BhG 2.1

saṃjaya uvāca
taṃ tathā kṛpayāviṣṭam aśru-pūrṇākulekṣaṇam
viṣīdantam idaṃ vākyam
uvāca madhusūdanaḥ

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


saṁjaya (Saṁjaya) uvāca (he spoke):
tathā (so) madhu-sūdanaḥ (slayer of Madhu) tam (to him) kṛpayā (with pity) āviṣṭam (filled) viṣīdantam (to the grieving one) aśru-pūrṇa-akula-ikṣaṇam (to one whose eyes are perturbed and full of tears) idam (this) vākyam (word) uvāca (he spoke).

 

grammar

saṁjayaḥ sam-jaya 1n.1 m.conquest, complete victory, Saṁjaya  (from: sam-ji – to conquer);
uvāca vac (to speak) Perf. P 1v.1he spoke;
tam tat sn. 2n.1 m.to him;
tathā av.in that manner, so, in like manner;
kṛpayā kṛpā 3n.1 f.with grief, pity, compassion, tenderness (from: kṛp – to lament, to pity, to long for);
āviṣṭam   āviṣṭa (ā-viś – to approach, to enter) PP 2n.1 m.filled;
aśru-pūrṇākulekṣaṇam aśru-pūrṇa-ākula-īkṣaṇa 2n.1 m.; BV: yasyāśrubhiḥ pūrṇa ākula īkṣaṇe stas tam to one whose eyes are perturbed and full of tears (from: aśru – a tear; pṝ to fill, to nourish, pūrṇa – full; ākula – confused, perturbed; īkṣ to see, īkṣaṇa – a look, sight, eye);
viṣīdantam viṣīdant (vi-sad – to grieve, to be dejected) PPr 2n.1 m.to the grieving one;
idam idam sn. 2n.1 n.this;
vākyam vākya 2n.1 n. the speech, word (from: vac – to speak);
uvāca vac (to speak) Perf. P 1v.1he spoke;
madhu-sūdana madhu-sūdana 8n.1 m.slayer of Madhu (from: madhu – sweet, name of a demon; sūd – to put in order, to kill, sūdana – killing, destroying);

 

textual variants


aśru-pūrṇākulekṣaṇaṃ → aśru-pūrṇa-mukhekṣaṇaṃ (to ne with eyes and face full of tears);
viṣīdantam → sīdamānam (to one sunk into grief);
 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

commentary under the verse BhG 2.3

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

dvitīye śoka-saṃtaptam arjunaṃ brahma-vidyayā | pratibodhya hariś cakre sthita-prajñasya lakṣaṇam | tataḥ kiṃ vṛttam ity apekṣāyāṃ sañjaya uvāca – taṃ tathety ādi | aśrubhiḥ pūrṇe ākule īkṣaṇe yasya taṃ tathā, ukta-prakāreṇa visam arjunaṃ prati madhusūdana idaṃ vākyam uvāca

 

Madhusūdana

ahiṃsā paramo dharmo bhikṣāśanaṃ cety evaṃ-lakṣaṇayā buddhyā yuddha-vaimukhyam arjunasya śrutvā svaputrāṇāṃ rājyam apracalitam avadhārya svastha-hṛdayasya dhṛtarāṣṭrasya harṣa-nimittāṃ tataḥ kiṃ vṛttam ity ākāṅkṣām apaninīṣuḥ saṃjayas taṃ pratyuktavān ity āha vaiśampāyanaḥ |
kṛpā mamaita iti vyāmoha-nimittaḥ sneha-viśeṣaḥ | tayāviṣṭaṃ svabhāva-siddhyā vyāptam | arjunasya karmatvaṃ kṛpāyāś ca kartṛtvaṃ vadatā tasyā āgantukatvaṃ vyudastam | ataeva viṣīdantaṃ sneha-viṣayī-bhūta-svajana-vicchedāśaṅkā-nimittaḥ śokāpara-paryāyaś citta-vyākulī-bhāvo viṣādas taṃ prāpnuvantam | atra viṣādasya karmatvenārjunasya kartṛtvena ca tasyāgantukatvaṃ sūcitam |
ataeva kṛpā-viṣāda-vaśād aśrubhiḥ pūrṇe ākule darśanākṣame cekṣaṇe yasya tam | evam aśru-pāta-vyākulī-bhāvākhya-kārya-dvaya-janakatayā paripoṣaṃ gatābhyāṃ kṛpā-viṣādābhyām udvignaṃ tam arjunam idaṃ sopapattikaṃ vakṣyamāṇaṃ vākyam uvāca na tūpekṣitavān | madhusūdana iti | svayaṃ duṣṭa-nigraha-kartārjunaṃ praty api tathaiva vakṣyatīti bhāvaḥ

 

Viśvanātha

ātmānātma-vivekena śoka-moha-tamo nudan |
dvitīye kṛṣṇa-candro ‚tra proce muktasya lakṣaṇam

 

Baladeva

dvitīye jīva-yāthātmya-jñānaṃ tat-sādhanaṃ hariḥ |
niṣkāma-karma ca proce sthita-prajñasya lakṣaṇam ||
evam arjuna-vairāgyam upaśrutya sva-putra-rājyābhraṃśāśayā hṛṣyantaṃ dhṛtarāṣṭram ālakṣya sañjaya uvāca taṃ tatheti | madhusūdana iti tasya śokam api madhuvan nihaniṣyatīti bhāvaḥ

 
 



Both comments and pings are currently closed.