BhG 2.30

dehī nityam avadhyo yaṃ dehe sarvasya bhārata
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he bhārata (O descendant of Bhārata!),
sarvasya (of all) dehe (in the body) ayam (he) dehī (the embodied one) nityam (always) avadhyaḥ (not to be killed) [asti] (is).
tasmāt (therefore) tvam (you) sarvāṇi (all) bhūtāni (creatures) śocitum (to lament) na arhasi (you should not).

 

grammar

dehī dehin 1n.1 m.the embodied one (from: dih – to anoint, to smear, deha – a form, shape, body; dehin = dehavant = dehābhimānin – who possesses a body, thinking about oneself as a body);
nityam av.constantly, eternally (from: nitya – continual, eternal);
avadhyaḥ a-vadhya (han – to kill) PF 1n.1 m.not to be killed (from: vadhya – to be killed);
ayam idam sn. 1n.1 m.he;
dehe deha 7n.1 m.in the body (from: dih – to anoint, to smear, deha – a form, shape, body);
sarvasya sarva sn. 6n.1 m.of all, of everyone;
bhārata bhārata 8n.1 m.O descendant of Bhārata;
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
sarvāṇi sarva sn. 2n.3 n.all;
bhūtāni bhūta 2n.3 n.beings, creatures (from: bhū – to be, PP bhūta – been, real, world);
na av.not;
tvam yuṣmat sn. 1n.1you;
śocitum śuc (to lament) inf.to lament;
arhasi arh (to deserve, to be able to) Praes. P 2v.1you deserve;

 

textual variants

na tvaṃ śocitum → nānuśocitum / nātra śocitum (not to lament / here not to lament);

 
 



Śāṃkara

The key:
an excerpt from the commented verse
quotes from the scriptures
starting polemic

Now the Lord concludes the subject of this section thus:

athedānīṃ prakaraṇārtham upasaṃharan brūte

He, the embodied (Self) in every one’s body,
can never be killed, O descendant of Bharata.
Wherefore thou oughtst not to grieve about any creature.

dehī nityam avadhyo ’yaṃ dehe sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi ||2.30||

Though the body of any creature whatever is killed, the Self cannot be killed;

dehī śarīrī nityaṃ sarvadā sarvāvasthāsu avadhyaḥ niravayavatvān nityatvāc ca | tatra avadhyo ’yaṃ dehe śarīre sarvasya sarva-gatatvāt sthāvarādiṣu sthito ’pi |

wherefore, you ought not to grieve regarding any creature whatever, Bhishma or anybody else.

sarvasya prāṇi-jātasya dehe vadhyamāne ’py ayaṃ dehī na vadhyo yasmāt, tasmād bhīṣmādīni sarvāṇi bhūtāni uddiśya na tvaṃ śocitum arhasi ||2.30||

 

Rāmānuja

sarvasya devādi-dehino dehe vadhyamāne’py ayaṃ dehī nityam avadhya iti mantavyaḥ | tasmāt sarvāṇi devādi-sthāvarantāni bhūtāni viṣamākārāṇy apy uktena svabhāvena svarūpataḥ samānāni nityāni ca | deha-gataṃ tu vaiṣamyam anityatvaṃ ca | tato devādīni sarvāṇi bhūtāny uddiśya na śocitum arhasi na kevalaṃ bhīṣmādīn prati

 

Śrīdhara

tad evam avadhyatvam ātmanaḥ saṅkṣepenopadiśan aśocyatvam upasaṃharati dehīty ādi | spaṣṭo ‚rthaḥ

 

Madhusūdana

idānīṃ sarva-prāṇi-sādhāraṇa-bhrama-nivṛtti-sādhanam uktam upasaṃharati dehīti | sarvasya prāṇi-jātasya dehe vadhyamāne ‚py ayaṃ dehī liṅga-dehopādhir ātmā vadhyo na bhavatīti nityaṃ niyataṃ yasmāt tasmāt sarvāṇi bhūtāni sthūlāni sūkṣmāṇi ca bhīṣmādi-bhāvāpannāny uddiśya tvaṃ na śocitum arhasi | sthūla-dehasyāśocyatvam aparihāryatvāt | liṅga-dehasyāśocyatvam ātmavad evāvadhyatvād iti na sthūla-dehasya liṅga-dehasyātmano vā śocyatvaṃ yuktam iti bhāvaḥ

 

Viśvanātha

tarhi niścitya brūhi kim ahaṃ kuryāṃ kiṃ vā na kuryām iti | tatra śokaṃ mā kuru yuddhaṃ tu kurv ity āha dehīti dvābhyām

 

Baladeva

tad evaṃ duradhigamaṃ jīva-yāthātmyaṃ samāsenopadiśann aśocyatvam upasaṃharati dehīti | sarvasya jīva-gaṇasya dehe hanyamāne ‚py ayaṃ dehī jīvo nityam avadhyo yasmāt tasmāt tvaṃ sarvāṇi bhūtāni bhīṣmādi-bhāvāpannāni śocituṃ nārhasi | ātmanāṃ nityatvād aśocyatvaṃ tad-dehānāṃ tv avaśya-vināśatvāt tattvam ity arthaḥ

 
 



Both comments and pings are currently closed.