BhG 18.69

na ca tasmān manuṣyeṣu kaś-cin me priya-kṛttamaḥ
bhavitā na ca me tasmād anyaḥ priyataro bhuvi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


tasmāt ca (and therefore) manuṣyeṣu [madhye] (among men) kaścit (no one) me (my) priya-kṛt-tamaḥ (the dearest of those who give [me] joy) na [bhavati] (he is not).
tasmāt ca (and therefore) anyaḥ (other) bhuvi (on earth) priya-taraḥ (more dear) na bhavitā (he will not be).

 

grammar

na av.not;
ca av.and;
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
manuṣyeṣu manuṣya 7n.3 m.among men (from: man – to think, manu – a man, a person);
kaś-cit kim-cit sn. 1n.1 m.someone (from: kim – what?; -cit – indefinitive particle);
me asmat sn. 6n.1my (shortened form of: mama);
priya-kṛttamaḥ priya-kṛttama 1n.1 m.the best of those who give [me] pleasure (from: prī – to please, priya – liked, loved, dear, pleasant; pleasure, love, benefit; kṛ – to do, -kṛt – suffix indicates a doer; superlative of: kṛt – kṛt-tara, kṛt-tama);
bhavitā bhū (to be) Fut.p. P 1v.1he will be;
na av.not;
ca av.and;
me asmat 6n.1my (shortened form of: mama);
tasmāt av.therefore (from: tat sn. 5n.1 m. – from that);
anyaḥ anya sn. 1n.1 m.other;
priyataraḥ priya-tara 1n.1 m. more liked, more dear (comparative of: prī – to please, priya – liked, loved, dear, pleasant);
bhuvi bhū 7n.1 f.on earth;

 

textual variants


ca me → samas (the same);
tasmādyasmād (for which reason);
priyataro → priyatamo (the dearest);
 
 



Śāṃkara


kiṃ ca—
na ca tasmāt śāstra-sampradāya-kṛtaḥ manuṣyeṣu manuṣyāṇāṃ madhye kaścin me mama priyakṛttamo’tiśayena priya-karaḥ | anyaḥ priyakṛttamo nāsty evety artho vartamāneṣu | na ca bhavitā bhaviṣyaty api kāle tasmād dvitīyo’nyaḥ priyataraḥ priya-kṛttaro bhuvi loke’smin na bhavitā
 

Rāmānuja


sarveṣu manuṣyeṣv itaḥ pūrvaṃ tasmād anyo manuṣyo me na kaścit priyakṛttamo ‚bhūt; ita uttaraṃ ca na bhavitā / ayogyānāṃ prathamam upādānaṃ yogyānām akathanād api tatkathanasyāniṣṭatamatvāt
 

Śrīdhara


kiṃ ca na ceti | tasmān mad-bhaktebhyo gītā-śāstra-vyākhyātuḥ sakāśād anyo manuṣyeṣu madhye kaścid api mama priya-kṛttamo ‚tyantaṃ paritoṣa-kartā nāsti | na ca kālāntare bhavitā bhaviṣyati mamāpi tasmād anyaḥ priyataro ‚dhunā bhuvi tāvan nāsti | na ca kālāntare ‚pi bhaviṣyatīty arthaḥ
 

Viśvanātha


tasmād upadeṣṭuḥ sakāśāt anyo ‚tipriyaṅkaro ‚tipriyaś ca nāsti
 

Baladeva


na ceti | tasmād gītopadeṣṭuḥ sakāśād anyo manuṣyeṣu madhye mama priya-kṛttamaḥ paritoṣa-kartā pūrvaṃ nābhūn na ca bhaviṣyati | mama tasmād anyaḥ priyataro bhuvi nābhūn na ca bhaviṣyati
 
 



Both comments and pings are currently closed.