BhG 18.60

sva-bhāva-jena kaunteya nibaddhaḥ svena karmaṇā
kartuṃ necchasi yan mohāt kariṣyasy avaśo pi tat

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


he kaunteya (O son of Kuntī),
mohāt (out of bewilderment) [tvam] (you) yat [karma] (which activity) kartuṁ (to do) na icchasi (you do not want),
svena svabhāva-jena karmaṇā (by that which is born from one’s own nature activity) nibaddhaḥ (who is bound)
avaśaḥ [san] (being unwilling) tat api [karma] (just that activity) kariṣyati (you will do).

 

grammar

sva-bhāva-jena sva-bhāva-ja 3n.1 n.by that which is born from one’s own nature (from: sva – own; bhāva – being, state, nature, sva-bhāva – own nature, natural state; jan – to be born, ja – suffix: born);
kaunteya kaunteya 8n.1 m.O son of Kuntī (from: kunti – the people of Kunti, kuntī – Kuntī, mother of the sons of Pāṇḍu);
nibaddhaḥ ni-baddha (ni-bandh – to bind, to fetter) PP 1n.1 m.who is bound;
svena sva sn. 3n.1 n.by one’s own;
karmaṇā karman 3n.1 n.by activity (from: kṛ – to do);
kartum kṛ (to do) inf.to do;
na av.not;
icchasi iṣ (to desire) Praes. P 2v.1you desire;
yat yat sn. 2n.1 n.that which;
mohāt moha 5n.1 m.out of bewilderment (from: muh – to become confused, bewildered, stupefied);
kariṣyasi kṛ (to do) Fut. P 2v.1you will do;
avaśaḥ avaśa 1n.1 m. unwillingly, not under control (from: vaś – to desire, to subjugate, to command, vaśa – wish, power, control, dominion);
api av.although, moreover, besides, even;
tat tat sn. 2n.1 n.that;

 

textual variants


sva-bhāva-jena sva-bhāva-jñena / sva-bhāvādyena (with knowledge of one’s own nature swoją naturę / with that which begins from one’s own nature);
necchasiicchasi (you desire);
yan mohāt tan mohāt (that out of bewilderment);
kariṣyasikariṣyati (he will do);
tat → san / taṁ (being / that);
 
 



Śāṃkara


yasmāc ca—
svabhāva-jena śauryādinā yathoktena kaunteya nibaddho niścayena baddhaḥ svena ātmīyena karmaṇā kartuṃ necchasi yat karma, mohād avivekataḥ kariṣyasy avaśo’pi paravaśa eva tat karma
 

Rāmānuja


tad upapādayati
svabhāvajaṃ hi kṣatriyasya karma śauryam / svabhāvajena śauryākhyena svena karmaṇā nibaddhaḥ, tad evāvaśaḥ, parair dharṣaṇam asahamānas tvam eva tad yuddhaṃ kariṣyasi, yad idānīṃ mohād ajñānāt kartuṃ necchasi
 

Śrīdhara


kiṃ ca svabhāvajeneti | svabhāvaḥ kṣatriyatva-hetuḥ pūrva-janma-saṃskāras tasmāj jātena svīyena karmaṇā śauryādinā pūrvoktena nibaddhaḥ yantritas tvaṃ mohāt yat karma yuddha-lakṣaṇaṃ kartuṃ necchasi avaśaḥ san tat karma kariṣyasy eva
 

Viśvanātha


uktam evārthaṃ vivṛṇoti svabhāvaḥ kṣatriyatve hetuḥ pūrva-saṃskāras tasmāj jātena svīyena karmaṇā nibaddho yantritaḥ
 

Baladeva


uktam upapādayati svabhāveti | yadi tvaṃ mohād ajñānān mad-uktam api yuddhaṃ kartuṃ necchasi, tadā svabhāvajena svena karmaṇā śauryeṇa man-māyodbhāsitena nibaddho ‚vaśas tat kariṣyasi
 
 



Both comments and pings are currently closed.