BhG 2.5

gurūn ahatvā hi mahānubhāvāñ śreyo bhoktuṃ bhaikṣam apīha loke
hatvārtha-kāmāṃs tu gurūn ihaiva bhuñjīya bhogān rudhira-pradigdhān

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


mahānubhāvān (those who have great experience) gurūn (masters) ahatvā hi (after ot killing indeed),
iha loke (in this world) bhaikṣam api (even obtained from begging) bhoktum (to eat) śreyaḥ (better).
tu (but) artha-kāmān (those who desire benefits) gurūn (masters) hatvā (after killing),
iha eva (here certainly) rudhira-pradigdhān (stained with blood) bhogān (luxuries) bhuñjīya (I would enjoy).

 

grammar

gurūn guru 2n.3 m.heavy ones, masters, preceptors;
a-hatvā han (to kill, to strike, to beat) absol.after not killing;
hi av.because, just, indeed, surely;
mahānubhāvān mahā-anubhāva 2n.3 m.; BV: yeṣāṁ mahān anubhāvaḥ santi tānthose who have great experience (from: mah – to magnify, mahant – great; anu-bhū – to experience, to understand, anubhāva – experience, understanding);
śreyaḥ av.better (from: śreyas – better, higher, perfect, the auspiciousness, the welfare; comparative of: śrī – śreyas, śreṣṭha; can be followed by inf.)
bhoktum bhuj (to eat, to enjoy) inf.to eat;
bhaikṣam bhaikṣa 2n.1 n.obtained from begging (from: bhikṣ – to beg, bhikṣā begging);
api av.although, moreover, besides, even;
iha av.here (often meaning: in this world);
loke loka 7n.1 m.in the world;
hatvā han (to kill, to strike, to beat) absol.after killing;
artha-kāmān artha-kāma 2n.3 m.; BV: yeṣām arthānāṁ kāmo ‘sti tān – those who desire benefits (from: arth – to strive to obtain, to desire, to request, artha – purpose, advantage, concern, object, wealth, use; kam – to wish, to love, to long for, kāma – wish, desire, pleasure); or artha-kāmātmakān bhogānluxuries, whose nature is desire of wealth;
tu av.but, then, or, and;
gurūn guru 2n.3 m.heavy ones, masters, preceptors;
iha av.here (often meaning: in this world);
eva av.certainly, just, merely;
bhuñjīya bhuj (to eat, to enjoy) Pot. Ā 3v.1I would enjoy;
bhogān bhoga 2n.3 m.luxuries, food, wealth (from: bhuj – to eat, to enjoy);
rudhira-pradigdhān rudhira-pradigdha 2n.3 m.; TP: rudhireṇa pradigdhān itiwhich are stained with blood (from: rudhira – blood, red; pra-dih – to smear, PP pradigdha – smeared, stained);

 

textual variants


śreyo bhoktuṁ → śreyaś cartuṁ / śreyas karaṁ / śreyo bhuktaṁ (better to practice / better acting / better food);
bhaikṣam → bhaikṣyam (that which is to be begged);
hatvārtha-kāmāṁs tu → hatvārtha-kāmāṁś ca / hatvārtha-kāmyāṁs tu (and after killing those desiring wealth / but after destroying the desired wealth);
hatvārtha-kāmāṁs tu gurūn ihaiva → na tvārtha-kāmaṁs tu gurūn nihatya (after not killing the masters  desiring wealth);
bhuñjīya → bhuṁjīta (he would enjoy);
rudhira-pradigdhān → rudhira-pradagdhān (destroyed by blood);
 
 



Śāṁkara

no commentary up to the verse BhG 2.10

 

Rāmānuja

punar api pārthaḥ sneha-kāruṇya-dharmādharma-bhayākulo bhagavad-uktaṃ hitatamam ajānan idam uvāca | bhīṣma-droṇādikān bahu-mantavyān gurūn katham ahaṃ haniṣyāmi ? kathantarāṃ bhogeṣv atimātra-prasaktān tān hatvā tair bhujyamānān tān eva bhogāṃs tad-rudhireṇa upasicya teṣv āsaneṣūpaviśya bhuñjīya ?

