BhG 18.65

man-manā bhava mad-bhakto mad-yājī māṃ namas kuru
mām evaiṣyasi satyaṃ te pratijāne priyosi me

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


man-manāḥ (whose mind is in me) mad-bhaktaḥ (my devotee) mad-yājī (my worshipper) bhava (you must be),
mām (me) namas (obeisance) kuru (you must do).
[tvam] (you) mām eva (just to me) eṣyasi (you will come).
[tvam] (you) me (to me) priyaḥ (dear) asi (you are),
[ataḥ aham] (therefore I) te (to you) satyam (truly) pratijāne (I promise).

 

grammar

man-manāḥ man-manas 1n.1 m.; BV: yasya mano mayy asti saḥ whose mind is in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; man – to think, manas – the mind);
bhava bhū (to be) Imperat. P 2v.1you must be;
mad-bhaktaḥ mad-bhakta 1n.1 m.; TP: mama bhakta itimy devotee (from: mat – the basic form of a personal ponoun „I” singular used in compounds; bhaj – to share, to love, to rejoice, to worship, PP bhakta – distributed, divided, loved; worshipper, devotee, loving);
mad-yājī mad-yājin 1n.1 m.; TP: yo mām yajata iti saḥwho worships me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; yaj – to consecrate, to sacrifice, to worship; -in, -min, -vin – sufixes meaning one who possesses);
mām asmat sn. 2n.1me;
namaḥ namaḥ 2n.1 n.obeisance, salutation (from: nam – to bend, to bow);
kuru kṛ (to do) Imperat. P 2v.1you must do;
mām asmat sn. 2n.1me;
eva av.certainly, just, merely;
eṣyasi i (to go, to come) Fut. P 2v.1you will come;
satyam av. (2n.1) – truly (from: as – to be, PP sant – being, satya – truth, truthfulness);
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
pratijāne prati-jñā (to promise) Praes. Ā. 3v.1I promise;
priyaḥ priya 1n.1 m.liked, dear, pleasant (from: prī – to please);
asi as (to be) Praes. P 2v.1you are;
me asmat sn. 6n.1my (shortened form of: mama);

 

textual variants


man-manā san-manā (whose mind is noble);
mām → mā (to me);

The first and second pada of verse 18.65 are the same as the first and second pada of verse BhG 9.34;

 
 



Śāṃkara


kiṃ tat iti, āha—
man-manā bhava mac-citto bhava | mad-bhakto bhava mad-bhajano bhava | mad-yājī mad-yajana-śīlo bhava | māṃ namaskuru namaskāram api mamaiva kuru | tatraivaṃ vartamāno vāsudeva eva samarpita-sādhya-sādhana-prayojano mām evaiṣyasy āgamiṣyasi | satyaṃ te tava pratijāne, satyāṃ pratijñāṃ karomy etasmin vastunīty arthaḥ | yataḥ priyo’si me | evaṃ bhagavataḥ satya-pratijñatvaṃ buddhvā bhagavad-bhakter avaśyambhāvi mokṣa-phalam avadhārya bhagavac-charaṇaika-parāyaṇo bhaved iti vākyārthaḥ
 

Rāmānuja


vedānteṣu, „vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt / tam evaṃ vidvān amṛta iha bhavati nānyaḥ panthā vidyate ‚yanāya” ityādiṣu vihitaṃ vedanaṃ dhyānopāsanādiśabdavācyaṃ darśanasamānākāraṃ smṛtisaṃtānam atyarthapriyam iha manmanā bhaveti vidhīyate / madbhaktaḥ atyarthamatpriyaḥ / atyarthamatpriyatvena niratiśayapriyāṃ smṛtisaṃtatiṃ kuruṣvetyarthaḥ / madyājī / tatrāpi madbhakta ity anuṣajyate / yajanaṃ pūjanam / atyarthapriyamadārādhanaparo bhava / ārādhanaṃ hi paripūrṇaśeṣavṛttiḥ / māṃ namaskuru / namaḥ namanam / mayy atimātraprahvībhāvam atyarthapriyaṃ kurv ityarthaḥ / evaṃ vartamāno mām evaiṣyasi / etat satyaṃ te pratijāne tava pratijñāṃ karomi; nopacchandanamātram; yatas tvaṃ priyo ‚si me / „priyo hi jñānino ‚tyartham ahaṃ sa ca mama priyaḥ” iti pūrvam evoktam / yasya mayy atimātratā prītir vartate, mamāpi tasmin atimātrā prītir bhavatīti tadviyogam asahamāno ‚haṃ taṃ māṃ prāpayāmi / ataḥ satyam eva pratijñātam, mām evaiṣyasīti
 

