BhG 18.51-53

buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca
śabdādīn viṣayāṃs tyaktvā rāga-dveṣau vyudasya ca
vivikta-sevī laghv-āśī yata-vāk-kāya-mānasaḥ
dhyāna-yoga-paro nityaṃ vairāgyaṃ samupāśritaḥ
ahaṃ-kāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham
vimucya nir-mamaḥ śānto brahma-bhūyāya kalpate

Update Required
To play the media you will need to either update your browser to a recent version or update your Flash plugin.



syntax


vivikta-sevī (dwelling in a solitary place) laghv-āśī (who eats little) yata-vāk-kāya-mānasaḥ (whose words, body and thoughts are restrained) nityam (constantly) dhyāna-yoga-paraḥ (devoted to yoga of contemplation) viśuddhayā buddhyā (with purified intelligence) yuktaḥ (endowed)
dhṛtyā ca (and with firmness) ātmānam (self) niyamya (after restraining),
śabdādīn viṣayān (objects beginning with sound) tyaktvā (after abandoning),
rāga-dveṣau ca (and passion and hatred) vyudasya (after rejecting),
vairāgyam (of detachment) samupāśritaḥ (having taken shelter),
ahaṁ-kāram (egotism) balam (strength) darpam (pride) kāmam (desire) krodham (anger) parigraham ca (and property) vimucya (after giving up),
nirmamaḥ (without [the notion of] ‘mine’) śāntaḥ (peaceful) [bhūtvā] (after becoming)
brahma-bhūyāya (for the state of Brahman) kalpate (he is eligible).

 

grammar

 

 

buddhyā buddhi 3n.1 f. with intelligence, thought, understanding, knowledge, idea, opinion (from: budh – to wake, to perceive, to understand);
viśuddhayā viśuddhā (vi-śudh – to become pure) PP 3n.1 f.with purified;
yuktaḥ yukta (yuj – to yoke, to join, to engage) PP 1n.1 m.yoked, endowed with, engaged, suitable;
dhṛtyā dhṛti 3n.1 f.with firmness, determination (from: dhṛ – to hold, PP dhṛta – held);
ātmānam   ātman 2n.1 m.self;
niyamya ni-yam (to restrain) absol.after restraining;
ca av.and;
śabdādīn śabda-ādi 2n.3 m.beginning with sound (from: śabda – sound; ādi – suffix: beginning with, etc.);
viṣayān viṣaya 2n.3 m. spheres, territories, scopes, sense objects, subjects (from: viṣ – to be active, to perform);
tyaktvā tyaj (to abandon, to give up) absol.after abandoning;
rāga-dveṣau rāga-dveṣa 2n.2 m.; DV: rāgaṁ ca dveṣaṁ cetipassion and hatred (from: rañj – to be dyed, be excited, be delighted, rāga – colour, passion, affection, love, beauty; dviṣ – to hate, dveṣa – hatred, enmity);
vyudasya vi-ud-as (to reject) absol.after rejecting;
ca av.and;

