BhG 2.25

avyakto yam acintyo yam avikāryo yam ucyate
tasmād evaṃ viditvainaṃ nānuśocitum arhasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


ayam (he) avyaktaḥ (invisible) [asti] (is),
ayam (he) acintyaḥ (inconceivable) [asti] (is),
ayam (he) avikāryaḥ (unchangeable) ucyate (it is said).
tasmāt (therefore) enam evam (thus this) viditvā (after knowing),
[tvam] (you) śocitum (to lament) na arhasi (you should not).

 

grammar

avyaktaḥ a-vyakta (vi-añj – to decorate, to make visible) PP 1n.1 m.unmanifested, invisible, unevolved;
ayam idam sn. 1n.1 m.he;
acintyaḥ a-cintya (cint – to think, to consider) PF 1n.1 m.not to be thought about, inconceivable;
ayam idam sn. 1n.1 m.he;
avikāryaḥ a-vikārya (vi-kṛ to transform) PF 1n.1 m.not to be transformed, unchangeable;
ayam idam sn. 1n.1 m.he;
ucyate vac (to speak) Praes. pass. 1v.1it is said;
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
evam av.thus;
viditvā vid (to know, to understand) absol.after knowing;
enam etat sn. 2n.1 m.this;
na av.not;
anuśocitum anu-śuc (to lament) inf.to lament;
arhasi arh (to deserve, to be able to) Praes. P 2v.1you deserve;

 

textual variants


tasmād evaṁ → tasmād enaṁ (therefore this);
viditvainaṁ → viciṁtyainaṁ / viditveha (after thinking of this / after knowing here);
 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

No room for grief.
Moreover:

kiṃ ca

He, it is said, is unmanifest, unthinkable and unchangeable.
Wherefore, knowing Him to be such, thou hadst better grieve not.

avyakto ’yam acintyo ’yam avikāryo ’yam ucyate |
tasmād evaṃ viditvainaṃ nānuśocitum arhasi ||2.25||

As the Self is inaccessible to any of the senses, He is not manifest.

avyaktaḥ sarva-karaṇāviṣayatvāt na vyajyata iti avyakto ’yam ātmā |

Wherefore, He is unthinkable. For, that alone which is perceived by the senses becomes an object of thought.

ata eva acintyo ’yam | yad dhi indriya-gocaras tac cintā-viṣayatvam āpadyate | ayaṃ tv ātmā anindriya-gocaratvāt acintyaḥ |

Verily, the Self is unthinkable, because He is inaccessible to the senses. He is unchangeable. The Self is quite unlike milk, which, mixed with butter-milk, can be made to change its form. He is changeless, also because He has no parts; for, whatever has no parts is never found to undergo change. Because the Self is changeless, He is unchangeable.

ata eva avikāryaḥ, yathā kṣīraṃ dadhy-ātañcanādinā vikāri na tathā ayam ātmā | niravayavatvāc cāvikriyaḥ | na hi niravayavaṃ kiṃcit vikriyātmakaṃ dṛṣṭām | avikriyatvāt avikāryo ’yam ātmā ucyate |

Therefore, thus understanding the Self, thou hadst better not grieve, nor think that thou art their slayer and that they are slain by thee.

tasmāt evaṃ yathokta-prakāreṇa enam ātmānaṃ viditvā tvaṃ na anuśocitum arhasi hantāham eṣām, mayaite hanyanta iti ||2.25||

 

Rāmānuja

chedanādi-yogyāni vastūni yaiḥ pramāṇair vyajyante, tair ayam ātmā na vyajyata ity avyaktaḥ | ataś chedyādi-vijātīyaḥ | acintyaś ca sarva-vastu-vijātīyatvena tat-tat-svabhāva-yuktatayā cintayitum api nārhaḥ | ataś cāvikāryaḥ vikārānarhaḥ | tasmād ukta-lakṣaṇam enam ātmānaṃ viditvā tat-kṛte nānuśocitum arhasi

 

Śrīdhara

kiṃ ca avyakta iti | avyaktaś cakṣur-ādy-aviṣayaḥ | acintyo manaso ‚py aviṣayaḥ | avikāryaḥ karmendriyāṇām apy agocara ity arthaḥ | ucyata iti nityatvādibhiyuktoktiṃ pramāṇayati | upasaṃharati tasmād evam ity ādi | tad evam ātmano janma-vināśābhāvān na śokaḥ kārya ity uktam