Śrīdhara


tad evam āha man-manā iti | man-manā mac-citto bhava | mad-bhakto mad-bhajana-śīlo bhava | mad-yājī mad-yajana-śīlo bhava | mām eva namaskuru evaṃ vartamānas tvaṃ mat-prasādāt labdha-jñānena mām evaiṣyasi prāpsyasi | atra ca saṃśayaṃ mā kārṣīḥ | tvaṃ hi me priyo ‚si | atha satyaṃ yathā bhavaty evaṃ tubhyam ahaṃ pratijāne pratijñāṃ karomi
 

Viśvanātha


manmanā bhava iti mad-bhaktaḥ sann eva māṃ cintaya | na tu jñānī yogī vā bhūtvā mad-dhyānaṃ kurv ity arthaḥ | yad vā man-manā bhava mahyaṃ śyāmasundarāya susnigdhākuñcita-kuntalakāya-sundara-bhrū-valli-madhura-kṛpā-kaṭākṣāmṛta-varṣi-vadana-candrāya svīyaṃ deyatvena mano yasya tathābhūto bhava | athavā śrotrādīndriyāṇi dehīty āha mad-bhakto bhava | śravaṇa-kīrtana-man-mūrti-darśana-man-mandira-mārjana-lepana-puspāharaṇa-man-mālālaṅkāra-cchatra-cāmarādibhiḥ sarvendriya-karaṇakaṃ mad-bhajanaṃ kuru | athavā mahyaṃ gandha-puṣpa-dhūpa-dīpa-naivedyāni dehīty āha mad-yājī bhava | mat-pūjanaṃ kuru | athavā mahyaṃ namaskāra-mātraṃ dehīty āha māṃ namaskuru bhūmau nipatya aṣṭāṅgaṃ vā praṇāmaṃ kuru | eṣāṃ caturṇāṃ mac-cintana-sevana-pūjana-praṇāmāṇāṃ samuccayam ekataraṃ vā tvaṃ kuru | mām evaiṣyasi prāpsyasi manaḥ-pradānaṃ śrotrādīndriya-pradānaṃ gandha-puṣpādi-pradānaṃ vā tvaṃ kuru | tubhyam aham ātmānam eva dāsyāmīti satyaṃ | te tavaiva | nātra saṃśayiṣṭhā iti bhāvaḥ | satyaṃ śapatha-tathyayoḥ ity amaraḥ |

nanu māthura-deśodbhūtā lokāḥ prativākyam eva śapathaṃ kurvanti satyaṃ tarhi pratijāne pratijñāṃ kṛtvā bravīmi | tvaṃ me priyo ‚si nahi priyaṃ ko ‚pi vañcayait iti bhāvaḥ

 

Baladeva


etad-vacaḥ prāha manmanā bhaveti | vyākhyātaṃ prāk man-manastvād viśiṣṭo mām eva nīlotpala-śyāmalatvādi-guṇakaṃ tvad-atipriyam devakī-nandanaṃ kṛṣṇam eva manuṣya-sanniveśitam eṣyasi | na tu mama rūpāntaraṃ sahasra-śīrṣatvādi-lakṣaṇam aṅguṣṭha-mātram antaryāmiṇaṃ vā nṛsiṃha-varāhādi-lakṣaṇaṃ vety arthaḥ | tubhyam aham ātmānam eva tvat-sakhaṃ dāsyāmīti te tava satyaṃ śapathaḥ satyaṃ śapatha-tathyayoḥ iti nānārthavargaḥ | atra na saṃśayiṣṭhā iti bhāvaḥ |

nanu māthuratvāt tava śapatha-karaṇād api me na saṃśaya-vināśas tatrāha pratijāne pratijñāṃ kṛtvāham abruvam | yat tvaṃ me priyo ‚si snigdha-manasā hi māthurāḥ priyaṃ na pratārayanti | kiṃ punaḥ preṣṭham iti bhāvaḥ | yasya mayy atiprītas tasmin mamāpi tathā | tad-viyogaṃ soḍhum ahaṃ na śaknomīti pūrvam eva mayoktaṃ priyo hi ityādinā | tasmān mad-vāci viśvasihi mām eva prāpsyasi

 
 



Both comments and pings are currently closed.