BhG 1.10

aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam
paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tat (that) bhīṣmābhirakṣitam (protected by Bhīṣma) asmākam (our) balam (force) aparyāptam (unlimited, insufficient) [asti] (is).
tu (but) idam (this) bhīmābhirakṣitam (protected by Bhīma) eteṣām (their) balam (force) paryāptam (limited, sufficient) [asti] (is).

 

grammar

aparyāptam a-pari-āpta (pari-āp – to obtain) PP 1n.1 n.unobtained: unlimited or insufficient (aparimitam / asaṁkhyam – unlimited; asamartham – insufficient);
tat tat sn. 1n.1 n.that;
asmākam asmat 6n.3our;
balam bala 1n.1 n.force, army;
bhīṣmābhirakṣitam bhīṣma-abhi-rakṣita 1n.1 n.; TP: bhīṣmeṇa sarvato rakṣitam ition all sides protected by Bhīṣma (from: bhī – to scare, bhīṣma – frightful; abhi-rakṣ – to protect on all sides, PP abhirakṣita – protected on all sides);
paryāptam pari-āpta (pari-āp – to obtain) PP 1n.1 n.obtained: limited or sufficient (parimitam – limited; samartham – sufficient);
tu av.but, then, or, and;
idam idam sn. 1n.1 n.this;
eteṣām etat sn. 6n.3 m.their;
balam bala 1n.1 n.force, army;
bhīmābhirakṣitam bhīma-abhi-rakṣita 1n.1 n.; TP: bhīmeṇa sarvato rakṣitam ition all sides protected by Bhīma (from: bhī – to scare, bhīma – terrible, frightful; abhi-rakṣ – to protect on all sides, PP abhirakṣita – protected on all sides);

 

textual variants

In some editions the names of Bhīṣma and Bhīma in the second and the fourth padas are interchanged;

 
 



Śāṃkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 1.11

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tataḥ kiṃ? ata āha – aparyāptam ity ādi | tat tathābhūtaiḥ vīrair yuktam api bhīṣmeṇābhirakṣitam api asmākaṃ balaṃ sainyaṃ aparyāptaṃ taiḥ saha yoddhuṃ asamarthaṃ bhāti | idam eteṣāṃ pāṇḍavānāṃ balaṃ bhīmābhirakṣitam sat paryāptaṃ samarthaṃ bhāti | bhīṣmasyobhaya-pakṣapātitvāt asmad-balaṃ pāṇḍava-sainyṃ pratyasamartham | bhīmasyika-pakṣapātitvāt pāṇḍavānāṃ balaṃ samartham

 

Viśvanātha

aparyāptam aparipūrṇam | pāṇḍavaiḥ saha yoddhuṃ akṣamam ity arthaḥ | bhīṣmeṇātisūkṣma-buddhinā śastra-śāstra-pravīṇenābhito rakṣitam api bhīṣmasyobhaya-pakṣapātitvāt | eteṣāṃ pāṇḍavānāṃ tu bhīmena sthūla-buddhinā śastra-śāstrānabhijño ‚pi rakṣitam paryāptaṃ paripūrṇam | asmābhiḥ saha yuddhe pravīṇam ity arthaḥ

 

Baladeva

nanv ubhayoḥ sainyayos taulyāt tavaiva vijayaḥ katham ity āśaṅkya sva-sainyādhikyam āha aparyāptam iti | aparyāptam aparimitam asmākaṃ balam | tatrāpi bhīṣmeṇa mahā-buddhimatātirathenābhirakṣitam | eteṣāṃ pāṇḍavānāṃ balaṃ tu paryāptaṃ parimitam | tatrāpi bhīmena tuccha-buddhinārdharathenābhirakṣitam | ataḥ siddha-vijayo ‚ham

 
 



Both comments and pings are currently closed.