 

Madhusūdana

chedyatvādi-grāhaka-pramāṇa-bhāvād api tad-abhāva ity āha – avyakto ‚yam ity-ādy-ardhena | yo hīndriya-gocaro bhavati sa pratyakṣatvād vyakta ity ucyate | ayaṃ tu rūpādi-hīnatvān na tathā | ato na pratyakṣaṃ tatra cchedyatvādi-grāhakam ity arthaḥ |
pratyakṣābhāve ‚py anumānaṃ syād ity ata āha acintyo ‚yaṃ cintyo ‚numeyas tad-vilakṣaṇo ‚yam | kvacit pratyakṣo hi vahny-ādir gṛhīta-vyāptikasya dhūmāder darśanāt kvacid anumeyo bhavati | apratyakṣe tu vyāpti-grahaṇāsambhavān nānumeyatvam iti bhāvaḥ | apratyakṣasyāpīndriyādeḥ sāmānyato dṛṣṭānumāna-viṣayatvaṃ dṛṣṭam ata āha avikāryo ‚yaṃ yad vikriyāvac cakṣur-ādikaṃ tat-svakāryānyathānupapattyā kalpyamānam arthāpatteḥ sāmānyatodṛṣṭānumānasya ca viṣayo bhavati | ayaṃ tu na vikāryo na vikriyāvān ato nārthāpatteḥ sāmānyato-dṛṣṭasya vā viṣaya ity arthaḥ | laukika-śabdasyāpi pratyakṣādi-pūrvakatvāt tan-niṣedhenaiva niṣedhaḥ |
nanu vedenaiva tatra ccehdyatvādi grahīṣyata ity ata āha – ucyate vedena sopakaraṇenācchedyāvyaktādi-rūpa evāyam ucyate tātparyeṇa pratipādyate | ato na vedasya tat-pratipādikasyāpi cchedyatvādi-pratipādakatvam ity arthaḥ |
atra nainaṃ chindanti [Gītā 2.23] ity atra śastrādīnāṃ tan-nāśaka-sāmarthyābhāva uktaḥ | acchedyo ‚yam ity ādau tasya cchedādi-karmatvāyogyatvam uktam | avyakto ‚yam ity atra tac-chedādi-grāhaka-mānābhāva ukta ity apaunaruktyaṃ draṣṭavyam | vedāvināśinam ity ādīnāṃ tu ślokānām arthataḥ śabdataś ca paunaruktyaṃ bhāṣya-kṛdbhiḥ parihṛtam | durbodhatvād ātma-vastunaḥ punaḥ punaḥ prasaṅgam āpādya śabdāntareṇa tad eva vastu nirūpayati bhagavān vāsudevaḥ kathaṃ nu nāma saṃsāriṇām buddhi-gocaratām āpannaṃ tattvaṃ saṃsāra-nivṛttaye syāt iti [Śaṅkara-bhāṣya 2.24] iti vadadbhiḥ |
evaṃ pūrvokta-yuktibhir ātmano nityatve nirvikāratve ca siddhe tava śoko nopapanna ity upasaṃharati tasmād ity ardhena | etādṛśātma-svarūpa-vedanasya śoka-kāraṇa-nivartakatvāt tasmin sati śoko nocitaḥ kāraṇa-bhāve kāryābhāvasyāvaśyakatvāt | tenātmānam aviditvā yad anvaśocas tad yuktam eva | ātmānaṃ viditvā tu nānuśocitum arhasīty abhiprāyaḥ

 

Viśvanātha

commentary under the verse BhG 2.26

 

Baladeva

avyaktaḥ pratyaṅ cakṣur-ādy-agrāhyaḥ | acintyas tarkāgocaraḥ śruti-mātra-gamyaḥ | jñāna-svarūpo jñātety ādikaṃ śrutyaiva pratīyate | avikāryaḥ ṣaḍ-bhāva-vikārānarhaḥ | atra avināśi tu tad viddhi ity ādibhir ātma-tattvam upadiśan hariḥ śabdato ‚rthataś ca yat punaḥ punar avocat tasya durbodhasya saubodhyārtham evety adoṣaḥ | nirdhāraṇārthaṃ vā | ayaṃ dharmaṃ vettīty uktau tad vedanaṃ niścitaṃ yathā syāt tadvat | evam evāgre vakṣyati āścaryavat paśyati kaścit ity ādinā

 
 



Both comments and pings are currently closed.