BhG 18.73

arjuna uvāca
naṣṭo mohaḥ smṛtir labdhā tvat-prasādān mayācyuta
sthito smi gata-saṃdehaḥ kariṣye vacanaṃ tava

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


arjunaḥ (Arjuna) uvāca (he spoke):
he acyuta (O unfailling one!),
[mama] (my) mohaḥ (bewilderment) naṣṭaḥ [asti] (it is destroyed).
tvat prasādāt (from your mercy) mayā (by me) smṛtiḥ (remembrance) labdhā [asti] (it is obtained).
[aham] (I) gata-sandehaḥ (free from doubts) sthitaḥ [asmi] (I am standing).
tava (your) vacanam (words) kariṣye (I will do).

 

grammar

arjunaḥ arjuna 1n.1 m.white, clear, Arjuna;
uvāca vac (to speak) Perf. P 1v.1he spoke;
naṣṭaḥ naṣṭa (naś – to disappear, to be lost, to perish) PP 1n.1 m.perished, lost;
mohaḥ moha 1n.1 m.bewilderment, delusion (from: muh – to become confused, bewildered, stupefied);
smṛtiḥ smṛti 1n.1 f.remembrance, tradition, sacred texts of tradition (from: smṛ – to think, to remember);
labdhā labdhā (labh – to obtain) PP 1n.1 f.obtained, gained;
tvat-prasādāt tvat-prasāda 5n.1 m.; TP: tava prasādād itifrom your satisfaction (from: tvat – the basic form of a personal ponoun „you” singular used in compounds; pra-sad – to settle down, to be pleased, to be successful, prasāda satisfaction, favour, calmness, clearness, success, kindness);
mayā asmat sn. 3n.1by me;
acyuta a-cyuta (cyu – to shake, to fall, to deviate) PP 8n.1 m.O unfailling one;
sthitaḥ sthita (sthā – to stand) PP 1n.1 m.situated, standing;
asmi as (to be) Praes. P 3v.1I am;
gata-saṁdehaḥ gata-saṁdeha 1n.1 m.; BV: yasya sandeho gato ‘sti saḥwhose doubt is gone (from: gam – to go, PP gata – gone; sam-dih – to doubt, saṁdeha – doubt, uncertainty);
kariṣye kṛ (to do) Fut. Ā 3v.1I will do;
vacanam vacana 2n.1 n.speech (from: vac – to speak);
tava yuṣmat sn. 6n.1 m.your;

 

textual variants


arjuna uvāca → dhanaṁjaya uvāca (Dhanaṁjaya spoke);
gata-sandehaḥ → gata-saṁmohaḥ (whose bewilderment is gone);
 
 



Śāṃkara


naṣṭo moho’jñāna-jaḥ samasta-saṃsārānartha-hetuḥ, sāgara iva duruttaraḥ | smṛtiś cātma-tattva-viṣayā labdhā, yasyā lābhāt sarva-hṛdaya-granthīnāṃ vipramokṣaḥ | tvat-prasādāt tava prasādān mayā tvat-prasādam āśritena | acyuta | anena moha-nāśa-praśna-prativacanena sarva-śāstrārtha-jñāna-phalam etāvad eveti niścitaṃ darśitaṃ bhavati, yato jñānān moha-nāśa ātma-smṛti-lābhaś ceti | tathā ca śrutau anātmavic chocāmi ity upanyasyātma-jñānena sarva-granthīnāṃ vipramokṣa uktaḥ | bhidyate hṛdaya-granthis [mu.u. 2.2.8] iti, tatra ko mohaḥ kaḥ śokaḥ ekatvam anupaśyataḥ [ī.u. 7] iti ca mantra-varṇaḥ | athedānīṃ tvac-chāsane sthito’smi gata-saṃdeho mukta-saṃśayaḥ | kariṣye vacanaṃ tava | ahaṃ tvat-prasādāt kṛtārthaḥ, na me kartavyam astīty abhiprāyaḥ
 

