BhG 18.63

iti te jñānam ākhyātaṃ guhyād guhyataraṃ mayā
vimṛśyaitad aśeṣeṇa yathecchasi tathā kuru

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


iti mayā (thus by me) te (to you) guhyāt guhya-taram (more secret than secret) jñānam (knowledge) ākhyātam [asti] (it is said),
etat (this) aśeṣeṇa (completely) vimṛśya (after considering)
yathā (as) icchasi (you desire) tathā (so) kuru (you must do).

 

grammar

iti av.thus (used to close the quotation);
te yuṣmat sn. 4n.1to you (shortened form of: tubhyam);
jñānam jñāna 1n.1 n.knowledge, wisdom, intelligence (from: jñā – to know, to understand);
ākhyātam ā-khyāta (ā-khyā – to speak) PP 1n.1 n.said;
guhyāt guhya (xguh – to cover, to hide) PF 5n.1 n.than secret (from: guhya – to be hidden, secret, mystery);
guhyataram guhyatara 1n.1 n.more secret (from: xguh – to cover, to hide, PF guhya – to be hidden, secret, mystery; comparative of: guhya – guhya-tara, guhya-tama);
mayā asmat sn. 3n.1by me;
vimṛśya vi-mṛś (to touch, to examine, to consider) absol.after considering;
etad etad sn. 2n.1 n.this;
aśeṣeṇa av.completely, without remainder (from: śiṣ – to leave, śeṣa – remainder, leavings, end; formed from: 3n.1);
yathā av.as (correlative of: tathā);
icchasi iṣ (to desire) Praes. P 2v.1you desire;
tathā av.in that manner, so, in like manner;
kuru kṛ (to do) Imperat. P 2v.1you must do;

 

textual variants


iti → idaṁ (this);
jñānam → dhyānam (contemplation);
guhyataraṁguhyatamaṁ (the most secret);
vimṛśyavimṛṣya (after purifying);
yathecchasi → yat icchasi (that which you desire);
 
 



Śāṃkara


ity etad te tubhyaṃ jñānam ākhyātaṃ kathitaṃ guhyād gopyād guhyataram atiśayena guhyaṃ rahasyam ity arthaḥ, mayā sarvajñena īśvareṇa | vimṛśya vimarśanam ālocanaṃ kṛtvaitat yathoktaṃ śāstram aśeṣeṇa samastaṃ yathoktaṃ cārtha-jātaṃ yathecchasi tathā kuru
 

Rāmānuja


iti evaṃ te mumukṣubhir adhigantavyaṃ jñānaṃ sarvasmād guhyād guhyataraṃ karmayogaviṣayaṃ jñānayogaviṣayaṃ bhaktiyogaviṣayaṃ ca sarvam ākhyātam / etadaśeṣeṇa vimṛśya svādhikārānurūpaṃ yathecchasi, tathā kuru karmayogaṃ jñānayogaṃ bhaktiyogaṃ vā yatheṣṭam ātiṣṭhetyarthaḥ
 

Śrīdhara


sarva-gītārtham upasaṃharann āha itīti | ity anena prakāreṇa te tubhyaṃ sarvajñena parama-kāruṇikena mayā jñānam ākhyātam upadiṣṭam | kathambhūtam | guhyād gopyād rahasya-mantra-yogādi-jñānād api guhyataraṃ | etan mayopadiṣṭaṃ gītā-śāstram aśeṣato paryālocya paścād yathecchasi tathā kuru | etasmin paryālocite sati tava moho nivartiṣyata iti bhāvaḥ
 

Viśvanātha


sarva-gītārtham upasaṃharati itīti | karma-yogasyāṣṭāṅga-yogasya jñāna-yogasya ca jñānaṃ jñāyate ‚neneti jñānaṃ jñāna-śāstraṃ guhyād guhyataram ity atirahasyatvāt kair api vaśiṣṭa-bādarāyaṇa-nāradādyair api sva-sva-kṛta-śāstreṇāprakāśitam | yad vā, teṣāṃ sārvajñyam āpekṣikaṃ mama tu ātyantikam ity atas te tu etad atiguhyatvān na jānanti | mayāpi atiguhyatvād eva te sarvathaiva naitad upadiṣṭā iti bhāvaḥ | etad aśeṣeṇa niḥśeṣataḥ eva vimṛśya, yathā yena prakāreṇa svābhirucitaṃ, yat kartum icchasi tathā tat kuru, ity antyaṃ jñāna-ṣaṭkaṃ sampūrṇam | ṣaṭka-trikam idaṃ sarva-vidyā-śiro-ratnaṃ śrī-gītā-śāstraṃ mahānarghya-rahasyatama-bhakti-sampuṭaṃ bhavati | prathamaṃ karma-ṣaṭkaṃ yasyādhāra-pidhānaṃ kānakaṃ bhavati | antyaṃ jñāna-ṣaṭkaṃ yasyottara-pidhānaṃ maṇi-jaṭitaṃ kānakaṃ bhavati | tayor madhyavarti-ṣaṭka-gatā bhaktis trijagad-anarghyā śrī-kṛṣṇa-vaśīkāriṇī mahāmaṇi-matallikā virājate, yasyāḥ paricārikā tad-uttara-pidhānārdha-gatā man-manā bhava ity ādi padya-dvayī catuḥ-ṣaṣṭhy-akṣarā śuddhā bhavatīti budhyate
 

Baladeva


śāstram upasaṃharann āha itīti | iti pūrvokta-prakārakaṃ jñānaṃ gītā-śāstram jñāyante karma-bhakti-jñānāny anena iti nirukteḥ | tan-mayā te tubhyam ākhyātaṃ samproktam | guhyād rahasya-mantrādi-śāstrād guhyataram iti gopyam | etac chāstra-śeṣeṇa sāmastyena vimṛśya paścād yathecchasi tathā kuru | etasmin paryālocite tava moha-vināśo mad-vacasi sthitiś ca bhaviṣyatīti
 
 



Both comments and pings are currently closed.