa / īśvara – ruler, lord);
tataḥ av.then, after that, from that, for that reason (from: tat – indeclinable ablative with an ending -tas);
me asmat sn. 6n.1my (shortened form of: mama);
tvam yuṣmat sn. 1n.1you;
darśaya dṛś (to see) caus. Imperat. P 2v.1you must show;
ātmānam ātman 2n.1 m.self;
avyayam a-vyaya 2n.1 m.unchangeable (from: vi-i – to go away, to disappear, vyaya – going away, changeable, expense);

 

textual variants


iti → iha (here);
yogeśvara → yogīśvara (O lord of yogīs);
 
 



Śāṃkara


manyase cintayasi yadi mayārjunena tac chakyaṃ draṣṭum iti prabho ! svāmin ! yogeśvara yogino yogās teṣām īśvaro yogeśvaraḥ, he yogeśvara ! yasmād aham atīvārthī draṣṭum, tatas tasmān me mad-arthaṃ tvam ātmānam avyayam
 

Rāmānuja


tat sarvasya sraṣṭṛ, sarvasya praśāsitṛ, sarvasyādhārabhūtaṃ tvadrūpaṃ mayā draṣṭuṃ śakyam iti yadi manyase, tato yogeśvara yogo jñānādikalyāṇaguṇayogaḥ, „paśya me yogam aiśvaram” iti hi vakṣyate tvadvyatiriktasya kasyāpy asaṃbhāvitānāṃ jñānabalāiśvaryavīryaśaktitejasāṃ nidhe! ātmānaṃ tvām avyayaṃ me darśaya / avyayam iti kriyāviśeṣaṇam / tvāṃ sakalaṃ me darśayetyarthaḥ
 

Śrīdhara


na cāhaṃ draṣṭum icchāmīty etāvataiva tvayā tad-rūpaṃ darśayitavyam | kiṃ tarhi ? manyasa iti | yogina eva yogāḥ | teṣām īśvaraḥ | mayārjunena tad-rūpaṃ draṣṭuṃ śaktyam iti yadi manyase | tatas tarhi tad-rūpavantam ātmānam avyayaṃ nityaṃ mama darśaya
 

Madhusūdana


draṣṭum ayogye kutas te didṛkṣety āsaṅkayāha manyasa iti | prabhavati sṛṣṭi-sthiti-saṃhāra-praveśa-praśāsaneṣv iti prabhuḥ | he prabho sarva-svāmin ! tat tavaiśvaraṃ rūpaṃ mayārjunena draṣṭum śakyam iti yadi manyase jānāsīcchasi vā | he yogeśvara sarveṣām aṇimādi-siddhi-śālināṃ yogānāṃ yoginām īśvara tatas tvad-icchā-vaśād eva me mahyam atyartham arthite tvaṃ parama-kāruṇiko darśaya cākṣuṣa-jñāna-viṣayī-kāraya ātmānam aiśvara-rūpa-viśiṣṭam avyayam akṣayam
 

Viśvanātha


yogeśvareti ayogyasyāpi mama tad-darśana-yogyatāyāṃ tava yogaiśvaryam eva kāraṇam iti bhāvaḥ
 

Baladeva


aiśvarya-darśane bhagavan-saṃmatiṃ gṛhṇāti manyase yadīti | jānāsīcchasi vety arthaḥ | he prabho sarva-svāmin ! yogeśvareti sambodhayann ayogyasya me tvad-darśane tvac-chaktir eva hetur iti vyañjayati
 
 



Both comments and pings are currently closed.