BhG 18.71

śraddhāvān anasūyaś ca śṛṇuyād api yo naraḥ
so pi muktaḥ śubhāṃl lokān prāpnuyāt puṇya-karmaṇām

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


yaḥ api (moreover he who) śraddhāvān (who has faith) anasūyaḥ (who is not envious) naraḥ (a person) śṛṇuyāt (he would listen),
saḥ api muktaḥ (he although liberated) puṇya-karmaṇām (of those whose activities are noble) śubhān lokān (auspicious worlds) prāpnuyāt (he obtains).

 

grammar

śraddhāvān śraddhā-vant 1n.1 m.who has faith (from: śrat- – in compounds: faith; dhā – to put [faith]; śraddhā – faith, confidence; -mant / -vant – suffix denoting one who possesses);
anasūyaḥ an-asūyu 1n.1 m.who is free from spite, envy, ill-will (asūya – to be displeased);
ca av.and;
śṛṇuyāt śru (to hear, to listen) Pot. P 1v.1he would listen;
api av.although, moreover, besides, even;
yaḥ yat sn. 1n.1 m.he who;
naraḥ nara 1n.1 m.a man, a person (from: nṛ man, mankind);
saḥ tat sn. 1n.1 m.he;
api av.although, moreover, besides, even;
muktaḥ mukta (muc – to liberate, to release) PP 1n.1 m.liberated;
śubhān śubha 2n.3 m.splendid, pleasant, auspicious, good (from: śubh – to shine);
lokān loka 2n.3 m.worlds;
prāpnuyāt pra-āp (to obtain) Pot. P 1v.1he would obtain;
puṇya-karmaṇām puṇya-karman 6n.3 m.; BV: yeṣāṁ karmāṇi puṇyāni santi teṣāmof those whose activities are noble (from: – to purify, or puṇ – to act piously, puṇya – good, meritorious, virtuous act, purity; kṛ – to do, karman – activity and its result);

 

textual variants


anasūyaś ca anasūyuś ca (and non-envious);
prāpnuyāt → āpnuyāt (he would obtain);
 
 



Śāṃkara


atha śrotur idaṃ phalaṃ—
śraddhāvān śraddadhāno’nasūyaś ca asūyā-varjitaḥ san imaṃ granthaṃ sṛṇuyād api yo naraḥ, api-śabdāt kimutārtha-jñānavān, so’pi pāpān muktaḥ śubhān praśastān lokān prāpnuyāt puṇya-karmaṇām agnihotrādi-karmavatām
 

Rāmānuja


śraddhāvān anasūyuś ca yo naraḥ śṛṇuyād api, tena śravaṇamātreṇa so ‚pi bhaktivirodhipāpebhyo muktaḥ puṇyakarmaṇāṃ madbhaktānāṃ lokān samūhan prāpnuyāt
 

Śrīdhara


anyasya japato yo ‚nyaḥ kaścit śṛṇoti tasyāpi phalam āha śraddhāvān iti | yo naraḥ śraddhā-yuktaḥ kevalaṃ śṛṇuyād api śraddhāvān api yaḥ kaścit kim artham uccair japati abaddhaḥ vā japatīti vā doṣa-dṛṣṭiṃ karoti tad-vyāvṛtty-artham āha anasūyaś cāsūya-rahito yaḥ śṛṇuyāt so ‚pi sarvaiḥ pāpair muktaḥ sann aśvamedhādi-puṇya-kṛtāṃ lokān prāpnuyāt
 

Viśvanātha


etac-chravaṇa-phalam āha śraddhāvān iti
 

Baladeva


śrotuḥ phalam āha śraddheti | yaḥ kevalaṃ śraddhayā śṛṇoti anasūyaḥ kim artham uccair aśuddhaṃ vā paṭhatīti doṣa-dṛṣṭim akurvan so ‚pi nikhilaiḥ pāpair muktaḥ puṇya-karmaṇām aśvamedhādi-yājināṃ lokān prāpnuyāt | yad vā puṇya-karmaṇāṃ bhaktimatāṃ lokān dhruva-lokādīn vaikuṇṭha-bhedān ity arthaḥ
 
 



Both comments and pings are currently closed.