BhG 1.20-21

atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapi-dhvajaḥ
pravṛtte śastra-saṃpāte dhanur udyamya pāṇḍavaḥ
hṛṣīkeśaṃ tadā vākyam idam āha mahī-pate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax

he mahī-pate (O lord of the earth!),
atha (now) pravṛtte śastra-sampāte [sati] (when the battle was to begin) kapi-dhvajaḥ (one whose banner is a monkey) pāṇḍavaḥ (son of Pāṇḍu) vyavasthitān (arrayed) dhārtarāṣṭrān (of the sons of Dhṛtarāṣṭra) dṛṣṭvā (after seeing), dhanuḥ (a bow) udyamya (after raising), tadā (then) hṛṣīkeśam (to Hṛṣīkeśa) idaṁ (this) vākyam (word) āha (he spoke).

 

grammar

atha av.then, now, moreover, certainly, rather;
vyavasthitān vi-ava-sthita (vi-ava-sthā – to arrange, to settle) PP 2n.3 m.arrayed;
dṛṣṭvā dṛś (to see) absol.after seeing;
dhārtarāṣṭrān dhārtarāṣṭra 2n.3 m.of the sons of Dhṛtarāṣṭra (from: dhṛta-rāṣṭra – by whom the kingdom is held, from: dhṛ – to hold PP dhṛta – held; rāṣṭra – kingdom);
kapi-dhvajaḥ kapi-dhvaja 1n.1 m.; BV: yasya dhvaje kapir asti saḥone whose banner is a monkey (from: kapi – monkey; dhvaja – a banner, flag, mark);
pravṛtte pra-vṛtta (pra-vṛt – to start to act, to surpass) PP 7n.1 m. loc.abs.when it began;
śastra-saṁpāte śastra-saṁpāta m. 7n.1 loc.abs.; TP: śastrāṇāṁ saṁpāta itifalling of weapons (from: śas – to cut; śastra – a weapon which is handled as opposed to weapon which is thrown – astra; sam-pat – to fall together, to meet with, PP saṁpāta – falling together);
dhanuḥ dhanuḥ 2n.1 n.a bow;
udyamya ud-yam (to raise) absol.after raising;
pāṇḍavaḥ pāṇḍava 1n.1 m.son of Pāṇḍu (from: pāṇḍu – white, pale);

******

hṛṣīkeśam hṛṣīkeśa 2n.1 m.to Hṛṣīkeśa, to one with erect hair (from: hṛṣ – to be excited; hṛṣī – erect; keśa – hair)or TP: hṛṣīkāṇām / indriyāṇām īśam itito the lord of the senses (from: hṛṣīka – an ogan of sense; xīś – to own, to reign, īśa – ruler, lord);
tadā av.then;
vākyam vākya (vac – to speak) PF 2n.1 n.word, the speech;
idam idam 2n.1 n.this;
āha ah (to speak) Perf. P 1v.1he spoke (inflected only in Perf., other forms from: brū);
mahī-pate mahī-pati 8n.1 m.; TP: mahyāḥ pata iti – O lord of the earth (from: mah – to magnify, mahant – great, mahī – earth; pati – husband, lord);

 

textual variants

vyavasthitāh → avasthitāh (arrayed);

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

no commentary up to the verse BhG 1.25

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

etasmin samaye śrī-kṛṣṇam arjuno vijñāpayāmāsety āha atha ity ādibhiḥ caturbhiḥ ślokaiḥ | atheti athānantaraṃ vyavasthitān yuddhodyogena sthitān | kapidhvajo ‚rjunaḥ

 

Viśvanātha

no commentary up to the verse BhG 1.25

 

Baladeva

evaṃ dhārtarāṣṭrāṇāṃ yuddhe bhītiṃ pradarśya pāṇḍavānāṃ tu tatrotsāham āha atheti sārdhakena | atha ripu-śaṅkha-nāda-kṛtotsāha-bhaṅgānantaraṃ vyavasthitān tad-bhaṅga-virodhi-yuyutsayāvasthitān dhārtarāṣṭrān bhīṣmādīn kapidhvajo ‚rjuno yena śrī-dāśarather api mahānti kāryāni purā sādhitāni tena mahāvīreṇa dhvajam adhitiṣñhitā hanumatānugṛhīto bhaya-gandha-śūnya ity arthaḥ | he mahīpate pravṛtte pravartamāne | hṛṣīkeśam iti hṛṣīkeśaṃ sarvendriya-pravartakaṃ kṛṣṇaṃ tad idaṃ vākyam uvāceti | sarveśvaro harir yeṣāṃ niyojyas teṣāṃ tad ekānta-bhaktānāṃ pāṇḍavānāṃ vijaye sandeha-gandho ‚pi neti bhāvaḥ

 
 



Both comments and pings are currently closed.