BhG 18.72

kac-cid etac chrutaṃ pārtha tvayaikāgreṇa cetasā
kac-cid ajñāna-saṃmohaḥ pranaṣṭas te dhanaṃjaya

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he pārtha (O son of Pṛthā!), he dhanañjaya (O winner of wealth!),
kaccit (I hope that) tvayā (by you) ekāgreṇa cetasā (with one-pointed mind) etat śrutam (this being heard).
kaccit (I hope that) te (your) ajñāna-sammohaḥ (bewilderment from ignorance) pranaṣṭaḥ [asti] (it is destroyed).

 

grammar

kac-cit av.what? I hope that (from: kad – interrogative particle used like kim: what?; -cit – indefinitive particle);
etat etat sn. 1n.1 n.this;
śrutam śruta (śru – to hear, to listen) PP. 1n.1 n.being heard;
pārtha pārtha 8n.1 m.O son of Pṛthā (from: pṛth – to extend, pṛthā – Kuntī, mother of the sons of Pāṇḍu);
tvayā yuṣmat sn. 3n.1by you;
ekāgreṇa eka-agra 3n.1 n.with one goal, with one-pointed (from: eka – one; agra – foremost, first, summit, goal);
cetasā cetas 3n.1 n.with the mind (from: cit – to think, cetas – mind, thought, heart, consciousness);
kac-cit av.what? I hope that (from: kad – interrogative particle used like kim: what?; -cit – indefinitive particle);
ajñāna-saṁmohaḥ ajñāna-saṁ-moha 1n.1 m.; TP: ajñānāt saṁmoha itibewilderment caused by ignorance (from: jñā – to know, to understand, a-jñāna – ignorance; sam-muh – to become confused, bewildered, stupefied);
pranaṣṭaḥ pra-naṣṭa (pra-naś – to disappear, to be lost, to perish) PP 1n.1 m.being destroyed;
te yuṣmat sn. 6n.1your (shortened form of: tava);
dhanaṁjaya dhanaṁ-jaya 8n.1 m.O winner of wealth, O Dhanaṁjaya (yo dhanaṁ jayati saḥ – one who wins wealth; dhana – booty, prey, riches; ji – to conquer, jaya – victory);

 

textual variants


tvayaikāgreṇatvayaikāgryeṇa (by you one-pointed);

Before the verse BhG 18.72 there is: śrī-bhagavān uvāca;

 
 



Śāṃkara


śiṣyasya śāstrārtha-grahaṇāgrahaṇa-viveka-bubhutsayā pṛcchati | tad-agrahaṇe jñāte punar grāhayiṣyāmi upāyāntareṇāpīti praṣṭur abhiprāyaḥ | yatnāntaraṃ cāsthāya śiṣyasya kṛtārthatā kartavyā iti ācārya-dharmaḥ pradarśito bhavati—
kaccit kim etat mayoktaṃ śrutaṃ śravaṇenāvadhāritaṃ pārtha, tvayaikāgreṇa cetasā cittena ? kiṃ vāpramādataḥ ? kaccid ajñāna-saṃmoho’jñāna-nimittaḥ saṃmoho’vivikta-bhāvo’vivekaḥ svābhāvikaḥ kiṃ praṇaṣṭaḥ ? yad-artho’yaṃ śāstra-śravaṇāyāsas tava, mama copadeṣṭṛtvāyāsaḥ pravṛttaḥ | te tubhyam | he dhanañjaya
 

Rāmānuja


mayā kathitam etat pārtha tvayā avahitena cetasā kaccic śrutam, tavājñānasaṃmohaḥ kaccit pranaṣṭaḥ, yenājñānena mūḍho na yotsyāmītyuktavān
 

Śrīdhara


samyag bodhānupapattau punar upadekṣyāmīty āśayenāha kaccid iti | kaccid it praśnārthaḥ | kaccid ajñāna-saṃmohas tattvājñāna-kṛto viparyayaḥ | spaṣṭam anyat
 

Viśvanātha


samyag bodhānupapattau punar upadekṣyāmīty āśayenāha kaccid iti
 

Baladeva


evaṃ śāstraṃ tad-vācanādi-māhātmyaṃ coktam | atha śāstrārthāvadhāna-tad-anubhavo pṛcchati kaccid iti | praśnārthe ‚vyayam | samyag-anubhavānudaye punar apy etad upadekṣyāmīti bhāvaḥ
 
 



Both comments and pings are currently closed.