*****

vivikta-sevī vivikta-sevin 1n.1 n.; TP: yo viviktaṁ sevata itidwelling in a solitary place (from: vic – to separate, PP vivikta – separated, kept apart, solitary; sev – to dwell, to serve, seva – dwelling, service, resorting to, honouring; -in, -min, -vin – sufixes meaning one who possesses);
laghv-āśī laghv-āśin 1n.1 m.; TP: yo laghv aśnātīti saḥ who eats little (from: laghu – light, small; – to reach, to eat, to enjoy, āśin – one who eats, enjoys; -in, -min, -vin – sufixes meaning one who possesses);
yata-vāk-kāya-mānasaḥ yata-vāk-kāya-mānasa 1n.1 m.; BV: yasya vāk ca kāyaś ca mānasaṁ ca yatāni santi saḥwhose words, body and thoughts are restrained (from: yam – to hold back, to restrain, PP yata – held back, restrained; √xvac – to speak, vāk – speech; kāya – body; man – to think, manas – the mind, mānasa – related to mind, imagination, thoughts, mind);
dhyāna-yoga-paraḥ dhyāna-yoga-para 1n.1 m.; BV: yasya dhyānasya yogaḥ paro ‘sti saḥfor whom yoga of contemplation is the supreme (from: dhyai – to think, dhyāna – meditation, contemplation; yuj – to yoke, to join, to engage, yoga – yoga, yoking, application, a means; para – beyond, ancient, final, the best, the supreme);
nityam av.constantly, eternally, always (from: nitya – continual, eternal);
vairāgyam vai-rāgya 2n.1 m. freedom from passion, aversion; detachment (from: vi-rañj – to discolour, to change affection, to become indifferent, rāga – colour, passion, affection, love, beauty);
samupāśritaḥ sam-upāśrita (upa-ā-śri – to  adhere, to lean on, to rest on, to depend on) PP 1n.1 m.having taken shelter – of what? – requires accusative);

*****

ahaṁ-kāram ahaṁ-kāra 2n.1 m. ego, egotism, pride (from: aham – I; kṛ – to do, kāra – a doer);
balam bala 2n.1 n.strength;
darpam darpa 2n.1 m.pride, arrogance (from: dṛp – to be extravagant, to be proud);
kāmam kāma 2n.1 m. wish, desire, pleasure (from: kam –to wish, to love, to long for);
krodham krodha 2n.1 m.anger, wrath (from: krudh – to be angry);
parigraham parigraha 2n.1 m.taking, attaining, household, property (from: pari-grah – to take hold, to embrace);
vimucya vi-muc (to liberate, to release) absol.after giving up;
nir-mamaḥ nir-mama 1n.1 m.without [the notion of] ‘mine’, unselfish, uninterested (from: niḥ – out of, away from, without; mama – my);
śāntaḥ śānta (śam – to calm, to put to an end, to destroy) PP 1n.1 m.tranquil, peaceful;
brahma-bhūyāya brahma-bhūya 4n.1 ṁ.; TP: brahmaṇo bhūyāyetifor the state of Brahman (from: bṛh – to increase, brahman – spirit, the Vedas; bhū – to be, bhūya – being);
kalpate kḷp (to be fit for, to correspond, to be able) Praes. Ā 1v.1he is eligible;

 

textual variants


śabdādīn viṣayāṁs śabdādi-viṣayāṁs (objects beginning with sound);
vyudasya → niyamya (after holding back);
laghv-āśī → labdhāśī (who eats what is obtained);
yata-vāk-kāya-mānasaḥ → jita-vāk-kāya-mānasaḥ / yattva-vāk-kāya-mānasaḥ (who conquered words, body and thoughts / );
kāmaṁ krodhaṁ kāma-krodhau (desire and anger);
kalpatekalpyate (is eligible);

The first and second pada of verse 18.53 are similar to the first and second pada of verse BhG 16.18;
the fourth pada of verse 18.53 is the same as the fourth pada of verse BhG 14.26.

 
 



Śāṃkara


seyaṃ jñānasya parā niṣṭhocyate, kathaṃ kāryā iti—
buddhyādhyavasāya-lakṣaṇayā viśuddhayā māyā-rahitayā yuktaḥ sampannaḥ | dhṛtyā dhairyeṇa ātmānaṃ kārya-karaṇa-saṃghātaṃ niyamyaś ca niyamanaṃ kṛtvā vaśīkṛtya, śabdādīn śabda ādir yeṣāṃ tān viṣayān tyaktvā | sāmarthyāt śarīra-sthiti-mātra-hetu-bhūtān kevalān muktvā tato’dhikān sukhārthān tyaktvā ity arthaḥ, śarīra-sthity-arthatvena prāpteṣu rāga-dveṣau vyudasya ca parityajyaś ca |