 

Madhva

no commentary up to the verse BhG 2.11

 

Śrīdhara

tarhi tān ahatvā tava deha-yātrāpi na syād iti cet, tatrāha gurūn iti | gurūn droṇācāryādīn ahatvā para-loka-viruddhaṃ guru-vadham akṛtvā iha-loke bhaikṣyaṃ bhikṣānnam api bhoktuṃ śreya ucitam | vipakṣe tu na kevalaṃ paratra duḥkhaṃ, kintu ihaiva ca naraka-duḥkham anubhaveyam ity āha hatveti | gurūn hatvā ihaiva tu rudhireṇa pradigdhān prakarṣeṇa liptān artha-kāmātmakān bhogān ahaṃ bhuñjīya aśnīyām | yad vā artha-kāmān iti gurūṇāṃ viśeṣaṇam | artha-tṛṣṇākulatvād ete tāvad yuddhān na nivarteran tasmād etad vadhaḥ prasajyetaivety arthaḥ | tathā ca yudhiṣṭhiraṃ prati bhīṣmeṇoktaṃ –
arthasya puruṣo dāso dāsas tv artho na kasyacit |
iti satyaṃ mahārāja baddho ‚smy arthena kauravaiḥ || iti [MBh 6.41.36]

 

Madhusūdana

nanu bhīṣma-droṇayoḥ pūjārhatvaṃ gurutvenaiva, evam anyeṣām api kṛpādīnāṃ, na ca teṣāṃ gurutvena svīkāraḥ sāmpratam ucitaḥ –
guror apy avaliptasya kāryākāryam ajānataḥ |
utpathapratipannasya parityāgo vidhīyate || [MBh 5.178.24]
iti smṛteḥ | tasmād eṣāṃ yuddha-garveṇāvaliptānām anyāya-rājya-grahaṇena śiṣya-droheṇa ca kāryākārya-viveka-śūnyānām utpatha-niṣṭhānāṃ vadha eva śreyān ity āśaṅkyāha gurūn iti |
gurūn ahatvā para-lokas tāvad asty eva | asmiṃs tu loke tair hṛta-rājyānāṃ no nṛpādīnāṃ niṣiddhaṃ bhaikṣam api bhoktuṃ śreyaḥ praśasyataram ucitaṃ na tu tad-vadhena rājyam api śreya iti dharme ‚pi yuddhe vṛtti-mātra-phalatvaṃ gṛhītvā pāpam āropya vrate |
nanv avaliptatvādinā teṣāṃ gurutvābhāva ukta ity āśaṅkyāha mahānubhāvān iti | mahānubhāvaḥ śrutādhyayana-tapa-ācārādi-nibandhanaḥ prabhāvo yeṣāṃ tān | tathā ca kāla-kāmādayo ‚pi yair vaśīkṛtās teṣāṃ puṇyātiśaya-śālināṃ nāvaliptatvādi-kṣudra-pāpma-saṃśleṣa ity arthaḥ | himahānubhāvān ity ekaṃ vā padam | himaṃ jāḍyam apahantīti himahā ādityo ‚gnir vā tasyaivānubhāvaḥ sāmarthyaṃ yeṣāṃ tān | tathā cātitejasvitvāt teṣām avaliptatvādi-doṣo nāsty eva |
dharma-vyatikramo dṛṣṭa īśvarāṇāṃ ca sāhasam |
tejīyasāṃ na doṣāya vahneḥ sarva-bhujo yathā || [BhP 10.33.30]
nanu yadārtha-lubdhāḥ santo yuddhe pravṛttās tadaiṣāṃ vikrītātmanāṃ kutastyaṃ pūrvoktaṃ māhātmyaṃ, tathā coktaṃ bhīṣmeṇa yudhiṣṭhiraṃ prati –
arthasya puruṣo dāso dāsas tv artho na kasyacit |
iti satyaṃ mahārāja baddho ‚smy arthena kauravaiḥ || [MBh 6.41.36]
ity āśaṅkyāha hatveti | artha-lubdhā api te mad-apekṣayā guravo bhavanty eveti punar guru-grahaṇenoktam | tu-śabdo ‚py arthe īdṛśān api gurūn hatvā bhogān eva bhuñjīya na tu mokṣaṃ labheya | bhujyanta iti bhogā viṣayāḥ karmaṇi ghañ | te ca bhogā ihaiva na para-loke | ihāpi ca rudhira-pradigdhā ivāpayaśo-vyāptatvenātyanta-jugupsitā ity arthaḥ | yadehāpy evaṃ tadā para-loka-duḥkhaṃ kiyad varṇanīyam iti bhāvaḥ |
athavā gurūn hatvārtha-kāmātmakān bhogān eva bhuñjīya na tu dharma-mokṣāv ity artha-kāma-padasya bhoga-viśeṣaṇatayā vyākhyānāntaraṃ draṣṭavyam

