BhG 2.3

klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate
kṣudraṃ hṛdaya-daurbalyaṃ tyaktvottiṣṭha paraṃtapa

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!), he parantapa (O scorcher of enemies!),
klaibyam (into weakness) mā sma gamaḥ (do not go),
tvayi (for you) etat (this) na upapadyate (it does not befit).
kṣudram (mean) hṛdaya-daurbalyam (weakness of heart) tyaktvā (after abandoning) uttiṣṭha (stand up).

 

grammar

klaibyam

klaibya 2n.1 n.weakness, impotence, cowardice (from: klīb – to be impotent, to be timorous, klība – impotent, timorous);
mā sma av.not! (very strong negation with the intensifying particle: sma; mostly used with aorist deprived of  prefix ‘a-’ making the imperative – do not go!);
[a]gamaḥ gam (to go) Aor. P 2v.1 agamaḥyou went; used with particle loses prefix ‘a-’ and makes the imperative: do not go!
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
na av.not;
etat etat sn. 1n.1 n.this;
tvayi yuṣmat sn. 7n.1 m.in you;
upapadyate upa-pad (to approach, to exist, to be suitable, to attain) Praes. Ā 1v.1it befits (requires locative);
kṣudram   kṣudra 2n.1 n.tiny, low, mean;
hṛdaya-daurbalyam hṛdaya-daurbalya 1n.1 n.; TP: hṛdayasya daurbalyam iti – weakness of heart (from: hṛdaya / hṛd – heart; dur-bala – of little strength);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
uttiṣṭha ut-sthā (to stand up) Imperat. P 2v.1stand up;
paraṁtapa param-tapa 8n.1 m.; yaḥ parān tāpayati saḥone who torments enemies (from: para – another, strange; tap – to scorch, tapas – heat, austerity);

 

textual variants


klaibyaṃ mā sma gamaḥ → mā klaibyaṃ gaccha kaunteya (O son of Kuntī, do not go into weakness);

 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

evam upaviṣṭe pārthe kuto’yam asthāne samupasthitaḥ śokaḥ ? ity ākṣipya tam imaṃ viṣama-sthaṃ śokam avidvat-sevitaṃ para-loka-virodhinam akīrti-karam atikṣudraṃ hṛdaya-daurbalya-kṛtaṃ parityajya yuddhāyottiṣṭheti śrī-bhagavān uvāca

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

klaibyaṃ mā sma gama iti | tasmāt he pārtha ! klaibyaṃ kātaryaṃ mā sma gamaḥ | na prāpnuhi | yatas tvayi etan nopapadyate yogyaṃ na bhavati | kṣudraṃ tucchaṃ hṛdaya-daurbalyaṃ kātaryaṃ yuddhāya uttiṣṭha, he parantapa śatru-tāpana !

 

Madhusūdana

nanu bandhu-senāvekṣaṇa-jātenādhairyeṇa dhanur api dhārayitum aśaknuvatā mayā kiṃ kartuṃ śakyam ity ata āha klaibyam iti | klaibyaṃ klīb-bhāvam adhairyam ojas-teja-ādi-bhaṅga-rūpaṃ mā sma gamo mā gā | he pārtha pṛthā-tanaya! pṛthayā deva-prasāda-labdhe tat-tanaya-mātre vīryātiśayasya prasiddhatvāt pṛthā-tanayatvena tvaṃ klaibyāyogya ity arthaḥ | arjunatvenāpi tad-ayogyatvam āha naitad iti | tvayi arjune sākṣān-maheśvareṇāpi saha kṛtāhave prakhyāta-mahā-prabhāve nopapadyate na yujyata etat-klaibyam ity asādhāraṇyena tad-ayogyatva-nirdeśaḥ |
nanu na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ iti pūrvam eva mayoktam ity āśaṅkyāha kṣudram iti | hṛdaya-daurbalyaṃ manaso bhramaṇādi-rūpam adhairyaṃ kṣudratva-kāraṇatvāt kṣudraṃ sunirasanaṃ vā tyaktvā vivekenāpanīyottiṣṭha yuddhāya sajjo bhava | he parantapa ! paraṃ śatruṃ tāpayatīti tathā saṃbodhyate hetu-garbham

 

Viśvanātha

klaibyaṃ klīb-dharmaṃ kātaryam | he pārtheti tvaṃ pṛthā-putraḥ sann api gacchasi | tasmān mā sma gamaḥ, mā prāpnuhi, anyasmin kṣatra-bandhau varam idam upapadyatām, tvayi mat-sakhau tu nopayujyate |
nanv idaṃ śauryābhāva-lakṣaṇaṃ klaibyaṃ mā śaṅkiṣṭhāḥ | kintu bhīṣma-droṇādi-guruṣu dharma-dṛṣṭyā viveko ‚yaṃ dhārtarāṣṭreṣu tu durbaleṣu mad-astrāghātam āsādya martum udyateṣu dayaiveyam iti tatrāha kṣudram iti | naite tava viveka-daye, kintu śoka-mohāv eva | tau ca manaso daurbalya-vyañjakau | tasmāt hṛdaya-daurbalyam idaṃ tyaktvā uttiṣṭha | he parantapa ! parān śatrūn tāpayan yudhyasva

 

Baladeva

nanu bandhu-kṣayādhyavasāya-doṣāt prakampitena mayā kiṃ bhāvyam iti cet tatrāha klaibyam iti | he pārtha ! devarāja-prasādāt pṛthāyām utpanna ! klaibyaṃ kātaryaṃ mā sma gamaḥ prāpnuhi | tvayi viśva-vijetari mat-sakhe ‚rjune kṣatra-bandhāv ivaitad īdṛśaṃ klaibyaṃ nopayujyate |
nanu na me śauryābhāva-rūpaṃ klaibyaṃ kintu bhīṣmādiṣu pūjyeṣu dharma-buddhyā viveko ‚yaṃ duryodhanādiṣu bhrātṛṣu mac-chastra-prahāreṇa mariṣyatsu kṛpeyam iti cet tatrāha kṣudram iti | naite tava viveka-kṛpe, kintu kṣudraṃ laghiṣṭhaṃ hṛdaya-daurbalyam eva | tasmāt tat tyaktvā yuddhāyottiṣṭha sajjībhava | he parantapa ! śatru-tāpaneti śatru-hāsa-pātratāṃ mā gāḥ

 
 



Both comments and pings are currently closed.