tataḥ—
vivikta-sevī araṇya-nadī-pulina-giri-guhādīn viviktān deśān sevituṃ śīlam asyeti vivikta-sevī | laghv-āśī laghv-aśana-śīlaḥ | vivikta-sevā-laghv-aśanayoḥ nidrādi-doṣa-nivartakatvena citta-prasāda-hetutvād grahaṇam | yata-vāk-kāya-mānaso vāk ca kāyaś ca mānasaṃ ca yatāni saṃyatāni yasya jñāna-niṣṭhasya sa jñāna-niṣṭho yatir yata-vāk-kāya-mānasaḥ syāt | evam uparata-sarva-karaṇaḥ san dhyāna-yoga-paro dhyānam ātma-svarūpa-cintanam, yogaḥ ātma-viṣaye ekāgrī-karaṇaṃ tau paratvena kartavyau yasya sa dhyāna-yogaparo nityaṃ nitya-grahaṇaṃ mantra-japādy-anya-kartavyābhāva-pradarśanārtham, vairāgyaṃ virāgasya bhāvo dṛṣṭādṛṣṭeṣu viṣayeṣu vaitṛṣṇyaṃ samupāśritaḥ samyak upāśrito nityam eva ity arthaḥ |

kiṃ ca—
ahaṃkāram ahaṃkaraṇam ahaṃkāro dehādiṣu tam, balaṃ sāmarthyaṃ kāma-rāga-saṃyuktaṃ—netarat śarīrādi-sāmarthyaṃ svābhāvikatvena tat-tyāgasyāśakyatvāt—darpaṃ darpo nāma harṣānantara-bhāvī dharmātikrama-hetuḥ hṛṣṭo dṛpyati dṛpto dharmam atikrāmatīti smaraṇāt | taṃ ca, kāmam icchāṃ krodhaṃ dveṣaṃ parigraham indriya-mano-gata-doṣa-parityāge’pi śarīra-dhāraṇa-prasaṅgena dharmānuṣṭhāna-nimittena vā bāhyaḥ parigrahaḥ, taṃ ca vimucya parityajya, paramahaṃsa-parivrājako bhūtvā, deha-jīva-mātre’pi nirgata-mama-bhāvo nirmamaḥ, ata eva śānta uparataḥ, yaḥ saṃhṛta-harṣāyāso yatir jñāna-niṣṭho brahma-bhūyāya brahma-bhavanāya kalpate samartho bhavati

 

Rāmānuja


buddhyā viśuddhayā yathāvasthitātmatattvaviṣayayā yuktaḥ, dhṛtyā ātmānaṃ niyamya ca viṣayavimukhīkaraṇena yogayogyaṃ manaḥ kṛtvā, śabdādīn viṣayān tyaktvā asannihitān kṛtvā, tannimittau ca rāgadveṣau vyudasya, viviktasevī sarvair dhyānavirodhibhir vivikte deśe vartamānaḥ, laghvāśī atyaśanānaśanarahitaḥ, yatavākkāyamānasaḥ dhyānābhimukhīkṛtakāyavāṅmanovṛttiḥ, dhyānayogaparo nityam evaṃbhūtas san ā prāyāṇād aharahardhyānayogaparaḥ, vairāgyaṃ samupāśritaḥ dhyeyatattvavyatiriktaviṣayadoṣāvamarśena tatra tatra virāgatāṃ vardhayan, ahaṃkāram anātmani ātmābhimānaṃ, balaṃ tadvṛddhihetubhūtavāsanabalaṃ, tannimittaṃ darpaṃ kāmaṃ krodhaṃ parigrahaṃ vimucya, nirmamaḥ sarveṣv anātmīyeṣv ātmīyabuddhirahitaḥ, śāntaḥ ātmānubhavaikasukhaḥ, evaṃbhūto dhyānayogaṃ kurvan brahmabhūyāya kalpate sarvabandhavinirmukto yathāvasthitam ātmānam anubhavatītyarthaḥ
 