 

Viśvanātha

nanv evaṃ te yadi svarājye ‚smin nāsti jighṛkṣā, tarhi kayā vṛttyā jīviṣyasīty atrāha gurūn ahatveti | guru-vadham akṛtvā bhaikṣyaṃ kṣatriyair vigītam api bhikṣānnam api bhoktuṃ śreyaḥ | aihika-duryaśo-lābhe ‚pi pāratrikam amaṅgalaṃ tu naiva syād iti bhāvaḥ | na caiva guravo ‚valiptāḥ kāryākāryam ajānantaś cādhārmika-duryodhanādy-anugatās tyājyā eva | yad uktaṃ –
guror apy avaliptasya kāryākāryam ajānataḥ |
utpatha-pratipannasya parityāgo vidhīyate || [MBh 5.178.24] iti vācyam |
ity āha – mahānubhāvān iti | kāla-kāmādayo ‚pi yair vaśīkṛtās teṣāṃ bhīṣmādīnāṃ kutas tad-doṣa-sambhava iti bhāvaḥ | nanu –
arthasya puruṣo dāso dāsas tv artho na kasyacit |
iti satyaṃ mahārāja baddho ‚smy arthena kauravaiḥ || [MBh 6.41.36]
iti yudhiṣṭhiraṃ prati bhīṣmeṇaivoktam ataḥ sāmpratam artha-kāmatvād eteṣāṃ mahānubhāvatvaṃ prāktanaṃ vigalitam ? satyam, tad apy etān hatavato mama duḥkham eva syād ity āha artha-kāmānartha-lubdhān apy etān kurūn hatvāhaṃ bhogān bhuñjīya kintv eteṣāṃ rudhireṇa pradigdhān praliptān eva | ayam arthaḥ – eteṣām artha-lubdhatve ‚pi mad-gurutvam asty eva, ataevaitad-vadhe sati guru-drohiṇo mama khalu bhogo duṣkṛti-miśraḥ syād iti

 

Baladeva

nanu svarājye spṛhā cet tava nāsti tarhi deha-yātrā vā kathaṃ setsyatīti cet tatrāha gurūn iti | gurūn ahatvā guru-vadham akṛtvā sthitasya me bhaikṣyānnaṃ kṣatriyāṇāṃ nindyam api bhoktuṃ śreyaḥ praśastataram | aihika-duryaśo-hetutve ‚pi para-lokāvighātitvāt |
nanv ete bhīṣmādayo guravo ‚pi yuddha-garvāvalepāt chadmanā yuṣmad-rājyāpahāraṃ yuṣmad-drohaṃ ca kurvatāṃ duryodhanādīnāṃ saṃsargeṇa kāryākārya-viveka-virahāc ca samprati tyājyā eva-
guror apy avaliptasya kāryākāryam ajānataḥ |
utpathapratipannasya parityāgo vidhīyate || [MBh 5.178.24] iti smṛteḥ |
iti cet tatrāha – mahānubhāvān iti | mahān sarvotkṛṣṭo ‚nubhāvo vedādhyayana-brahmacaryādi-hetukaḥ prabhāvo yeṣāṃ tān | kāla-kāmādayo ‚pi yad-vaśyās teṣāṃ tad-doṣa-sambandho neti bhāvaḥ |
nanu –
arthasya puruṣo dāso dāsas tv artho na kasyacit |
iti satyaṃ mahārāja baddho ‚smy arthena kauravaiḥ || [MBh 6.41.36]
iti bhīṣmokter artha-lobhena vikrītātmanāṃ teṣāṃ kuto mahānubhāvatā ? tato yuddhe hantavyās te iti cet tatrāha hatvārtha-kāmān iti | artha-kāmān api gurūn hatvāham ihaiva loke bhogān bhuñjīya, na tu para-loke | tāṃś ca rudhira-pradigdhān tad-rudhira-miśrān eva, na tu śuddhān bhuñjīya tad-dhiṃsayā tal-lābhāt | tathā ca yuddha-garvāvalepādi-mattve ‚pi teṣāṃ mad-gurutvam asty eveti punar guru-grahaṇena sūcyate

 
 



Both comments and pings are currently closed.