BhG 1.19

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat
nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saḥ (that) tumulaḥ (tumultuous) ghoṣaḥ (noise) nabhaḥ (the sky) pṛthivīṁ ca eva (and eve the earth) vyanunādayan (it caused to vibrate),
dhārtarāṣṭrāṇām ca (and of the sons of Dhṛtarāṣṭra) hṛdayāni (the hearts) vyadārayat (it caused to break).

 

grammar

saḥ tat sn. 1n.1 m.that;
ghoṣaḥ ghoṣa 1n.1 m.noise (from: ghuṣ – to sound);
dhārtarāṣṭrāṇām dhārtarāṣṭra 6n.3 m.of the sons of Dhṛtarāṣṭra (from: dhṛta-rāṣṭra – by whom the kingdom is held, from: dhṛ – to hold, PP dhṛta – held; rāṣṭra – kingdom);
hṛdayāni hṛdaya 2n.3 n.the hearts;
vyadārayat vi-dṝ (to split) Imperf. caus. P 1v.1it caused to break;
nabhaḥ nabhas 2n.1 n.the sky;
ca av.and;
pṛthivīm pṛthivī 2n.1 f.the earth (from: pṛth – to extend, pṛthu – broad, extensive, great);
ca av.and;
eva av.certainly, just, merely;
tumulaḥ tumula 1n.1 m.tumultuous;
vyanunādayan vi-anu-nādayant (anu-nad – to sound) PPr caus.1n.1 m.causing to vibrate;

 

textual variants


sa ghoṣo → sughoṣo (pleasant noise);
vyadārayat → vyakaṁpayat (it caused to tremble);
vyanunādayan → ‘bhyanunādayan / ‘py anunādayan (causing to vibrate);
 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

tato yudhiṣṭhiro vṛkodarādayaś ca svakīyān śaṅkhān pṛthak pṛthak pradadhmauḥ | sa ghoṣo duryodhana-pramaukhānāṃ sarveṣām eva bhavat-putrāṇāṃ hṛdayāni bibheda | adayaiva naṣṭaṃ kurūṇāṃ balam iti dhārtarāṣṭrā menire | evaṃ tad-vijayābhikaṅkṣiṇe dhṛtarāṣṭrāya saṃjayo’kathayat

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

Śrīdhara – sa ca śaṅkhānāṃ nādas tvadīyānāṃ mahābhayaṃ janayāmāsety āha sa ghoṣa ity ādi | dhārtarāṣṭrāṇāṃ tvadīyānāṃ hṛṇḍayāṇi vyadārayat vidāritavān | kiṃ kurvan | nabhaś ca pṛthivīṃ caiva tumulo ‚bhyanunādayan pratidhvanibhir apūryan ||19||

 

Viśvanātha

no commentary up to the verse BhG 1.25

 

Baladeva

sa iti | pāṇḍavaiḥ kṛtaḥ śaṅkha-nādo dhārtarāṣṭrāṇāṃ bhīṣmādīnāṃ sarveṣāṃ hṛṇḍayāṇi vyadārayat | tad-vidāraṇa-tulyāṃ pīḍām ajanayad ity arthaḥ | tumulo ‚titīvraḥ abhyanunādayan pratidhvanibhiḥ p”ryann ity arthaḥ | dhārtarāṣṭraiḥ kṛtas tu śaṅkhādinādas tumulo ‚pi teṣāṃ kiñcid api kṣobhaṃ nājanayat tathānukter iti bodhyam

 
 



Both comments and pings are currently closed.