BhG 18.58

mac-cittaḥ sarva-durgāṇi mat-prasādāt tariṣyasi
atha cet tvam ahaṃ-kārān na śroṣyasi vinaṅkṣyasi

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.


syntax


[tvam] (you) mac-cittaḥ (whose mind is in me) mat-prasādāt (by my satisfaction) sarva-durgāṇi (all difficulties) tariṣyasi (you will cross).
atha cet (but if) tvam (you) ahaṁ-kārāt (out of egotism) na śroṣyasi (you will not listen) [tadā] (then) vinaṅkṣyasi (you will perish).

 

grammar

mac-cittaḥ mac-citta 1n.1 m.yasya cittaṁ mayi asti saḥwhose mind is in me (from: mat – the basic form of a personal ponoun „I” singular used in compounds; cit – to perceive, to think, PP citta – thought; a thought, mind, heart, consciousness);
sarva-durgāṇi sarva-durga 2n.3 n.; sarvāṇi durgāṇītiall difficulties (from: dur / dus – prefix: difficult, bad, hard; gam – to go; durga – difficult path, trouble, danger);
mat-prasādāt mad-prasāda 5n.1 m.; TP: mama prasādād itifrom my satisfaction (from: mat – the basic form of a personal ponoun „I” singular used in compounds; pra-sad – to settle down, to be pleased, to be successful, prasāda satisfaction, favour, calmness, clearness, success, kindness);
tariṣyasi tṝ (to cross over) Fut. P 2v.1you will cross;
atha av.then, now, moreover, certainly, rather;
cet av.if;
tvam yuṣmat sn. 1n.1you;
ahaṁ-kārāt ahaṁ-kāra 5n.1 m. from ego, from egotism, from pride (from: aham – I; kṛ – to do, kāra – a doer);
na av.not;
śroṣyasi śru (to hear, to listen) Fut. P 2v.1you will listen;
vinaṅkṣyasi vi-naś (to destroy, to vanish, to be lost) Fut. P 2v.1you will perish;

 

textual variants


sarva-durgāṇi → sarva-duḥkhāṇi / sarva-karmāṇi (all miseries / all activities);
tariṣyasitariṣyati (he will cross);
ahaṁ-kārān śroṣyasiahaṁ-kāraṁ mokṣayasi (you will be freed from egotism);
vinaṅkṣyasi → na kāṁkṣasi (you will not desire);
 
 



Śāṃkara


mac-citaḥ sarva-durgāṇi sarvāṇi dustarāṇi saṃsāra-hetu-jātāni mat-prasādāt tariṣyasy atikramiṣyasi | atha cet yadi tvaṃ mad-uktam ahaṃkārāt paṇḍito’ham iti na śroṣyasi na grahīṣyasi, tatas tvaṃ vinaṅkṣayasi vināśaṃ gamiṣyasi
 

Rāmānuja


evaṃ maccittaḥ sarvakarmāṇi kurvan sarvāṇi sāṃsārikāṇi durgāṇi matprasādād eva tariṣyasi / atha tvam ahaṃkārād aham eva kṛtyākṛtyaviṣayaṃ sarvaṃ jānāmīti bhāvān maduktaṃ na śroṣyasi cet, vinaṅkṣyasi vinaṣṭo bhaviṣyasi / na hi kaścin madvyatiriktaḥ kṛtsnasya prāṇijātasya kṛtyākṛtyayor jñātā praśāsitā vāsti
 

Śrīdhara


tato yad bhaviṣyati tac chṛṇu – mac-citta iti | mac-cittaḥ san mat-prasādāt sarvāṇy api durgāṇi dustarāṇi sāṃsārika-duḥkhāni tariṣyasi | vipakṣe doṣam āha — atha cet yadi punas tvam ahaṃkārān jñātṛtvābhimānāt mad uktam evaṃ na śroṣyasi tarhi vinaṅkṣyasi puruṣārthād bhraṣṭo bhaviṣyasi
 

Viśvanātha


tataḥ kim ata āha mac-citta iti
 

Baladeva


evaṃ mac-cittas tvaṃ mat-prasādād eva sarvāṇi durgāṇi dustarāṇi saṃsāra-duḥkhāni tariṣyasi | tatra te na cintā | tāny ahaṃ bhakta-bandhur apaneṣyami dāsyāmi cātmānam iti pariniṣṭhitānāṃ sādhana-sādhya-paddhatir uktā | atha ced ahaṅkārāt kṛtyākṛtya-viṣayaka-jñānābhimānāt tvaṃ mad-uktaṃ na śroṣyasi tarhi vinaṅkṣyasi svārthāt vibhraṣṭo bhaviṣyasi | na hi kaścit prāṇināṃ kṛtyākṛtyor vijñātā praśāstā vā matto ‚nyo vartate
 
 



Both comments and pings are currently closed.