Śrīdhara


tad evam āha buddhyeti | uktena prakāreṇa viśuddhayā pūrvoktayā sāttvikyā buddhyā yukto dhṛtyā sāttvikyā ātmānaṃ tām eva buddhiṃ niyamya niścalāṃ kṛtvā śabdādīn viṣayāṃs tyaktvā tad-viṣayau rāga-dveṣau vyudasya buddhyā viśuddhayā yukta ity ādīnāṃ brahma-bhūyāya kalpata iti tṛtīyenānvayaḥ |
kiṃ ca vivikteti | vivikta-sevī śuci-deśāvasthāyī laghvāśī mita-bhojī etair upāyair yata-vāk-kāya-mānasaḥ saṃyata-vāg-deha-citto bhūtvā nityaṃ sarvadā dhyānena yo yogo brahma-saṃsparśas tat-paraḥ san dhyānāvicchedārthaṃ punaḥ punar dṛḍhaṃ vairāgyaṃ samyag upāśrito bhūtvā |
tataś cāhaṃkāram iti | virakto ‚ham ity ādy ahaṃkāraṃ balaṃ durāgrahaṃ darpaṃ yoga-balād unmārga-pravṛtti-lakṣaṇaṃ prārabdha-vaśāt prāpyamāneṣv api viṣayeṣu kāmaṃ krodhaṃ parigrahaṃ ca vimucya viśeṣeṇa tyaktvā balād āpanneṣu nirma
maḥ san śāntaḥ paramām upaśāntiṃ prāpto brahma-bhūyāya brahmāham iti naiścalyenāvasthānāya kalpate yogyaś ca bhavati
 

Viśvanātha


buddhyā viśuddhayā sāttvikyā dhṛtyāpi sāttvikyātmānaṃ mano niyamya | dhyānena bhagavac-cintanenaiva yaḥ paro yogas tat-parāyaṇaḥ | balaṃ kāma-rāga-yuktaṃ na tu sāmarthyam | ahaṅkārādīn vimucyety avidyoparamaḥ | śāntaḥ sattva-guṇasyāpy upaśāntimān iti kṛta-jñāna-sannyāsa ity arthaḥ | jñānaṃ ca mayi sannyaset (BhP 11.19.1) ity ekādaśokteḥ | ajñāna-jñānayor uparamaṃ vinā brahmānubhavānupattir iti bhāvaḥ | brahma-bhūyāya brahmānubhavāya kalpate samartho bhavati
 

Baladeva


taṃ prakāram āha buddhyeti | viśuddhayā sāttvikyā buddhyā yuktas tādṛśyā dhṛtyā cātmānaṃ mano niyamya samādhi-yogyaṃ kṛtvā śabdādīn viṣayāṃs tyaktvā tān sannihitān vidhāya rāga-dveṣau ca tad-dhetukau vyudasya dūrataḥ parihṛtya | vivikta-sevī nirjana-sthaḥ laghvāśī mita-bhuk yatāni dhyeyābhimukhīkṛtāni vāgādīni yena saḥ | nityaṃ dhyāna-yoga-paro hari-cintana-nirataḥ | vairāgyam ātmetara-vastu-mātra-viṣayakam | aham iti | ahaṃkāro dehātmābhimānaḥ | balaṃ tad-vardhakaṃ vāsanā-rūpam | darpas tad-dhetukaḥ prārabdha-śeṣa-vaśād upāgateṣu bhogyeṣu kāmo ‚bhilāṣaḥ, teṣv anyair apahṛteṣu krodhaḥ | parigrahaś ca tat-karmakaḥ | tan etān ahaṅkārādīn vimucya nirmamaḥ san brahma-bhūyāya guṇāṣṭaka-viśiṣṭa-svātma-rūpatvāya kalpate tad anubhavati | śānto nistaraṅga-sindhur iva sthitaḥ
 
 



Both comments and pings are currently closed.