BhG 10.14

sarvam etad ṛtaṃ manye yan māṃ vadasi keśava
na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he keśava (O Keśava!), he bhagavan (O Lord!),
[tvam] (you) yat (that which) mām (me) vadasi (you speak),
[aham] (I) etat sarvam (this all) ṛtam (as truth) manye (I think).
devāḥ hi dānavāḥ [ca] (indeed divinities or demons) te vyaktim (your manifestation) na viduḥ (they do not know).

 

grammar

sarvam sarva sn. 1n.1 n.all, whole (sarvam idam – mostly used to mean ‘this world’);
etat etat sn. 1n.1 n.this;
ṛtam ṛta 1n.1 n.order, law, truth;
manye man (to think) Praes. Ā 3v.1I think;
yat yat sn. 2n.1 n.that which;
mām asmat sn. 2n.1me;
vadasi vad (to speak) Praes. P 2v.1you speak;
keśava keśa-va 8n.1 m.who has [beautiful] hair (from: keśa – hair; -va = -vant – owner);
or ka-īśa-vathe lord of Brahmā and Śiva (from: ka – Brahmā; xīś – to own, to reign, īśa – ruler, lord, Śiva; -va = -vant – owner);
na av.not;
hi av.because, just, indeed, surely;
te yuṣmat sn. 6n.1your (shortened form of: tava);
bhagavan bhagavant 8n.1 m.O Lord! (from: bhaj – to share, to love, to rejoice, to worship, bhaga – a share, good fortune, opulence; -mant / -vant – suffix denoting one who possesses, bhagavant – who possesses opulence);
vyaktim vyakti 2n.1 f.manifestation, appearance, distinctness (from: vi-añj – to decorate, to make visible);
viduḥ vid (to know, to understand) Perf. P 1v.3they learned, they know;
devāḥ deva 1n.3 m.the gods, divinities (from: div – to shine, to play);
na av.not;
dānavāḥ dānava 1n.3 m.the descendants of Danu (from: danu – mother of demons, daughter of Dakṣa);

 

textual variants


yan māṁ yan mā / yan me / yaṁ māṁ / yaṁ tāṁ (that which [you speak] to me);
te → me (to me);
vyaktiṁ → bhaktiṁ / vyaktaṁ (devotion / evidently);
dānavāḥ → maharṣayaḥ (great sages);
 
 



Śāṃkara


sarvam etad yathoktam ṛṣibhis tvayā caitad ṛtaṃ satyam eva manye, yan māṃ prati vadasi bhāṣase he keśava | na hi te tava bhagavan vyaktiṃ prabhavaṃ vidur na devā na dānavāḥ

 

Rāmānuja


ataḥ sarvam etad yathāvasthitavastukathanaṃ manye, na praśaṃsādyabhiprāyam; yan māṃ prati ananyasādhāraṇam anavadhikātiśayaṃ svābhāvikaṃ tavāiśvaryaṃ kalyāṇaguṇānantyaṃ ca vadasi / ato bhagavan niratiśayajñānaśaktibalāiśvaryavīryatejasāṃ nidhe, te vyaktiṃ vyañjanaprakāraṃ na hi parimitajñānā devā dānavāś ca viduḥ

 

Śrīdhara


ato mamedānīṃ tvadīyaiśvaryo ‚sambhāvanā nivṛttety āha sarvam etad iti | etad-bhāvena paraṃ brahmety ādi sarvam apy ṛtaṃ satyaṃ manye | yan māṃ prati tvaṃ kathayasi na me viduḥ sura-gaṇā ity ādi | tad api satyam eva manya ity āha na hīti | he bhagavan tava vyaktiṃ devā na viduḥ | asmad-anugrahārtham iyam abhivyaktir iti na jānanti | dānavāś cāsmin nigrahārtham iti na vidur eveti

 

Madhusūdana


sarvam etad uktam ṛṣibhiś ca tvayā ca tad-ṛtaṃ satyam evāhaṃ manye yan māṃ prati vadasi keśava | nahi tvad-vacasi mama kutrāpy aprāmāṇya-śaṅkā | tac ca sarvajñatvāt tvaṃ jānāsīti keśau brahma-rudrau sarveśāv apy anukampyayā vātyavagacchatīti vyutpattim āśritya niratiśayaiśvarya-pratipādakena keśava-padena sūcitam | ato yad uktaṃ na me viduḥ sura-gaṇāḥ prabhavaṃ na maharṣayaḥ [Gītā 10.2] ity ādi tat tathaiva | hi yasmāt | he bhagavan samagraiśvaryādi-sampanna te tava vyaktiṃ prabhāvaṃ jñānātiśaya-śālino ‚pi devā na vidur nāpi dānavā na maharṣaya ity api draṣṭavyam

 

Viśvanātha


nātra mama ko ‚py aviśvāsa ity āha sarvam iti | kiṃ ca te ṛṣayaḥ paraṃ brahma-dhāmānaṃ tvām ajam āhur eva | na tu te vyaktiṃ janma viduḥ | para-brahma-svarūpasya tavājatvaṃ janmavattvaṃ ca kiṃ prakāram iti tu na vidur ity arthaḥ | ataeva na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ [Gītā 10.2] iti yat tvayoktaṃ taṃ sarvam ṛtaṃ satyam eva manye | he keśava ! ko brahmā īśo rudraś ca tāv api vayase svatattvājñānena badhnāsi, kiṃ punaḥ deva-dānavādyās tvāṃ na vidantīti vācyam iti bhāvaḥ

 

Baladeva


sarvam iti | etat sarvam aham ṛtaṃ satyam eva | na tu praśaṃsā-mātraṃ manye | he keśaveti | keśau vidhi-rudrau vayase sva-tattvāparijñānena nibadhnāsi prajāpatiṃ ca rudraṃ ca ity ādi tvad-uktaḥ | he sarveśvara ! he bhagavan ! niravadhikātiśaya-ṣaḍ-aiśvarya-nidhe ! te vyaktiṃ para-brahmatvādi-guṇāṃ śrī-mūrtiṃ deva-dānavāś ca na vidur yat te ‚nya-svajātīyatva-buddhyā tvām avajānanti druhyanti ceti bhāvaḥ
 
 



Both comments and pings are currently closed.