Rāmānuja


mohaḥ viparītajñānam / tvatprasādān mama tad vinaṣṭam / smṛtiḥ yathāvasthitatattvajñānam / tvatprasādād eva tac ca labdham / anātmani prakṛtau ātmābhimānarūpo mohaḥ, paramapuruṣaśarīratayā tadātmakasya kṛtsnasya cidacidvastunaḥ atadātmābhimānarūpaś ca, nityanaimittikarūpasya karmaṇaḥ paramapuruṣārādhanatayā tatprāptyupāyabhūtasya bandhakatvabuddhirūpaś ca sarvo vinaṣṭaḥ / ātmanaḥ prakṛtivilakṣaṇatvatatsvabhāvarahitatājñātṛtvaikasvabhāvatāparamapuruṣaśeṣatātanniyāmyatvaikasvarūpatājñānam, nikhilajagadudbhavasthitipralayalīlāśeṣadoṣapratyanīkakalyāṇaikasvarūpasvābhāvikānavadhikātiśayajñānabalāiśvaryavīryaśaktitejaḥprabhṛtisamastakalyāṇaguṇagaṇamahārṇavaparabrahmaśabdābhidheyaparamapuruṣayāthātmyajñānaṃ ca, evaṃrūpaparāvaratattvayāthātmyavijñānatadabhyāsapūrvakāharaharupacīyamānaparamapuruṣaprītyekaphalanityanaimittikakarmaniṣiddhaparihāraśamadamādyātmaguṇanivartyabhaktirūpatāpannaparamapuruṣopāsanaikalabhyo vedāntavedyaḥ paramapuruṣo vāsudevas tvam iti jñānaṃ ca labdham / tataś ca bandhasnehakāruṇyapravṛddhaviparītajñānamūlāt sarvasmād avasādād vimukto gatasaṃdehaḥ svasthaḥ sthito ‚smi / idānīm eva yuddhādikartavyatāviṣayam tava vacanaṃ kariṣyati yathoktaṃ yuddhādikaṃ kariṣyati ityarthaḥ
 

Śrīdhara


kṛtārthaḥ sann arjuna uvāca naṣṭa iti | ātma-viṣaye moho naṣṭaḥ yato ‚yam aham asmīti svarūpānusandhāna-rūpā smṛtis tvat-prasādān mayā labdhā | ataḥ sthito ‚smi yuddhāyotthito ‚smi, gataḥ dharma-viṣayaḥ sandeho yasya so ‚haṃ tava ājñāṃ kariṣye iti
 

Viśvanātha


kim ataḥ paraṃ pṛcchāmy ahaṃ tu sarva-dharmān parityajya tvāṃ śaraṇaṃ gato niścinta eva tvayi viśrambhavān asmīty āha naṣṭa iti | kariṣya ity ataḥ paraṃ śaraṇasya tavājñāyāṃ sthitir eva śaraṇāpannasya mama dharmaḥ | na tu svāśrama-dharmo na tu jñāna-yogādaraḥ | te tv adyārabhya tyaktvā eva | tataś ca bhoḥ priyasakha arjuna mama bhū-bhāra-haraṇe kiñcid avaśiṣṭaṃ kṛtyam asti | tat tu tad-dvāraiva cikīrṣāmīti bhagavatokte gati gāṇḍīva-pāṇir arjuno yoddhum udatiṣṭhād iti
 

Baladeva


evaṃ pṛṣṭaḥ pārthaḥ śāstrānubhavaṃ phala-dvāreṇāha naṣṭa iti | moho viparīta-jñāna-lakṣaṇaḥ mama naṣṭas tvat-prasādād eva smṛtiś ca yathāvasthita-vastu-niṣṭhayā mayā labdhā | ahaṃ gata-sandehaś chinna-saṃśayaḥ sthito ‚dhunāsmi | tava vacanaṃ kariṣye | etad uktaṃ bhavati – deva-mānavādayo nikhilāḥ prāṇinaḥ sarve sva-sva-karmasu svatantrā dehābhimānino māna-vairarcitā devās tebhyo ‚bhīṣṭa-pradāḥ | yas tv īśvaraḥ ko ‚py asti | sa hi nirguṇo nirākṛtir udāsīnas tat-sannidhānāt prakṛtir jagad-dhetur ity evaṃ viparīta-jñāna-lakṣaṇo yo mohaḥ pūrvaṃ mamābhūt | sa tvad-upalabdhād upadeśād vinaṣṭaḥ | parākhya-svarūpa-śaktimān vijñānānanda-mūrtiḥ sārvajñya-sārvaiśvarya-satya-saṅkalpādi-guṇa-ratnākaro bhakta-suhṛt sarveśvaraḥ prakṛti-jīva-kālākhya-śaktibhiḥ saṅkalpa-mātreṇa jīva-karmānuguṇo vicitra-sarga-kṛt sva-bhaktebhyaḥ sva-paryanta-sarva-prado ‚kiñcana-bhakta-vittaḥ | sa ca tvam eva mat-sakho vasudeva-sūnur iti tāttvikaṃ jñānaṃ mamābhūt | ataḥ paraṃ tvām ahaṃ prapannaḥ sthito ‚smi | tvaṃ māṃ kadācid api na tyakṣyasīti sandehaś ca me chinnaḥ | atha bhūbhāra-haraṇaṃ sva-prayojanaṃ cet prapannena mayā cikīrṣitaṃ tarhi tad-vacanaṃ tava kariṣyāmīty arjuno dhanuḥ-pāṇir udatiṣṭhad iti
 
 



Both comments and pings are currently closed.